JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

  Jharkhand Board Class 9TH Sanskrit Notes | सुक्तिमौक्तिकम्  

   JAC Board Solution For Class 9TH Sanskrit Chapter 5


1. वृत्तं यलेन संरक्षेद् वित्तमेति च याति च ।
अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः ॥
शब्दार्थः―वृत्तम = आचरण चरित्र, संरक्षेत् = रक्षा करनी चाहिए, वित्तम् =
धन, एति = आता है, याति = जाता है, अक्षीणः = नष्ट न हुआ, सम्पन।
हिन्दी अनुवाद-आचरण की प्रयलपूर्वक रक्षा करनी चाहिए क्योंकि धन तो
आता जाता रहता है। धन से हीन व्यक्ति तो सम्पन्न हो जाता है किन्तु आचरण से
हीन व्यक्ति पूर्णत: नष्ट हो जाता है।

2. श्रूयतां धर्मसर्वस्वं श्रुत्वा चैवावधार्यताम् ।
आत्मनः प्रतिकूलानि परेषां न समाचरेत् ॥
शब्दार्थ:―श्रूयताम् = सुनो, धर्मसर्वस्वम् = धर्म का सार, अवधार्यताम् =
ग्रहण करो, पालन करो, प्रतिकूलानि = विपरीत, जो अनुकूल न हो, परेषाम् = दूसरों
के प्रति, समाचरेत् = आचरण नहीं करना चाहिए।
              हिन्दी अनुवाद―धर्म का तत्त्व सुनो और सुनकर उसे ग्रहण करो। अपने से
प्रतिकूल व्यवहार का आचरण दूसरों के प्रति कभी नहीं करना चाहिए।

3. प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तयः ।
तस्माद् तदेव वक्तव्यं वचने का दरिद्रता ॥
शब्दार्थ:–प्रियवाक्यप्रदानेन = प्रिय वाक्य बोलने से, तुष्यन्ति = सन्तुष्ट होते
हैं, वक्तव्यम् = कहने चाहिए, वचने = बोलने में, दरिद्रता = गरीबी ।
      हिन्दी सरलार्थ―प्रिय वाक्य बोलने से सभी प्राणी संतुष्ट होते हैं, अतः प्रिय
वाक्य ही बोलने चाहिए तथा बोलने में कैसी निर्धनता?

4. पिबन्ति नद्यः स्वयमेव नाम्भः
स्वयं न खादन्ति फलानि वृक्षाः ।
                 नादन्ति सस्यं खलु वारिवाहाः
                 परोपकाराय सतां विभूतयः ॥
शब्दार्थः―अभ्यः = पानी, खादन्ति = खाते हैं, सस्यम् = अन्न, वारिवाहाः =
बादल, सताम् = सज्जनों की, विभूतयः = सम्पत्तियाँ ।
      हिन्दी अनुवाद―नदियाँ स्वयं जल नहीं पीती, वृक्ष स्वयं फल नहीं खाते, बादल
अन्न को स्वयं नहीं खाते; इसी प्रकार सज्जनों की सम्पत्तियाँ भी दूसरों के उपकार
के लिए होती हैं।

5. गुणेष्वेव हि कर्तव्यः प्रयल पुरुषैः सदा ।
    गुणयुक्तो दरिद्रोऽपि नेश्वरैरगुणैः समः ।।
शब्दार्थः―अगुणैः = गुणहीनों से, दरिद्रः = निर्धन, ईश्वरः = ऐश्वर्यशाली,
समः = समान।
         हिन्दी अनुवाद―मनुष्य को सदा गुणों को प्राप्त करने का ही प्रयत्न करना
चाहिए। दरिद्र होता हुआ भी गुणवान् व्यक्ति ऐश्वर्यशाली गुणहीन के समान नहीं हो
सकता (अर्थात् वह उससे कहीं अधिक श्रेष्ठ होता है।)

6. आरम्भगुर्वी क्षयिणी क्रमेण
    लघ्वी पुरा वृद्धिमती च पश्चात् ।
                 दिनस्य पूर्वार्द्धपरार्द्धभिन्ना
                 छायेब मैत्री खलसज्जनानाम् ।।
शब्दार्थ:―आरम्भगुर्वी = आरम्भ में लंबी, क्षयिणी = घटती स्वभाव वाली,
क्रमेण = क्रमपूर्वक, लघ्वी = छोटी, पुरा = पहले, वृद्धिमती = लंबी होती हुई,
पूर्वार्द्धपरार्द्धभिन्ना छायेव = पूर्वाह्न तथा अपराह्न की छाया की तरह अलग-अलग,
खलसज्जनानाम् = दुष्टों और सपनों की।
          हिन्दी अनुवाद―आरम्भ में बड़ी फिर धीरे-धीरे होने वाली तथा पहले छोटी
फिर धीरे-धीरे बढ़ने वाली पूर्वाह्य काल की छाया की तरह दुष्टरों और सज्जनों की
मित्रता अलग-अलग होती है।

7. यत्राणि कुत्रापि गता भवेयु-
हंसा महीमण्डलमण्डनाय ।
           हानिस्तु तेषां हि सरोवराणां
           येषां मरालैः सह विप्रयोगः ॥
शब्दार्थ:―हंसाः = हंस, मरालाः = हंस, सरोवराणाम् = तालाबों का, विप्रयोगः
= अलग होना, हानिः = हानि ।
          हिन्दी अनुवाद―पृथ्वी को सुशोभित करने वाले हंस भूमण्डल में सर्वत्र प्रवेश
करने में सक्षम हैं, हानि तो उन सरोवरों की ही है जिनका उन हंसों से वियोग (अलग
होना) हो जाता है।

8. गुणा गुणज्ञेषु गुणा भवन्ति
ते निर्गुणं प्राप्य भवन्ति दोषाः ।
                आस्वाद्यतोयाः प्रवहन्ति नद्यः
                 समुद्रमासाद्य भवन्त्यपेयाः॥
शब्दार्थः―गुणज्ञेषु = गुणें को जानने वालों में, दोषाः = दुर्गुण, आस्वाद्यतोयाः
= स्वादयुक्त जल वाली, आसाद्य = प्राप्त करके, अपेयाः = न पीने योग्य ।
        हिन्दी सरलार्थ―गुणवान् लोगों में रहने के कारण ही गुणों को सगुण कहा
जाता है । गुणहीनों को प्राप्त करके वे दुर्गुण (दोष) बन जाते हैं; उदाहरणार्थ―नदियाँ
सस्वादु जल वाली होती हैं किन्तु समुद्र को प्राप्त करके कुस्वादु (नमकीन) हो
जाती हैं।

                                  अभ्यासः

प्रश्न 1, अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत―
(क) यत्नेन किं रक्षेत् वित्तं वित्तं वा?
उत्तर―यत्येन वृत्तं रक्षेत् ।

(ख) अस्माभिः (किं न समाचरेत्) कीदृशम् आचरणं न कर्तव्यम् ?
उत्तर―अस्माभिः आत्मनः प्रतिकूलम् आचरणं न कर्तव्यम् ।

(ग) जन्तवः केन विधिना तुष्यन्ति ?
उत्तर―जन्तवः प्रियवाक्यप्रदानेन तुष्यन्ति ।

(घ) पुरुषैः किमर्थं प्रयत्नः कर्तव्यः ?
उत्तर―पुरुषैः किमर्थं प्रयलः कर्तव्यः ।

(ङ) सज्जनानां मैत्री कीदृशी भवति ?
उत्तर―सज्जनानां मैत्री पुरी लघ्वी पश्चात् च वृद्धिमती भवति ।

(च) सरोवराणां हानिः कदा भवति?
उत्तर―मरालैः सह वियोगेण सरोवराणां हानिः भवति ।

(छ) नद्याः जलं कदा अपेयं भवति?
उत्तर―भाद्रमासाद्य नद्याः जलम् अपेयं भवति ।

प्रश्न-2. 'क' स्तम्भे विशेषणानि 'ख' स्तम्भे च विशेष्याणि दत्तानि, तानि
यथोचित योजवत―
'क' स्तम्भः                             'ख' स्तम्भः
(क) आस्वाद्यतोयाः                 (1) खलानां मैत्री
(ख) गुणयुक्तः                        (2) सज्जनानां मैत्री
(ग) दिनस्य पूर्वाद्धभिन्ना           (3) नद्यः
(घ) दिनस्य परार्द्धभिन्ना           (4) दरिद्रः
उत्तर―'क' स्तम्भ                   'ख' स्तम्भः
(क) आस्वाद्यतोयाः                (3) नद्यः
(ख) गुणयुक्तः                       (4) दरिद्रः
(ग) दिनस्य पूर्वार्द्धभिन्ना          (1) खलानां मैत्री
(घ) दिनस्य परार्द्धभिन्ना          (2) सज्जनानां मैत्री

प्रश्न-3.अधोलिखितयोः श्लोकद्वयोः आशयं हिन्दीभाषाया आङ्गलभाषया
वा लिखत―
(क) आरम्भगुर्वी क्षयिणी क्रमेण
लघ्वी पुरा वृद्धिमती च पश्चात् ।
दिनस्य पूर्वार्द्धपरार्द्धभिन्ना।
छायेव मैत्री खलसज्जनानाम् ॥
उत्तर―भाव हिन्दी में-दृष्य और सज्जनों की मित्रता में अंतर स्पष्ट करते हुए
आचार्य भर्तृहरि कहते हैं कि जिस प्रकार छाया दिन के आरम्भ में बड़ी होती है तथा
धीरे-धीरे छोटी होती जाती है। उसी प्रकार दुष्यों की मित्रता पहले गहरी होती है और
धीरे-धीरे कम होती जाती है। इसके विपरीत जिस प्रकार दोपहर में छाया छोटी होती
है, धीरे-धीरे बढ़ती है, इस प्रकार सन्जनों की मित्रता पहले कम तथा धीरे-धीरे दूसरे
के गुण-स्वभाव आदि समझकर बढ़ती है।

(ख) अधोलिखितपदेभ्यः भिन्न प्रकृतिक पदे चित्वा लिखत―
(क) वक्तव्यम्, कर्त्तव्यम, सर्वस्वम्, हन्तव्यम् ।
उत्तर―सर्वस्वम्।

(ख) यत्नेन, वचने, प्रियवाक्यप्रदानेन, मरालेन ।
उत्तर―मरालेन।

(ग) भूयताम, अवधार्यताम्, धनवताम्, क्षम्यताम् ।
उत्तर―धनवताम्।

(घ) जन्तवः, नद्यः, विभूतयः, परितः ।
उत्तर―परितः।

प्रश्न-5. स्थूलपदान्यधिकृत्य प्रश्नवाक्यनिर्माणं कुरुत―
(क) वृत्ततः क्षीणः हतः भवति ।
उत्तर―कस्मात् क्षीणः हतः भवति?

(ख) धर्मसर्वस्वं श्रुत्वा अवधार्यताम् ।
उत्तर―किं श्रुत्वा अवधार्यताम् ?

(ग) वृक्षाः फलं न खादन्ति ।
उत्तर―के फलं न खादन्ति ?

(घ) खलानाम् मैत्री आरम्भगुर्वी भवति ।
उत्तर―केषाम् मैत्री आरम्भगुर्वी भवति ?

प्रश्न-6. अधोलिखितानि वाक्यानि लोट्लकारे परिवर्तयत―
यथा–स: पाठं पठति ।                           ― सः पाठं पठतु।
उत्तर-(क) नद्यः आस्वाद्यतोयाः सन्ति         ― नद्यः आस्वाद्यतोयाः सन्तु।
(ख) सः सदैव प्रियवाक्यं वदति                 ― सः सदैव प्रियवाक्यं वदतु ।
(ग) त्वं परेषां प्रतिकूलानि न समाचरसि       ― त्वं परेषां प्रतिकूलानि न समाचर ।
(घ) ते वृत्तं यलेन संरक्षन्ति                        ― ते वृत्तं यत्लेने संरक्षन्तु ।
(ङ) अहं परोपकाराय कार्य करोमि             ― अहं परोपकाराय कार्य करवाणि।

प्रश्न-7.उदाहरणमनुसृत्य कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य
रिक्तस्थानानि पूरयत―
यथा–तेषां मरालेः सह विप्रयोगः भवति । (मराल)
उत्तर―(क) अध्यापकैः सह छात्रः शोधकार्य करोति । (अध्यापक)
(ख) पित्रा सह पुत्र आपणं गतवान् । (पितृ)
(ग) किं त्वम् मुनिना सह मन्दिरं गच्छसि ? (मुनि)
(घ) बालः मित्रेण सह खेलितुं गच्छति । (मित्रम्)
परियोजनाकार्यम्―
(क) परोपकारविषयक श्लोक (दो)
1. परोपकाराय वहन्ति नद्यः।
परोपकाराय दुहन्ति गावः।
परोपकाराय फलन्ति वृक्षाः।
परोपकारार्थमिदं शरीरम् ।।

2. श्रोत्रं श्रुतेनैव न कुण्डलेन,
दानेन पाणिनं तु कङ्कणेन ।
विभाति कायः करुणापराणां,
परोपकारेण न चन्दनेन।
छात्र इन श्लोकों को याद करें तथा अध्यापक के सहयोग से उनका कक्षा में
सस्वर पाठ करें।

(ख) नद्याः एक सुन्दरं चित्र निर्माय संकलय्य वा वर्णयत यत् तस्याः तीरे
मनुष्याः पशवः खगाश्च निर्विघ्नं जलं पियन्ति ।
उत्तर―छात्र अध्यापक के सहयोग से नदी का चित्र बनाएँ तथा वर्णन करें कि
उसके तट पर मनुष्य, पशु-पक्षी सब बिना कष्ट पानी पीते हैं।

                                                   ◆◆

  FLIPKART

और नया पुराने

themoneytizer

inrdeal