JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

   Jharkhand Board Class 8  Sanskrit  Notes | विश्वनायकः विवेकानन्दः  

 JAC Board Solution For Class 8TH Sanskrit Chapter 6


पाठः―
भारतीय-पुनर्जागरणस्य अग्रदूतेषु स्वामिविवेकानन्दः श्रेष्ठतमः ।
युगपुरुषस्य स्वामिविवेकानन्दस्य जन्म 12 जनवरी 1863 तमे
खिष्टाब्दे कलकत्तानगरे अभवत् । बाल्यकाले तस्य नाम नरेन्द्रनाथ:
आसीत् । सः बाल्यकालात् एव अत्यन्तमेधावी आसीत् ।
पञ्चविंशतिवर्षस्य वयसि रामकृष्णपरमहंसेन सह तत्य सेलनम्
अभवत् । सः सर्वप्रथमं परमहंसम् अपृच्छत्-किं भवान् ईश्वरम्
अपश्यत् ? परमहंसः अवदत्-अहं यथा त्वां पश्यामि तथैव ईश्वरम्
अपि पश्यामि । ततः परमहंसः विवेकानन्दं स्पृष्टवान् । तस्य स्पर्शण
विवेकानन्दः अलौकिकम् आनन्दं प्राप्नोत् । सः परमहंसस्य शिष्यः
अभवत् ।
तस्मिन् समये पाश्चात्याः विचारकाः भारतीयसंस्कृते आलोचनां
कुर्वन्ति स्म । एतं दृष्ट्वा विवेकानन्दस्य हृदयं दुःखितं भवति स्म ।
अतः सः निश्चयं कृतवान् यत् अहम् अस्य उत्तरम् अवश्यम् एवं
दास्यामि।

अर्थ―
भारतीय पुनर्जागरण के अग्रदूतों में स्वामी विवेकानंद सर्वश्रेष्ठ हैं।
युगपुरुष स्वामी विवेकानंद का जन्म 12 जनवरी, 1863 ई० में
कलकत्ता नगर में हुआ था। बचपन में उनका नाम नरेन्द्र नाथ था।
वे बचपन से ही अत्यन्त मेधावी थे। पच्चीस वर्ष की अवस्था में
रामकृष्ण परमहंस के साथ उनकी भेंट हुई। उन्होंने सबसे पहले
परमहंस से पूछा कि- क्या आपने ईश्वर को देखा है? परमहंस
बोले- मैं जैसे तुम्हें देखता हूँ वैसे ही ईश्वर को भी देखता हूँ।
उसके बाद परमहंस ने विवेकानंद को छूआ। उनके छूने से
विवेकानंद ने अलौकिक आनंद को प्राप्त किया। वे परमहंस के
शिष्य हुए। उस समय पश्चिमी जगत के लोग भारतीय संस्कृति की
आलोचना करते थे। यह देखकर विवेकानंद का हदय दुःखी होता
था। इसलिए उन्होंने निश्चय किया कि मैं इसका उत्तर अवश्य ही
दूंँगा।

पाठः―
1893 तमे खिष्टाब्दे अमेरिकादेशस्य शिकागोनगरे विश्वधर्मसम्मेलनम्
आसीत् । तस्मिन् सम्मेलने विवेकानन्द: भारतस्य प्रतिनिधिरूपेण
भाषणम् अददात् । तस्य विचारं श्रुत्वा तत्र उपस्थिताः सर्वे विद्वांसः
चकिताः प्रसन्नाश्च अभवन् । सर्वेषु धर्मेषु विवेकानन्दस्य समभाव:
आसीत् । सः वदति स्म । संसारे एक एव धर्म: तस्य नाम
"मानवता" इति। तस्य विचारः आसीत्–'उत्तिष्ठत जाग्रत प्राप्य
वरान् निबोधते । अर्थात्-तावत् चलत यावत् लक्ष्य न मिलेत ।'
इतोऽपि–"यदा भवान् समस्यारहितः भवति तदा अवगच्छतु यत्
भवान् उचिते मार्गे नास्ति।" तस्य एतादृशाः बहवः विचाराः सन्ति
यैः वयं स्वकीयं जीवनं सफलं कर्तुं शक्नुमः। 4 जुलाई 1902 तमे
खिष्टाब्दे सः शरीरम् अत्यजत् ।

अर्थ―
1893 ई० में अमेरिका देश के शिकागो नगर में विश्व धर्म
सम्मेलन था। उस सम्मेलन में विवेकानंद ने भारत के प्रतिनिधि के
रूप में भाषण दिया। उनके विचारों को सुनकर वहाँ उपस्थित सभी
विद्वान चकित और प्रसन्न हुए। सभी धर्मों में विवेकानंद का समान
भाव था। वे बोलते थे- संसार में एक ही धर्म है, उसका नाम
'मानवता' है। उनका विचार था–
उठो जागो और अपने लक्ष्य पथ पर चलते रहो। तब तक
चलो जब तक लक्ष्य न मिले ।
और भी–"जब आप समस्या से ग्रसित हैं तब आप जानें कि उचित
मार्ग पर नहीं हैं। उनके ऐसे बहुत विचार हैं जिनसे हम अपने जीवन
को सफल कर सकते हैं। 4 जुलाई, 1902 ई० में उन्होंने शरीर
त्याग दिया।

पाठः―
तस्य जन्मदिवसः राष्ट्रिययुवादिवसरूपेण मन्यते । स्वामिवेकानन्दः
सम्प्रति संसारे नास्ति परन्तु तस्य विचाराः उपदेशाः च सर्वदा एव
प्रासङ्गिकाः स्थास्यन्ति । सः वस्तुतः युगपुरुषः विश्वनायक; च ।
                 ज्ञानपुञ्जप्रकाशं तु योऽतनोत् धरणीतले ।
                 उपकृतो येन संसारस्तं विवेकं नमाम्यहम् ।।

अर्थ―
उनका जन्मदिन राष्ट्रीय युवा दिवस के रूप में मनाते हैं। स्वामी
विवेकानंद अब संसार में नहीं हैं, परन्तु उनके विचार और उपदेश
हमेशा ही प्रासंगिक रहेंगे। वे वस्तुत: युगपुरुष और विश्वनायक थे।
ज्ञानरूपी प्रकाशपुंज को जो धरती पर फैलाया जिनके द्वारा संसार
का उपकार किया गया उस विवेक को मैं नमस्कार करता हूँ।

                     अभ्यासः

प्रश्न 1 तथा 2 शब्दार्थ और उच्चारण है।
3. एकपदेन उत्तरत―
(क) विवेकानन्दस्य बाल्यकालस्य नाम किम् ?
(ख) विवेकानन्दस्य जन्म कुत्र अभवत् ?
(ग) विवेकानन्दस्य कस्य खिष्टाब्दे अभवत् ?
(घ) धर्मसम्मेलनं कुत्र अभवत् ?
उत्तर―
(क) नरेन्द्रनाथः (ख) कलकत्तानगरे
(ग) 12 जनवरी 1863 तमे खिष्टाब्दे
(घ) शिकागोनगरे

4. एकवाक्येन उत्तरत्―
(क) शिकागोनगरं कस्मिन् देशे अस्ति ?
(ख) विवेकानन्दस्य केन सह मेलनम् अभवत् ?
(ग) विवेकानन्दः कस्य शिष्यः आसीत् ?
(घ) धर्मसम्मेलनं कदा अभवत् ?
उत्तर―
(क) शिकागोनगरं अमेरिका देशे अस्ति।
(ख) विवेकानन्दस्य रामकृष्ण परमहंसेन सह मेलनम् अभवत्।
(ग) विवेकानन्दः रामकृष्णपरमहंसस्य शिष्य आसीत्।
(घ) धर्मसम्मेलनं 1893 तमे खिष्टाब्दे अभवत्।

5. पदानि आश्रित्य वाक्यं रचयत―
पद : नगरे, देशस्य, बाल्यकाले, प्रसन्नाः, सर्वदा
उत्तर―(क) अहं नगरे वसामि।
(ख) मम देशस्य नाम भारतवर्षम् अस्ति।
(ग) स: बाल्यकाले कुशाग्रबुद्धि आसीत्।
(घ) सर्वे प्रसन्नाः सन्ति।
(ङ) सर्वदा सत्यं वद।

6. विलोमपदानि लिखत―
(क) तावत्, (ख) तत्र, (ग) नगरम्, (घ) अलोकिकम्,
(ङ) अधर्मः
उत्तर―                        विलोमपद
(क) तावत्             ―     यावत्
(ख) तत्र                ―     अत्र
(ग) नगरम्             ―     ग्रामम्
(घ) अलौकिकम्      ―     लौकिकम्
(ङ) अधर्म:             ―     धर्म:

7. लिङ्ग विभक्तिं वचनं च लिखत―
देशस्य, समये, ग्रामात्, अनुभवम्, धर्मेषु
उत्तर―
पदानि            लिङ्गम्         विभक्तिः        वचनम्
देशस्य       ―     पु०              षष्ठी          एकवचन
समये         ―    पु०             सप्तमी        एकवचन
ग्रामात्        ―   पु०              पंचमी         एकवचन
अनुभवम्    ―   नपुं०             प्रथमा         एकवचन
धर्मेषु          ―   पु०              सप्तमी         बहुवचन

8. उदाहरणानुसारं कालपरिवर्तनं कुरुत―
वर्तमानकाल:                           भूतकाल:
यथा― सः बालकः अस्ति।          स: बालकः आसीत्।
(क) विवेकानन्द: विश्वनायक:       विवेकानन्द: विश्वनायक:
अस्ति।                                     आसीत्।
(ख) रामः उच्चैः वदति।               रामः उच्चैः अवदत्।
(ग) बालकाः रोटिकां खादन्ति।     बालकाः रोटिकाम् अखादन्।
(घ) मोहनः भाषणं ददाति।           मोहनः भाषणम् अददात्।
(ङ) अहं पुस्तक पठामि।             अहं पुस्तकम् अपठम्।
(च) त्वं कुत्र गच्छसि।                 त्वं कुत्र अगच्छ?
उत्तर―
(क) विवेकानन्दः विश्वनायकः आसीत्।
(ख) रामः उच्चैः अवदत्।
(ग) बालकाः रोटिकाम् अखादन्।
(घ) मोहनः भाषणम् अददात्।
(ङ) अहं पुस्तकम् अपठम्।
(च) त्वं कुत्र अगच्छः?

                                          ★★★
और नया पुराने

themoneytizer

inrdeal