JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

  Jharkhand Board Class 8  Sanskrit  Notes | नीतिश्लोकाः  

   JAC Board Solution For Class 8TH Sanskrit Chapter 1

                                   नीतिश्लोकाः

                              श्लोकार्थ

1. शान्तितुल्यं तपो नास्ति न सन्तोषात् परं सुखम् ।
      न तृष्णायाः परो व्याधिः न च धर्मो दयापरः ।।1II
अर्थ :शान्ति के समान कोई तप नहीं है, संतोष से बड़ा कोई सुख नहीं
है, इच्छा से बड़ा कोई रोग नहीं है और दया से बड़ा कोई धर्म नहीं है।

2. अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः ।
     धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः ।।2।।
अर्थ :अज्ञानियों से ग्रन्थवाले श्रेष्ठ हैं, ग्रन्थवाले से उसे धारण करने
वाले श्रेष्ठ हैं, धारण करने वाले से ज्ञान वाले श्रेष्ठ हैं और ज्ञानियों से
सद्व्यवहार में लानेवाले श्रेष्ठ हैं।

3. धृतिः क्षमा दमोऽस्तेयं शौचमिन्द्रियनिग्रहः ।
    धीविद्या सत्यमक्रोधो दशक धर्मलक्षणम् ।।3।।
अर्थ : धैर्य, क्षमा, दम, चोरी न करना, इन्द्रियों को वश में करना,
पवित्रता, बुद्धि, विद्या, सत्य और अक्रोध ये धर्म के दश लक्षण हैं।

4. कन्दैः फलैः मुनिवराः क्षपयन्ति कालम् ।
    संतोषम् एव पुरूषस्य परं निधानम्।।4।।
अर्थ : मुनिवर कन्द और फलों से समय को व्यतीत करते हैं। संतोष
ही मनुष्य का श्रेष्ठ आश्रय है।

5. शरदिन वर्षति गर्जति
    वर्षति वर्षासु निःस्वनो मेघः ।
    नीचो वदति न कुरुते
    न वदति सुजनः करोत्येव ।।5।।
अर्थ : शरदकाल में मेघ गरजता है बरसता नहीं है, वर्षाकाल में
शान्तिपूर्वक बरसता है। नीच लोग केवल बोलते हैं कुछ करते नहीं हैं। सज्जन
बोलते नहीं हैं केवल करते हैं।

6. षड्दोषाः पुरुषेणेह हातव्या भूतिमिच्छता।
    निद्रा तन्द्रा भयं क्रोध: आलस्यं दीर्घसूत्रता ।।6।।
अर्थ : निद्रा, तंद्रा, भय, क्रोध, आलस्य और कार्य टालने की प्रवृत्ति यह
छः दोष समृद्धि चाहने वाले पुरुष को छोड़ देना चाहिए।

                                   अभ्यासः

प्रश्न संख्या 1 और 2 शब्दार्थ एवं उच्चारण है।
3. एकपदेन उत्तरत्त―
(क) शान्तितुल्यं किं नास्ति?
(ख) धर्मस्य कति लक्षणानि?
(ग) ज्ञानिभ्यः के श्रेष्ठाः?
(घ) कः केवलं वदति न करोति?
(ङ) पुरूषेण कति दोषाः हातव्या : ?
उत्तर ― (क) तप: (ख) दश (ग) व्यवसायिन: (घ) नीचः (ङ) षड्

4. अधोलिखितेभ्यः पदेभ्य प्रश्ननिर्माण कुरुत―
यथा―नीचः केवलं वदति ।                          कः केवलं वदति?
(क) धर्मस्य दश लक्षणानि ।
(ख) अज्ञेभ्यः ग्रन्थिनः श्रेष्ठाः ।
(ग) सुजनः केवलं करोति ।
(घ) वर्षासु निःस्वनः मेघः वर्षति ।
(ङ) सन्तोषात् न परं सुखम् ।
उत्तर― (क) कस्य दश लक्षणानि?
(ख) केभ्यः "ग्रन्थिनः श्रेष्ठाः?
(ग) कः केवलं 'करोति?
(घ) कदा नि:स्वनः मेघः वर्षति ?
(ङ) कस्मात् न परं सुखम् ?

5. पूर्णवाक्येन उत्तरत्त―
(क) मुनिवराः कथं कालं क्षपयति ?
(ख) पुरुषस्य परं निधानं किम् ?
(ग) मेघः कदा नि:स्वनः वर्षति?
(घ) धारिभ्यः के श्रेष्ठाः?
(ङ) सुजनः किं करोति?
उत्तर― (क) मुनिवराः कन्दैः फलैः च कालं क्षपयन्ति।
(ख) पुरुषस्य परं निधानं संतोषम् अस्ति।
(ग) मेघः वर्षासु निःस्वनः वर्षति।
(घ) धारिभ्यः ज्ञानिनः श्रेष्ठाः सन्ति।
(ङ) सुजनः कार्य करोति वदति न।

6. श्लोकाशेषु रिक्तस्थानानि पूरयत―
(क) ...................ग्रन्थिनः श्रेष्ठाः।
(ख) न ................. परो व्याधि ।
(ग) ................. मुनिवराः क्षपयन्ति कालम् ।
(घ) शरदि न ............... गर्जति ।
(ङ) पड्दोषाः .............. हातव्याः
उत्तर―(क) अज्ञेभ्यो (ख) तृष्णायाः (ग) कन्दैः फलैः च
(घ) वर्षति (ङ) पुरूषेण।

7. पदानि आधृतवाक्यानि रुधेय।―
यथा- क्रोधः ― क्रोधः न करणीयः।
सन्तोषात्, वर्षासु, फलैः, सत्यम्, ज्ञानिनः ।
उत्तर― सन्तोषात– सन्तोषात् परं सुखं नास्ति।
वर्षासु―वर्षासु निःस्वनं मेघः वर्षति।
फलै :―फलैः मुनिवराः जीवनं यापयन्ति।
ज्ञानिन:―धारिभ्यः ज्ञानिनः श्रेष्ठाः सन्ति।
सत्यम् :―सत्यं वद।

8. अधोलिखितानां पदानां विभक्तिं लिखत―
यथा― कन्दैः ― तृतीया
सन्तोषात्, तृष्णायाः, तृष्णायाः, शरदि, फलैः, सुजनः ।
उत्तर― सन्तोषात्    ― पंचमी
          तृष्णाया:      ― पंचमी/षष्ठी
           शरदि          ― सप्तमी
           फलैः          ― तृतीया
           सुजन:        ― प्रथमा

                                      ★★★

  FLIPKART

और नया पुराने

themoneytizer

inrdeal