JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

    Jharkhand Board Class 8  Sanskrit  Notes |  शरीरावयवाः   

      JAC Board Solution For Class 8TH Sanskrit Chapter 5


पाठः– अध्यापक―भोः छात्राः ! भवन्तः शरीरस्य महत्त्वं जानन्ति किम् ?

अर्थ– अध्यापक― हे छात्रों ! क्या आप सभी शरीर के महत्त्व को जानते
है ?

पाठः– सर्वे छात्रा:―आम् महोदय ! वयं जानीमः ।

अर्थ–सभी छात्र―हाँ महोदय ! हम सब जानते हैं ?

पाठः–अध्यापक―यथा अहं प्रदर्शयामि तथा सर्वे प्रदर्शयन्तु ।

अर्थ–अध्यापक―जैसे मैं दिखाता हूँ वैसे सभी दिखाएँ ।

पाठ:– सभी छात्र―आम्, प्रदर्शयामः ।

अर्थ–सभी छात्र― हाँ दिखाते हैं।

पाठ:–अध्यापक― एषः मम शिरः।

अर्थ–अध्यापक― यह मेरा सिर है।

पाठः– अध्यापक― रेखा ! भवत्या कर्णो कुत्र?

अर्थ–अध्यापक― रेखा ! आपके दोनों कान कहाँ हैं ?

पाठः– रेखा― एतौ मम कणौं।

अर्थ–रेखा―ये दोनों मेरे कान हैं ?

पाठ:–अध्यापक―भवान् कर्णाभ्यां किं करोति ?

अर्थ–अध्यापक― आप कानों से क्या करते हैं ?

पाठः– अभिषेक―अहं कर्णाभ्यां शृणोमि ।

अर्थ– अभिषेक― मैं कानों से सुनता हूँ।

पाठ:–अध्यापक― भवतः नेत्रे कुत्र ?

अर्थ–अध्यापक― आपकी आँखें कहाँ हैं?

पाठः–कैलाश―ऐते मम नेत्रे ।

अर्थ– कैलाश― ये मेरी आँखें हैं ?

पाठः– अध्यापक― भवान् नेत्राभ्यां किं करोति?

अर्थ–अध्यापक― आप आँखों से क्या करते हैं?

पाठ:–कैलाश― अहं नेत्राभ्यां पश्यामि ।

अर्थ–कैलाश― मैं आँखों से देखता हूँ।

पाठः–अध्यापक― माले ! भवत्याः नासिका कुत्र?

अर्थ–अध्यापक― माला। आपकी नाक कहाँ है?

पाठः–माला―एषा मम नासिका।

अर्थ–माला― यह मेरी नाक

पाठ:–अध्यापक―भवती नासिकया किं करोति ?

अर्थ–अध्यापक― आप नाक से क्या करती हैं ?

पाठ:– माला―अहं नासिकया जिघ्रामि ।

अर्थ–माला― मैं नाक से सूंघती हूँ।

पाठः– अध्यापक― भवत्याः मुखे कति दन्ताः सन्ति ।

अर्थ–अध्यापक―आपके मुख में कितने दाँत हैं ?

पाठः–संगीता―मम मुखे द्वात्रिंशत् दन्ताः सन्ति ।

अर्थ–संगीता― मेरे मुख में बत्तीस दाँत हैं ?

पाठ:– अध्यापक― भवती दन्तैः किं करोति ?

अर्थ–अध्यापक― आप दाँतों से क्या करती हैं ?

पाठः– संगीता―अहं भोजनस्य चर्वणं दन्तैः करोमि ।

अर्थ– संगीता―मैं भोजन चबाने का काम दाँतों से करती हूँ।

पाठः– अध्यापक― ऋषभ ! भवत: जिह्वा कुत्र?

अर्थ–अध्यापक― ऋषभ ! आपकी जीभ कहाँ है ?

पाठः–ऋषभ―एषा मम जिह्वा । अहं जिह्वया आस्वादयामि ।

अर्थ–ऋषभ― यह मेरी जीभ है । मैं जीभ से स्वाद लेता हूँ।

पाठ:–अध्यापक― भवन्तः सर्वे अङ्गानि प्रदर्शयन्तु कार्याणि च वदन्तु ।

अर्थ–अध्यापक―आप सभी अंगों को दिखाएँ और उसके कार्य बोलें।

पाठः– अक्षय―एतौ मम हस्तौ । वयं हस्ताभ्यां कार्य कुर्मः ।

अर्थ–अक्षय―ये दोनों मेरे हाथ हैं । हमसब हाथों से कार्य करते हैं।

पाठः–आशीष― एतौ मम पादौ । वयं पादाभ्यां चलामः ।

अर्थ–आशीष―ये दोनों मेरे पैर हैं। हम सब पैरों से चलते हैं।

पाठ:–कृष्ण:― एतत् मम उदरम् । एषा ग्रीवा । एतौ औष्ठौ । एषः
ललाटः । एतौ स्कन्धौ । एतत् पृष्ठम् ।

अर्थ–कृष्ण―यह मेरा पेट है। यह गर्दन है । ये दोनों होंठ हैं। यह ललाट
है। ये दोनों कंधे हैं। यह पीठ है।

पाठः– अध्यापक―पर्याप्तम् । पयाप्तम् । भो प्रिये ! भवत्याः हस्ते कति
अमुल्यः सन्ति ? तासां नामानि जानिाति किं ?

अर्थ–अध्यापक― बहुत खुब । बहुत खुब । हे प्रिया । आपके हाथ में
कितनी अंगुलियाँ हैं ? क्या उनके नाम जानती हैं ?

पाठः– प्रिया―पञ्च अमुल्यः ।

अर्थ–प्रिया― पाँच अंगुलियाँ हैं।

पाठः–अध्यापक―अङ्गुललीनामपि नामानि भवन्ति किम् ?

अर्थ–अध्यापक― क्या अंगुलियों के नाम भी होते हैं ?

पाठः– प्रज्ञात:―आम्, एषः अगुष्ठः एषा तर्जनी एषा मध्यमा एषा
अनामिका, एषा कनिष्ठिका च ।

अर्थ– प्रज्ञात― हाँ, यह अंगूठा, यह तर्जनी, यह मध्यमा, यह अनामिका और यह
कनिष्ठा है।

पाठः– श्यामः― अहो ! अहमपि वदामि अङ्गुष्ठः तर्जनी मध्यमा एषा
अनामिका, एषा कनिष्ठिका च।

अर्थ–श्याम―हाँ। मैं भी बोलता हूँ अंगूठा, तर्जनी, मध्यमा, अनामिका
और कनिष्का।

पाठः–अध्यापक― शोभनम् । सर्वाणि अङ्गानि स्वस्थानि भवन्ति चेत्
शरीरं स्वस्थं भवति । तथा च स्वस्थ शरीरे एव स्वस्थं मस्तिष्क
भवति ।

अर्थ–अध्यापक―सुन्दर ! सभी अंग अपने स्थान पर होते हैं तो शरीर
स्वस्थ होता है। और वैसे स्वस्थ शरीर में ही स्वस्थ दिमाग होता है।

                  अभ्यासः

प्रश्न 1 तथा 2 शब्दार्थ और उच्चारण है।
3. प्रश्नानाम् उत्तराणि लिखत―
(क) कर्णाभ्यां किं करोति?
(ख) नासिकया किं करोति?
(ग) कस्य चर्वणं दन्तैः करोमि?
(घ) वयं काभ्यां कार्य कुर्मः ?
(ङ) हस्ते कति अगुल्यः सन्ति ?
उत्तर―(क) कर्णाभ्यां शृणोति।
(ख) नासिकया जिघ्रामि।
(ग) भोजनस्य चर्वणं दन्तैः करोमि।
(घ) वयं हस्ताभ्यां कार्यं कुर्मः।
(ङ) हस्ते पञ्च अमुल्यः सन्ति।

4. मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयत―
मस्तिष्कम् हस्ताभ्याम् द्वात्रिंशत् नासिका नेत्राभ्याम्
(क) वयं ................... कार्यं कुर्मः।
(ख) स्वस्थशरीरे एवं स्वस्थं .................... भवति ।
(ग) मुखे .................... दन्ताः सन्ति ।
(घ) एषा मम ....................... ।
(ङ) भवान् ...................... किं करोति?
उत्तर―(क) हस्ताभ्याम् (ख) मस्तिष्कम्
(ग) द्वात्रिंशत् (घ) नासिका (ङ) नेत्राभ्याम्

5. यथायोग्यं मेलयत―
अ                                          ब
यथा― हस्ताभ्याम्                    चलामि
(क) पदाभ्याम्                         पश्यामि
(ख) नेत्राभ्याम्                         मृणोमि
(ग) कर्णाभ्याम्                        कार्यं करोमि
(घ) जिह्वया                            जिघ्रामि
(ङ) नासिकया                        आस्वादयामि
उत्तर― (क) पादाभ्याम    ―      चलामि
(ख) नेत्राभ्याम्                ―      पश्यामि
(ग) कर्णाभ्याम्                ―      तृणोमि
(घ) जिह्वया                    ―      आस्वादयामि
(ङ) नासिकया                 ―      जिघ्रामि

6. मञ्जूषातः उचितपदानि चित्वा रिक्तस्थानानि पूरयत―
पृष्ठेन       द्वौ     नेत्रास्याम्     पादेन     कर्णेन
(क) मम शरीरे ...................हस्तौ स्तः।
(ख) सः ..................... खञ्जः।
(ग) सरोजः ................... अन्धः।
(घ) भिक्षुकः ...................... कुब्जः :!
(ङ) नवीनः ....................... बधिरः।
उत्तर―(क) द्वौ (ख) पादेन (ग) नेत्राभ्याम् (घ) पृष्ठेन (ङ) कर्णेन ।

7. अशुद्धं पदं चिनुत―
पदम्                                                           अशुद्ध पदम
यथा― फलानि भवनानि वृक्षानि नयनानि                वृक्षानि
(क) गमन्ति यच्छन्ति पृच्छन्ति धावन्ति
(ख) रामेण गृहेण सर्पन गजेण
(ग) लतया मातया रमया निशया
(घ) लते रमे माते प्रिये
(ङ) लिखति गर्जति फलति सेवति
उत्तर―(क) गमन्ति (ख) गजेण (ग) मातया (घ) प्रिये (ङ) सेवति

8. मञ्जूषातः पदानि चित्वा कथायाः पूर्ति कुरुत―
नासिकायामेव       वाराम्वारम्    खड्गेन   दूरम्    मित्रता    मक्षिका
व्यजनेन               उपाविशत्      छिन्ना     सुप्तः   प्रियः
यथा―पुरा एकस्य नृपस्य एकः प्रियः वानरः आसीत् ।
एकदा नृपः ............ आसीत् । वानरः ............. तम् अवीजयत ।
तदैव एका ............... नृपस्य नासिकायाम् .............। यद्यपि वानरः
................. व्यजनेन तां निवारयति स्म, तथापि सा पुनः पुनः नृपस्य:
................ उपविशति स्म। अन्ते सः मक्षिकां हन्तुं ............प्रहारम।
अकरोत्। मक्षिका तु उड्डीय ............ गता, किन्तु खड्गप्रहारेण नृपस्य
नासिका .............अभवत् । अत एचोच्यते मूर्खजनैः सह ..............
नोचिता।
उत्तर―(i) सप्त: (ii) व्यजनेन (iii) मक्षिका (iv) उपाविशत्
(v) वारम्वारम् (vi) नासिकायामेव (vii) खड्गेन (viii) दूर (ix) छिन्ना
(x) मित्रता।

                                           ★★★

  FLIPKART

और नया पुराने

themoneytizer

inrdeal