JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

     Jharkhand Board Class 8  Sanskrit  Notes | वानरस्य चातुर्यम्  

  JAC Board Solution For Class 8TH Sanskrit Chapter 13


पाठः―
एकस्मिन् वने एक: वानरः प्रतिवसति स्म । वन निकषा एका नदी
प्रवहति स्म । नद्याः पारम् एकः विशाल: आम्रवृक्षः आसीत् । नद्याः
मध्ये एकः उन्नतः शिलाखण्डः आसीत् । प्रतिदिनं सः वानरः
एकवारमेव कूर्दनेन तस्याः नद्याः पारं गच्छति स्म । सायंकालपर्यन्तं
तत्र फलादिक भुक्त्वा क्रीडादिक कृत्वा च पुनः प्रत्यागच्छति स्म ।
तस्यां नद्याम् एक: मकरः अपि स्वपल्या सह निवसति स्म । तस्य
पत्नी त वानरं दृष्ट्वा चकितः भवति स्म । सा चिन्तयति- कीदृशः
दीर्घकायः वानरः । यदि अस्य वानरस्य मासं प्राप्नोमि चेत् आनन्द:
इच्छामि । यदि भवान् तस्य वानरस्य हृदयं न दास्यति तर्हि अहं
स्वप्राणान् त्यक्ष्यामि । मकरः अवदत्-चिन्ता मास्तु अद्य अहं कथमपि
तं वानरं व्यापादयामि ।

अर्थ―
एक जंगल में एक बंदर रहता था। जंगल के समीप एक नदी
बहती थी। नदी के पार एक विशाल आम का पेड़ था। नदी के
बीच एक ऊँचा पत्थर का टुकड़ा था। प्रतिदिन वह बंदर एक बार
कूदने से उस नदी के पार चला जाता था। संध्या तक वह फल आदि
खाकर एवं खेलकर फिर लौट आता था। उस नदी में एक मगरमच्छ
भी अपनी पत्नी के साथ रहता था। उसकी पत्नी उस बंदर को
देखकर आश्चर्यचकित होती थी। वह सोचती है- कैसा विशाल
शरीर वाला बंदर है। यदि इस बंदर का मांस प्राप्त कर लेती हूँ तो
आनंद हो । एक बार वह अपने पति से निवेदन करती है- मैं इस
बंदर के हृदय को खाना चाहती हूँ। यदि आप उस बंदर के हृदय
को नहीं देंगे तो अपने प्राणों को त्याग दूंगी। मगरमच्छ बोला-चिन्ता
मत करो। आज मैं किसी तरह उस बंदर को मारता हूँ।

पाठः―
मकर: जानीतः यत् वानरः नद्याः पारतः आगमनसमये शिलायाम्
अवश्यम् एव आगमिष्यति तदा अहं तं वानरं ग्रहिष्यामि इति
चिन्तयित्वा सः शिलायम् अतिष्ठत् । सायंकाले वानरः नदीतटम्
आगत्य यदा कूर्दनाय उद्यतः तदैव तस्य दृष्टिः नदीमध्यस्थायां
शिलायाम् अपतत् । शिला किञ्चित् उन्नतं प्रतिभाति । तस्य मनसि
संशयः जातः । तदा सः एकां युक्तिम् अचिन्तयत् अवदत् च–

अर्थ―
मगरमच्छ जानता है कि बंदर नदी के पार से लौटते समय चट्टान
पर अवश्य ही आएगा तब उस बंदर को पकड़ लूँगा ऐसा सोचकर
वह चट्टान पर बैठ गया। संध्या के समय बंदर नदी के किनारे
आकर जब कूदने के लिए तैयार हुआ तभी उसकी नजर नदी के
बीच चट्टान पर गई। चट्टान कुछ ऊँची मालूम होती थी। उसके
मन में संशय हुआ। तब उसने एक उपाय सोचा और बोला–

पाठः – वानरः ― भोः भोः शिलाखण्ड ! किम् अहं तव उपरि कूर्दानि ?

अर्थ – बंदर― हे शिलाखण्ड ! क्या मैं तुम्हारे ऊपर कूदूं ?

पाठः – मकर:― निःशब्द तिष्ठति ।

अर्थ – मकर― शांत बैठा रहता है।

पाठ: – वानरः― भो शिलाखण्ड ! त्वं तु प्रतिदिनम् उत्तरं ददासि परन्तु अद्य
किमर्थं न वदसि? किं त्वं रुष्टः असि? (मकरः चिन्तयति यत्
सम्प्रति उत्तरं ददामि।)

अर्थ – 'बंदर― हे शिलाखण्ड ! तुम तो प्रतिदिन उत्तर देते हो, परन्तु आज
क्यों नहीं बोलते हो? क्या तुम नाराज हो ? (मगरमच्छ सोचता है
कि अब उत्तर देता हूँ।)

पाठः – मकर:―भोः भोः वानर ! वद का वार्ता ?

अर्थ – मकर― हे बंदर ! बोलो क्या बात है?

पाठः –वानरः― त्वं कः असि? शिलाखण्डः वा? किमर्थं तत्र स्थितोऽसि?

अर्थ – बंदर― तुम कौन हो? शिलाखण्ड या ? वहाँ तुम किस लिए
स्थित हो?

पाठः – मकर― अहं मकरः तव हृदयं खादितुम् अत्र स्थितोऽसि?

अर्थ – मकर― मैं मगरमच्छ, तुम्हारा हृदय खाने के लिए यहाँ स्थित हूँ।

पाठः – वानरः― धिक् रे मूर्ख ! माम् किमर्थं न अवदः? चल शीघ्र मुखम्
उद्घाटय । मकरः मुखम् उदघाटयति परन्तु सः न जानाति स्म यत्
मुखे उद्घाटिते । एव तस्य नेत्रे पिहिते भवतः। मकर: मुखम
उद्घाटयति । मुखे उद्घटिते एव वानरः मकरस्य पृष्ठे अकूदत्।

अर्थ – बंदर―धिक्कार है मूर्ख! मुझको किसलिए नहीं बोला? चलो
जल्दी मुख खोलो। मगरमच्छ मुख खोलता है, परन्तु वह नहीं
जानता था कि मुख खोलने पर उसकी आँखें बंद हो जाती हैं।
मगरमच्छ मुख खोलता है । मुख के खोलते ही बंदर मगरमच्छ की
पीठ पर कूद गया।

पाठ:– मकरः―स्वपृष्ठे भारम् अनुभूय झटिति वानरं ग्रहीतुं प्रतिवर्तितः ।

अर्थ – मकर―अपनी पीठ पर मगर को अनुभव कर शीघ्र बंदर को
पकड़ने लिए लौटा।

पाठः – वानरः―तु पूर्वतः एव सिद्धः आसीत् । सः अग्रिमे कूर्दने एव नद्याः
पारम् गतः।

अर्थ – बंदर― पहले से ही वह तैयार था। आगे कूदने से ही वह नदी
के पार चला गया।

पाठः – मकर―अरे वानर ! त्वं किं अकरोः ? त्वं तु मम मुखे कुर्दितुम्
उद्यतः आसी।

अर्थ – मकर― अरे बंदर ! तुमने क्या किया? तुम तो मेरे मुख में कूदने
के लिए तैयार थे?

पाठः – वानरः― वस्तुतः त्वं महामूर्खः । कः एतादृशः अस्ति यः तव कृते
स्व-प्राणान् त्यक्ष्यति ? इतोऽपि एतत् तु विचारय यत् शिलाखण्डः
अपि वदति वा ? मूर्खः मकरः स्वहस्तं मलितुम् एव स्थितः ।
रिक्तहस्तः सः मकरः स्वपत्नीम् उपगतः । वानरः चातुर्येण स्वप्राणान्
अरक्षत् ।

अर्थ – बंदर―वास्तव में तुम महामूर्ख हो । कौन ऐसा है जो तुम्हारे लिए
अपने प्राणों को त्यागेगा? और भी यह विचार करो कि शिलाखण्ड
भी बोलता है। मूर्ख मगरमच्छ अपना हाथ मलता हुआ रह गया।
खाली हाथ वह मगरमच्छ अपनी पत्नी के पास गया। बंदर ने
चतुराई से अपने प्राणों की रक्षा की।

                   अभ्यासः

प्रश्न 1 शब्दार्थ है।
2. अधोलिखितानां प्रश्नानाम् उत्तराणि लिखत्―
(क) वानरः कुत्र प्रतिवसति स्म?
(ख) नद्याः मध्ये किम् आसीत् ?
(ग) कस्य मनसि संशयः जातः?
(घ) कः निःशब्दः तिष्ठति ?
(ङ) कः बुद्धिमान् आसीत् ?
(च) वानरः उचितम् अवसरं प्राप्य कस्य पृष्ठे कूदितवान् ?
उत्तर―(क) वानरः एकस्मिन् वने प्रतिवसति स्म।
(ख) नद्याः मध्ये शिलाखण्डः आसीत्।
(ग) वानरस्य मनसि संशयः जातः।
(घ) मकरः निःशब्दः तिष्ठति।
(ङ) वानरः बुद्धिमान् आसीत्।
(च) वानरः उचितम् अवसरं प्राप्यं मकरस्य पृष्ठे कूदितवान्।

3. अधोलिखितेषु पदेषु यथापेक्षितं सन्धिविच्छेदं कुरुत―
(क) फलादिक            = ............+ ............
(ख) ..................      = तथा       +  एवं
(ग) तदैव                   = .......      +  एव
(घ) प्रत्यागमनम्         = ......... + आगमनम्
(ङ) .................        = मा       + अस्तु
उत्तर―
(क) फलादिक           = फल     + आदिक
(ख) तथैव                 = तथा     + एव
(ग) तदैव                   = तदा     + एव
(घ) प्रत्यागमनम्         = प्रति     + आगमनम्
(ग) मास्तु                  = मा       + अस्तु

4. विशेषणैः सह विशेष्याणि योजयत―
विशेषणपदानि                      विशेष्यपदानि
दीर्घकाय:                             शिला
उद्घाटितम्                            वानरः
उन्नता                                  मुखम्
मांसलुब्धा                            आम्रवृक्षः
विशाल:                                भार्या
उत्तर― विशेषणपदानि          विशेष्यपदानि
दीर्घकायः                            वानरः
उद्घाटितम्                           मुखम्
उन्नता                                 शिला
मांसलुब्धा                           भार्या
विशाल:                               आम्रवृक्षः

5. समानार्थकानि पदानि मेलयत―
नदी:                   विशालकाय:
दीर्घकायः             नित्यम्
खादितुम्              कुपितः
नेत्रम्                   सरिता
प्रतिदिनम्            मक्षयितुम
रूष्ट                    नयनम्
उत्तर―
नदी:                      सरिता
दीर्घकायः               विशालकाय:
खादितुम्                भक्षयितुम्
नेत्रम्                      नयनम्
प्रतिदिनम्               नित्यम्
रुष्ट:                      कुपितः

6. 'स्म' शब्दस्य प्रयोगं कृत्वा भूतकाले परिवर्तनं कुरुत―
(क) सा चिन्तयतिसा चिन्तयति स्म ।   ....................
(ख) वानरः फलानि नीत्वा प्रत्यागच्छति । .................
(ग) वानरः वृक्षे प्रतिवसति ।                  …................
(घ) मकरः मुखम् उद्घाटयति ।               ...................
(ङ) शिला काचित् उन्नता प्रतिभाति ।    .....................
(च) तस्य भार्या तं दृष्ट्वा चकिता भवति । ....................
उत्तर―
(ख) वानरः फलानि नीत्वा प्रत्यागच्छति स्म।
(ग) वानरः वृक्षे प्रतिवसति स्म।
(घ) मकरः मुखम् उद्घाटयति स्म।
(ङ) शिला काचित् उन्नता प्रतिभाति स्म।
(च) तस्य भार्या तं दृष्ट्वा चकिता भवति स्म।

7. निर्देशानुसारम् उपसर्ग क्रियापदं च पृथक् कुरुत―
यथा― प्रतिवसति           = प्रति    +  वसति
प्रवहति                         = .......   + .........
प्रत्यागच्छति                  = ........  + .........
आगमिष्यति                  = .........  + ........
प्रतिभाति                      = .........  + ........
उद्घाटयति                     = .........  + ........
उत्तर―प्रवहति          = प्र  +  वहति
प्रत्यागच्छति             = प्रति  +  आगच्छति
आगमिष्यति              = आ   +  गमिष्यति
प्रतिभाति                  = प्रति  + भाति
उद्घाटयति                 = उत्    + घाटित

8. अधोलिखितानि वाक्यानि घटनाक्रमानसारं लिखत―
(क) वानरः चातुर्येण स्वप्राणान् अरक्षत्।
(ख) वानरः तु पूर्वतः एव सिद्धः आसीत्।
(ग) अहं मकरः तव हृदयं खादितुम् अत्र स्थितः अस्मि।
(घ) मकर: निःशब्द: तिष्ठति।
(ङ) शिला किञ्चित् उन्नतं प्रतिभाति।
(च) तस्यां नद्याम् एकः मकरः अपि स्वपत्न्या सह निवसति स्म।
(छ) एकदा सा स्वपत्ये निवेदयति ।
(ज) वनं निकषा एका नदी प्रवहति स्म।
उत्तर―(क) वनं निकषा एका नदी प्रवहति स्म।
(ख) तस्यां नद्याम् एकः मकरः अपि स्वपल्या सह निवसति स्म।
(ग) एकदा सा स्वपत्ये निवेदयति।
(घ) शिला किञ्चित् उन्नतं प्रतिभाति।
(ङ) मकरः नि:शब्द: तिष्ठति।
(च) वानरः तु पूर्वतः एव सिद्धः आसीत्।
(छ) वानरः चातुर्येण स्वप्राणान् अरक्षत्।

                                          ★★★

  FLIPKART

और नया पुराने

themoneytizer

inrdeal