JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

    Jharkhand Board Class 8  Sanskrit  Notes | विनायकदामोदरः सावरकर:  

 JAC Board Solution For Class 8TH Sanskrit Chapter 14


पाठः―
भारतीयस्वतन्त्रतासंग्रामस्य इतिहासे अनेके वीराः योद्धाः आसन् ।
तेषु वीर सावरकरमहोदयः च अन्यतमः आसीत् । सः न केवलं
तेजस्वी योद्धा आसीत् अपितु महान् क्रांतिकारी चिंतकः लेखने
सिद्धहस्तः कविः ओजस्वी वक्ता च आसीत् । प्रथमस्वतंत्रातासंग्रामस्य
इतिहासं लेखित्वा सः आंग्लसर्वकारस्य मूलम् अकम्पयत् । 1883
तमे खीष्टाब्दे मई माससस्य अष्टाविंशतिदिनांके महाराष्ट्रस्य
नासिकजनपदस्य भागुरग्रामे विनायक: अजायत । तस्य माता राधाबाई
पिता च दामोदरः सावरकर: अभिहितौ। यदासः नववर्षदेशीयः
आसीत् तस्य माता दिवंगता । तस्य द्वौ पुत्रौ प्रभाकरसावरकर:
विश्वाससावरकरः च आस्ताम् । प्रभात विपलूणकरः तस्य पुत्री
आसीत् ।

अर्थ―
भारतीय स्वतंत्रता संग्राम के इतिहास में अनेक वीर योद्धा (हुए)
थे। उनमें वीर सावरकर अद्वितीय थे। वे न केवल तेजस्वी योद्धा
थे, अपितु महान क्रांतिकारी, चिंतक लिखने में सिद्धहस्त, कवि और
ओजस्वी वक्ता थे। प्रथम स्वतंत्रता संग्राम के इतिहास को
लिखकर उन्होंने अंग्रेजी सरकार के जड़ को हिला दिया। 1883
ई० में मई मास '28' तारीख को महाराष्ट्र के नासिक जनपद के
भागुर गाँव में विनायक ने जन्म लिया। उनकी माता राधा बाई और
पिता दामोदर सावरकर हैं। जब वे नौ वर्ष के थे उनकी माता चल
बसी। उनके दो पुत्र प्रभाकर सावरकर और विश्वास सावरकर थे।
प्रभात विपलूणकर उनकी बेटी थी।

पाठः―
सावरकरः प्रख्यातः समाजसुधारकः आसीत् । सः सामाजिककुरीतीनां
मुखरं विरोधम् अकरोत्। सः तात्कालिके समाजे प्रसृतायाः
अस्पृश्यतायाः जातिभेदस्यापि च विरोधम् अकरोत् । अतएव अद्यापि
जातिबन्धनात् मुक्ते मूले सावरकरः एव मनुष्याणां समानतायाः
स्वतंत्रतायाश्च पक्षे तस्य विचाराः सर्वदा अनुकरणीयाः । सः एव
सर्वप्रथमं वैदेशिकानां वस्तूनां बहिष्कारम् अकरोत् । तस्य स्वतंत्रतासंग्रामे
सहयोगकारणात् आंग्लसर्वकारः तस्य स्नातकोपाधि प्रत्याहृतवान् ।
ततः सर्वकारेण सावरकर: कारागारे क्षिप्तः । आजीवनकारावासकाले
सः कारागारे देशभक्तिपरक भित्तिकाव्यम् अलिखत् । यदा सः
कारागारात् बहिः आगतः तदा पुनः तानि काव्यानि अलिखत् ।
द्विवार सः आजीवनकारावास यापितवान्। कारावासात् निष्क्रम्य सः
पुनः राष्ट्रजीवने सक्रियः अभवत् । सः 'अखिलभारतीयहिन्दूमहासभा'
इत्याख्यं राजनैतिक दल समस्थापयत् । अस्य दलस्य प्रमुखम् उद्देश्य
राष्ट्रवादः एव आसीत् ।

अर्थ―
सावरकर प्रसिद्ध समाजसुधारक थे। उन्होंने सामाजिक कुरीतियों
का मुखर विरोध किया। उन्होंने उस समय समाज में फैली हुई
छुआछूत और जातिगत भेद का भी विरोध किया। इसलिए आज
भी मनुष्यों के समानता और स्वतंत्रता के पक्ष में उनका विचार
हमेशा अनुकरणीय है। उन्होंने ही सबसे पहले विदेशी वस्तुओं का
बहिष्कार किया। उनके स्वतंत्रता संग्राम में सहयोग के कारण
अंग्रेजी सरकार ने उनकी स्नातक की उपाधि वापस ले लिया।
उसके बाद सरकार के द्वारा सावरकर जेल में डाल दिये गये।
आजीवन कारावास के समय में उन्होंने देशभक्ति से संबंधित
भक्तिकाव्य लिखा, जब वे कारागार से बाहर आये तब फिर उन
काव्यों को लिखा । दो बार उन्होंने आजीवन कारावास बिताया।
कारावास से निकलकर वे फिर राष्ट्रजीवन में सक्रिय हो गये।
उन्होंने 'अखिलभारतीय हिन्दू महासभा' नामक राजनैतिक दल की
सुस्थापित किया। इस दल का मुख्य उद्देश्य राष्ट्रवाद ही था।

पाठः―
अस्माकं राष्ट्रध्वजमध्ये चक्रस्य परिकल्पना सावरकर महोदयस्य
एव अस्ति । डॉ० राजेन्द्र प्रसादः अपि तस्य मन्तव्येन सहमत:
आसीत् । सः अनेकान् ग्रन्थान् व्यरचयत्, ते सन्ति- 'भारतीय
स्वातन्त्र्ययुद्ध' मेरा आजीवन कारावास 'अंडमान की प्रतिध्वनियाँ'
'द इंडियन वॉर ऑफ इन्डीपेण्डेन्स' इत्यादयः । द्वयशीतिवर्षदशीयः
1966 तमे खिष्टाब्दे फरवरी मासस्य षड्विशतिदिनांके सः दिवङ्गतः ।
स्वतन्त्रतासंग्राम- अवबोधनाय सावरकरमहोदयस्य जीवनचरितम्
अवश्यम् अध्येतव्यम्।

अर्थ―
हमारे राष्ट्रीय ध्वज में चक्र की परिकल्पना सावरकर महोदय की
ही है। डॉ० राजेन्द्र प्रसाद भी उनके विचार से सहमत थे। उन्होंने
अनेक ग्रंथों की रचना की है। भारतीय स्वतंत्रता युद्ध मेरा आजीवन
कारावास, अंडमान की प्रतिध्वनियाँ व इंडियन वॉर ऑप इन्डीपेण्डेन्स
आदि । बेरासी (82) वर्ष की अवस्था में 1966 ई० में 26 फरवरी
को उनका निधन हो गया। स्वतंत्रता संग्राम को समझने क लिए
सावरकर महोदय का जीवन चरित्र अवश्य पढ़ने योग्य है।

                  अभ्यासः

प्रश्न 1 शब्दार्थ है।
2. 'आम्' अथवा 'न' माध्यनेन उत्तरत―
(क) विनायकसावरकरः एकः सिद्धहस्तः लेखकः आसीत् । .......
(ख) तेन सामाजिककुरीतीनां विरोध न कृतम् ।                  .......
(ग) सः प्रथमस्वतंत्रतासंग्रामस्य इतिहासम् अलिखत् ।         .......
(घ) स: द्विवारम् आजीवनकारावासं यापितवान् ।               ........
(ङ) कारावासे तस्य लेखनकार्यम् अवरुद्धमासीत् ।            .........
उत्तर―(क) आम्
(ख) न
(ग) आम्
(घ) आम्
(ङ) न

3. एकपदेन उत्तरत―
(क) कः तेजस्वी योद्धा आसीत् ?
(ख) सावरकरमहोदयस्य पितुः नाम किमासीत् ?
(ग) सः केषां मुखर विरोधम् अकरोत् ?
(घ) तेन कीदृशानां वस्तूनां बहिष्कारं कृतम् ?
(ङ) आंग्लसर्वकारेण तस्य किं प्रत्याकर्षितम् ?
उत्तर―(क) सावरकरः
(ख) दामोदर सावरकरः
(ग) सामाजिककुरीतीनां
(घ) वैदेशिकानां
(ङ) स्नातकोपाधि

4. पूर्णवाक्येन उत्तरत―
(क) विनायकदामोदरः सावरकरः कुत्र अजायत?
(ख) सः कथं आंग्लसर्वकारस्य मूलम् अकम्पयत् ?
(ग) सावरकरः कारागारे किम् अकरोत् ?
(घ) सावरकरस्य जीवनचरितं किमर्थम् अध्येतव्यम् ?
(ङ) सावरकरः कं राजनैतिकदलं संस्थापयत् ?
उत्तर―(क) विनायकदामोदरः सावरकर महाराष्ट्रस्य नासिकजनपदस्य
भागुरग्रामे अजायत।
(ख) सः प्रथमस्वतंत्रता संग्रामस्य इतिहासं लिखित्वा आंग्लसर्वकारस्य
मूलम् अकम्पयत्।
(ग) सावरकरः कारागारे देशभक्तिपरक भिति-काव्यम् अलिखत।
(घ) सावरकरस्य जीवनेचरितं स्वतंत्रता संग्राम-अवबोधनम् अध्येतव्यम्।
(ङ) सावरकरः अखिल भारतीय हिन्दूमहासभा नामक राजनैतिकदलं
संस्थापयत्।

5. अधोलिखितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत―
(क) सावरकरस्य जीवनचरितं पठनीयम् ।
(ख) सः अनेकान् ग्रन्थान् अरचयत् ।
(ग) प्रभात-विपुलणकरः तस्य पुत्री आसीत् ।
(घ) सः सामाजिक कुरीतीनां विरोधम् अकरोत् ।
(ङ) कारावासात निष्क्रम्य सः राष्ट्रजीवने सक्रियः अभवत् ।
उत्तर―(क) कस्य जीवनचरितं पठनीयम्?
(ख) सः अनेकान् कान् अरचयत्?
(ग) प्रभात-विपुलेणकरः तस्य का आसीत्?
(घ) सः केषां विरोधम् अकरोत्?
(ङ) कस्मात् निष्क्रम्य सः राष्ट्रजीवने सक्रिय अभवत्?

6. उदाहरणं दृष्ट्वा पदपरिचयं लिखत―
          पदानि           विभक्तिः        वचनम्
यथा― इतिहासे         ...........        ..........
(क) महाराष्ट्रस्य         ...........        ..........
(ख) ग्रामे                 ...........       ...........
(ग) कुरीतीनाम्         ...........       ...........
(घ) सर्वकारेण          ...........       ...........
(ङ) कारावासात्       .............     ...........
उत्तर―(क) महाराष्ट्रस्य       षष्ठी         एकवचन
(ख) ग्रामे                       सप्तमी       एकवचन
(ग) कुरीतीनाम्                 षष्ठी          बहुवचन
(घ) सर्वकारेण                 तृतीया        एकवचन
(ङ) कारावासात्              पंचमी         एकवचन

7. विशेषणं विशेष्येण सह मेलनं कुरुत―
        विशेषणम्                   विशेष्यम्
(क) वैदेशिकानाम्                 (क) उत्थानम्
(ख) सामाजिकम्                  (ख) अस्पृश्यतायाः
(ग) प्रमुखम्                         (ग) वस्तूनाम
(घ) क्रान्तिकारी                    (घ) उद्देश्यम्
(ङ) प्रसृतायाः                      (ङ) सावरकर:
उत्तर― विशेषणम्                विशेष्यम्
(क) वैदेशिकानाम्               (क) वस्तूनाम्                      
(ख) सामाजिकम्                (ख) उत्थानम्                     
(ग) प्रमुखम्                       (ग) उद्देश्यम्                        
(घ) क्रान्तिकारी                  (घ) सावरकरः                     
(ङ) प्रसृतायाः                    (ङ) अस्पृश्यतायाः               

8. उदाहरणं दृष्टवा लकार परिवर्तनं कुरुत―
लट्लकार:                  लङ्लकार:
यथा― अस्ति                आसीत्
(क) गच्छन्ति           ― .............
(ख) पश्यामि            ― ............
(ग) पठसि               ― ............
(घ) करोति               ― ............
(ङ) रचयामः             ― ...........
उत्तर―(क) गच्छन्ति        अगच्छन्
(ख) पश्यामि                   अपश्यम्
(ग) पठसि                       अपठ:
(घ) करोति                       अकरोत
(ङ) रचयामः                     अरचयाम।

                                    ★★★

  FLIPKART

और नया पुराने

themoneytizer

inrdeal