JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

    Jharkhand Board Class 8  Sanskrit  Notes | संङ्कल्पः सिद्धिदायकः  

 JAC Board Solution For Class 8TH Sanskrit Chapter 15


पाठः―
(पार्वती शिवं पतिरूपेण अवाञ्छत् । एतदर्थ सा तपस्या कर्तुम्
ऐच्छत् । सा स्वकीयं मनोरथं मात्रे न्यवेदयत् । तत् श्रुत्वा माता मेना
चिन्ताकुला अभवत् ।)

अर्थ―
(पार्वती शिव को पति रूप में चाहती थी। इसके लिए वह कठोर
तपस्या करना चाहती है। उसने अपनी इच्छा को माता से निवेदन
किया। वह सुनकर माता मना चिन्ता से व्याकुल हो गई।)

पाठः – मेना― वस्ते ! मनीषिताः देवता: गृहे एव सन्ति । तपः कठिन
भवति । तव शरीरं सुकोमलं वर्तते । गृहे एव वस । अत्रैव तवाभिलाष:
सफलः भविष्यति ।

अर्थ – मेना―बेटी ! इच्छित देवता घर में ही हैं। तपस्या कठिन होती है।
तुम्हारा शरीर अत्यन्त कोमल है। घर में ही रहो । यहाँ ही तुम्हारी
इच्छा पूर्ण होगी।

पाठः–पार्वती―अम्ब ! तादृशः अभिलाष: तु तपसा एव पूर्णः भविष्यति ।
अन्यथा तादृशं पति कथं प्राप्स्यामि । अहं तपः एव चरिष्यामि इति
मम सङ्कल्पः।

अर्थ – पार्वती― माता ! वैसी इच्छा तो तपस्या से ही पूरी होगी। अन्य
प्रकार से वैसे पति को कैसे प्राप्त करूँगी। मैं तपस्या ही करूंगी।
यह मेरा संकल्प है।

पाठः– मेना―पुत्री ! त्वमेव मे जीवनाभिलाषः ।

अर्थ– मेना―बेटी ! तुम ही मेरी जीवन की इच्छा हो।

पाठः – पार्वती―सत्यम् । परं मम मनः लक्ष्य प्राप्तुम् आकुलितं वर्तते ।
सिद्धि प्राप्य पुनः तवैव शरणम् आगमिष्यामि । अद्यैव विजयया
साकं गौरीशिखरं गच्छामि । (ततः पार्वती निष्क्रामति)

अर्थ – पार्वती―सच ! मेरा मन लक्ष्य को प्राप्त करने के लिए बेचैन है
सिद्धि प्राप्तकर फिर तुम्हारो शरण में ही आऊँगी। आज ही विजया के
साथ गौरी शिखर जाती हूँ। (उसके बाद पार्वती निकल जाती है ।)

पाठः ―(पार्वती मनसा वचसा कर्मणा च तपः एव तपति स्म । कदाचिद्
रात्रौ स्थण्डिले कदाचिच्द् शिलायां स्वपिति स्म । एकदा विजया
अवदत् ।)

अर्थ―पार्वती मन, वाणी और कर्म से तपस्या करती थी। कभी रात में
चौकोर भूमि पर तो कभी, पत्थर पर सोती थी। एक बार विजया
बोली।

पाठः–विजया― सखि ! तपः प्रभावात् हिंस्रपशवोऽपि तव सखायः जाताः ।
पञ्चाग्नि- व्रतमपि त्वम् अतपः । पुनरपि तव अभिलाषः न पूर्णः
अभवत् ।

अर्थ–विजया― सखी ! तपस्या के प्रभाव से हिंसक पशु भी तुम्हारे मित्र
हो गये हैं। पञ्चाग्नि व्रत भी तुमने किया। फिर भी तुम्हारी इच्छा
पूरी नहीं हुई।

पाठः–पार्वती― अयि विजये ! किं न जानासि? मनस्वी कदापि धैर्य न
परित्यजति । अपि च मनोरथानाम् अगति: नास्ति ।

अर्थ–पार्वती― हे विजया ! क्या नहीं जानती हो? मन में कभी-भी धैर्य
को नहीं खोना चाहिए। फिर भी मनोरथों की अगति नहीं है।

पाठः–विजया― त्वं वेदम् अधीतवती । यज्ञं सम्पादितवती । तपः कारणात्
जागति तव प्रसिद्धिः । 'अपर्णा' इति नाम्ना अपि त्वं प्रथिता । पुनरपि
तपसः फलं नैव दृश्यते।

अर्थ–विजया― तुमने वेदं पढ़ा है। यज्ञ भी किया। तपस्या के कारण
संसार में तुम्हारी ख्याति है । अपर्णा नाम से ही तुम प्रचलित हुई।
फिर भी तपस्या का फल नहीं दिखाई देता है।

पाठ:–पार्वती― अयि आतुरहदये ! कथं त्वं चिन्तिता ..............।
(नेपथ्ये-अयि भो ! अहम् आश्रमवटुः । जलं वाञ्छामि।)
(ससम्भ्रमम्) विजये ! पश्य कोऽपि वटुः आगतोऽस्ति ।

अर्थ–पार्वती― हे व्याकुल हृदयवाली ! तुम क्यों चिन्तित हो । (परदे के
पीछे से- हे ! मैं आश्रम का भिक्षुक हूँ। जल चाहता हूँ।

अर्थ–(विजया ! देखो कोई वटु आया है।)
(विजया शीघ्र गई, अचानक ही वटु रूप धारी शिव वहाँ प्रवेश
हो गये।)

पाठ:–विजया―वटो ! स्वागतं ते । उपविशतु भवान् ! इयं मे सखी
पार्वती । शिवं प्राप्तुम् अत्र तपः करोति ।

अर्थ–विजया― वटु ! स्वागत है। आप बैठें । यह मेरी सखी पार्वती है।
शिव को प्राप्त करने के लिए यहाँ तपस्या कर रही है।

पाठ:–वटु― हे तपस्विनि ! किं क्रियार्थं पूजापकरणं वर्तते स्नानार्थं जलं
सुलभम् भोजनार्थं फलं वर्तते ? त्वं तु जानासि एव शरीरमाद्यं खलु
धर्मसाधनम् । (पार्वती तूष्णीं तिष्ठति)

अर्थ–वटु―हे तपस्विनी। क्या करने के लिए पूजा के सामान है, स्नान
करने के लिए जल सुलभ है, भोजन के लिए फल है ? तुम तो
जानती हो ही शरीर ही सबसे पहले धर्म का साधन है। (पार्वती
चुप रहती है।)

पाठः–विजया― (आकुलीभूय) आम् तस्मै एव तपः तपति ।
(वटुरूपधारी शिवः सहसैव उच्चै उपहसति)

अर्थ–विजया―(बेचैन होकर) हाँ उसके लिए ही तप करती है।
(बटु रूपधारी शिव अचानक जोर से हँसने लगते हैं।)

पाठः–वटु―अयि पार्वति ! सत्यमेव त्वं शिवं पतिम् इच्छसि ? (उपहसन्)
नाम्ना शिवः अन्यथा अशिवः । श्मशाने वसति । यस्य त्रीणि
नेत्राणि वसनं व्याघ्रचर्म अङ्गरागः चिताभस्म परिजनाश्च भूतगणाः ।
किं तमेव शिवं पतिम् इच्छसि ?

अर्थ–वटु― हे पार्वती । सत्य में ही शिव को पति रूप में चाहती हो।
(हँसते हुए)
नाम से शिव है, अन्य प्रकार से अशिव हैं। श्मशान में रहता है।
जिसके तीन आँखें हैं। वस्त्र बाघ का चमड़ा है। अंग का लेप
चिताभस्म और परिजन भूतगण हैं। क्या तुम उस शित को पति
चाहती हो?

पाठः –पार्वती―(क्रुद्धा सती) अरे वाचाल ! अपसर । जगति न कोऽपि
शिवस्य यथार्थ स्वरूपं जानाति । यथा त्वमसि तथैव वदसि ।
(विजयां प्रति)

अर्थ–पार्वती― (क्रोधित होकर) अरे वाचाल । दूर हो जाओ। संसार
में कोई भी शिव के वास्तविक रूप को नहीं जानता है। जैसे तुम
हो वैसे ही बोलते हो। (विजया से)

पाठः –विजया― सखि ! चल । यः निन्दा करोति सः तु पापभाग् भवति
एव यः शृणोति सोऽपि पापभाग् भवति ।
(पार्वती द्रुतगत्या निष्कामति । तदैव पृष्ठतः वटोः रूपं परित्यज्य
शिवः तस्याः हस्तं गृह्णाति । पार्वती लज्जया कम्पते)

अर्थ –विजया― सखी ! चलो। जो निंदा करता है, वह तो पाप का भागी
होता ही है और जो सुनता है वह भी पापी होता है।
(पार्वती तेज गति से निकलती है। तभी पीछे से वटु का रूप
त्यागकर शिव उसका हाथ पकड़ लेते हैं। पार्वती लज्जा से काँप
उठती है।)

पाठः –शिव―पार्वति ! प्रीतोऽस्मि तव सङ्कल्पेन । अद्यप्रभृति अहं तव
तपोभिः क्रीतदासोऽस्मि ।
(विनतानना पार्वती विहसति)

अर्थ –शिव― पार्वती । तुम्हारे संकल्प से मैं प्रसन्न हूँ। आज से मैं तुम्हारा
तपस्या से खरीदा हुआ सेवक हूँ।
(नीचे की ओर मुख की हुई पार्वती हँसती है।)

                  अभ्यासः

प्रश्न 1 तथा 2 शब्दार्थ और उच्चारण है।
3. प्रश्नानाम् उत्तराणि एकपदेन लिखत―
(क) पार्वती तपस्यार्थ कुत्र अगच्छत् ?
(ख) कः श्मशाने वसति?
(ग) वटुरूपेण तपोवनं कः प्राविशत् ?
(घ) पार्वती का नाम्ना अपि प्रथिता?
(ङ) मनस्वी कदापि किं न परित्यजति?
(च) शिवनिन्दां श्रुत्वा का कुद्धा जाता?
उत्तर―(क) गौरीशिखरं
(ख) शिवः
(ग) शिवः
(घ) अपर्णा
(ङ) धैर्य
(च) पार्वती

4. मजूषातः पदानि चित्वा समानार्थकानि पदानि लिखत―
संसारे  इच्छा   बान्धवाः   प्रस्तरे  मौनम्    माता
उत्तर―
अभिलाषः         ― इच्छा
जगति              ― संसारे
शिलायाम्          ― प्रस्तरे
परिजनाः           ― बान्धवाः
तृष्णीम्             ― मौनम्
अम्बा               ― माता

5. मञ्जूषातः पदानि चित्वा विलोमपदानि लिखत―
प्रसन्ना    पिता   त्यक्तुम्  दानवाः   प्रविशति  परकीयं
उत्तर―
माता                  ― पिता
कुद्धा                 ― प्रसन्ना
प्राप्तुम्               ― त्यक्तम्
स्वकीया             ― परकीया
देवताः               ― दानवाः
निष्क्र                ― प्रविशति

6. अधोलिखितवाक्येषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत―
(क) तपः कठिनं भवति ।
(ख) तपः कारणात् जगति तव प्रसिद्धिः।
(ग) शिवस्य त्रीणि नेत्राणि ।
(घ) पार्वती द्रुतगत्या निष्क्रामति ।
(ङ) पार्वती कदाचित् शिलायां स्वपिति स्म ।
उत्तर―(क) किं कठिनं भवति?
(ख) तपः कारणात् कुत्र तव प्रसिद्धिः?
(ग) कस्य त्रीणि नेत्राणि?
(घ) का द्रुतगत्या निष्क्रामति?
(ङ) पार्वती कदाचित् कुत्र स्वपिति स्म?

7. उदाहरणानुसारं पदरचनां कुरुत―
यथा―पठति              ― पठति स्म
        खादति             ― .............  
        पश्यति             ― .............  
        गच्छति             ― .............  
        लिखति             ― .............  
       चिन्तयति            ― .............  
उत्तर― खादति            ― खादति स्म
          पश्यति             ― पश्यति स्म
          गच्छवि             ― गच्छति स्म
          लिखति             ― लिखति स्म
         चिन्तयति            ― चिन्यति स्म

8. कः / का/ क का प्रति कथयति―
यथा― वत्से ! तपः कठिनं भवति ?                माता      पर्वतीम्
(क) अहं तपः एव चरिष्यामि । .............       ..........      
(ख) मनस्वी कदापि धैर्य न परित्यजति ।        ..........   ............
(ग) अपर्णा इति नाम्ना त्वं प्रथिता ।               ..........   ............
(घ) पार्वति ! प्रीतोऽस्मि तव सङ्कल्पेन ।       ...........   ...........
(ङ) शरीरमाद्यं खुल धर्मसाधनम् ।                ...........    ..........
(च) अहं तव क्रीतदासोऽस्मि ।                     ...........    ...........
उत्तर―
(क) अहं तपः एव चरिष्यामि ।                      पार्वती     मातरम्
(ख) मनस्वी कदापि धैर्य न परित्यजति ।         पार्वती     विजयाम्
(ग) अपर्णा इति नाम्ना त्वं प्रथिता ।                विजया    पार्वतीम्
(घ) पार्वति ! प्रीतोऽस्मि तव सङ्कल्पेन ।        शिवः       पार्वतीम्
(ङ) शरीरमाद्यं खुल धर्मसाधनम् ।                 शिवः        पार्वतीम्
(च) अहं तव क्रीतदासोऽस्मि ।                       शिवः        पार्वतीम्

                                            ★★★

  FLIPKART

और नया पुराने

themoneytizer

inrdeal