JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

     Jharkhand Board Class 8  Sanskrit  Notes | त्यागस्य फलं शुभम्  

 JAC Board Solution For Class 8TH Sanskrit Chapter 7


पाठः―
अस्ति एकः 'पोखरहाँ' नाम ग्रामः । ग्रामात् बहिः एक शिवमन्दिरम्
आसीत् । तस्मिन् मन्दिरे एकः धार्मिकः सत्यनिष्ठः अर्चक: प्रतिवसति
स्म । अर्चकस्य नाम श्रीमहन्थः । यथा नाम तथा गुणम् इति कथन
तस्योपरि चरितार्थ भवति स्म । ईश्वरोपासना एव जीवनोद्देश्यम् इति
तेन स्वीकृतम् ।

अर्थ―
पोखरहाँ नाम का एक गाँव था? गाँव के बाहर एक शिवजी का
मंदिर था। उस मंदिर में एक धार्मिक, सत्यनिष्ठ पुजारी रहता था।
पुजारी का नाम श्रीमहन्थ था। जैसा नाम वैसा गुण । ऐसा कथन
उनके ऊपर चरितार्थ होता था। उनके द्वारा ईश्वर की उपासना ही
जीवन का उद्देश्य किया गया ।

पाठ:―
एकदा अर्चक: मन्दिरसम्मुखे विद्यामाने सरोवरे स्नानं कृत्वा मन्दिरं
प्रति गच्छति तदा मार्गे एकेन लघुस्थाणुना तस्य पादे आघात:
प्राप्तः । यदा अर्चकः तं खनित्वा अपसारितवान् तदा तत्र तेन एक:
कनककलश: दृष्टः । कलशे अनेकाः |मुद्राः आसन्, किन्तु सः
अचिन्तयत् यत् इदं धनं मम नास्ति, अतः इदं न ग्रहणीयम् । सः गृहं
गत्वा तां वार्ता स्वभार्याम् अकथयत् । तस्य भार्या अपि अतीव
सत्यव्रता आसीत् । तया उक्तम्-परधनं न ग्रहणीयम्, यतो हि-
                मातृवत् परदारेषु परद्रव्येषु लोष्टवत् ।
            आत्मवत्सर्वभूतेषु यः पश्यति स पण्डितः ।।

अर्थ―
एक बार पुजारी मंदिर के सामने अवस्थित तालाब में स्नान कर
मंदिर की ओर जा रहे थे तभी रास्ते में एक छोटे खूटे से पैर में
चोट लग गई। जब पुजारी ने उसे खोदकर हटाया तब उन्होंने एक
सोने का कलश देखा । कलश में अनेक सोने की मुद्राएँ थीं, किन्तु
उन्होंने सोचा कि यह धन मेरा नहीं है, इसलिए इसे नहीं लेना
चाहिए। वे घर जाकर इस बात को अपनी पत्नी से कहा। उनकी
पत्नी भी बहुत सत्यव्रती थी। उन्होंने कहा-दूसरों का धन नहीं लेना
चाहिए, क्योंकि कहा गया है-दूसरे की स्त्रियों को माता की तरह,
दूसरों के धन को ढेले की तरह, सभी प्राणियों में जो अपने जैसा
देखता है, वह पण्डित है।

पाठः―
परन्तु सा सरलस्वभावतया तां वार्ता निज प्रतिवेशिनीम् अकथयत् ।
प्रतिवेशिनी स्वपतिं धनपालाय न्यवेदयत् । तां वार्ता श्रुत्वा लोलुपः ध
नपालः तत्र गतवान्, यत्र कनककलश: आसीत् । तत्र गत्वा मृत्तिकाम
अपसार्य अपश्यत् परन्तु किमिदम् ? कलशे भयङ्करा: वृश्चिकाः
सन्ति । अनेके वृश्चिकाः तस्य हस्ते दंशितवन्तः । भयभीतः ध
नपालः क्रुद्धः जातः । सः अचिन्तयत्-अयम् अर्चक: मिथ्यावादी।
मां वञ्चयितुं तेन इदं कार्यं कृतम् । अहमपि तं दण्डं ददामि । तं
कलशं नीत्वा सः अर्चकस्य गृहस्य छदिम् आरुह्य तं कलशं 
अधीमुखं कृत्वा तान् वृश्चिकान् सकलशान् अपातयत् ।

अर्थ:―
परन्तु वह सरल स्वभाववश उस बात को अपने पड़ोसी को कह
डाली। पड़ोसिन ने अपने पति धनपाल से निवेदन किया। उस बात
को सुनकर लालची धनपाल वहाँ गया, जहाँ सोने का कलश था ।
वहाँ जाकर मिट्टी को हटाकर देखा परन्तु यह क्या ? कलश में
भयंकर बिच्छू थे। अनेक बिच्छुओं ने उसके हाथ में डस लिया।
भयभीत धनपाल क्रोधित हो गया। उसने सोचा-यह पुजारी झूठ
बोलता है। उसने मुझे ठगने के लिए यह काम किया है। मैं उसको
दंड दूँगा। वह कलश को लेकर पुजारी के घर का बिल कर उस
कलश को मुख नीचे कर उन बिच्छुओं से भरा हुआ कलश को
गिरा दिया।

पाठः―
परन्तु किमिदम् ? कलशात् तु सवर्णमुद्राः अपतन् । सः आश्चर्यचकितः
सञ्जातः। अर्चक: प्रसन्नो भूत्वा स्वभार्या कथयति- पश्यतु
"ईश्वरः ददाति चेत् छदिं विदीर्य ददाति । एव धनपालेन दृढ़म
अनुभूतम् यत्―
           नास्ति त्यागसमो लाभः नास्ति लोभसमा क्षतिः ।

अर्थ―
परन्तु यह क्या ? कलश से तो सोने की मुद्राएँ गिर पड़ीं। वह
आश्चर्य चकित हो गया। पुजारी खुश होकर अपनी पत्नी से कहता
है– देखो, ईश्वर देता है तो छप्पर फाड़कर देता है। इस प्रकार ध
नपाल अनुभव करता है कि- त्याग के समान कोई लाभ नहीं है,
लोभ के समान कोई हानि नहीं है।

                   अभ्यासः

प्रश्न 1 तथा 2 शब्दार्थ और उच्चारण है।
3. अधोलिखितानाम् प्रश्नानाम् उत्तराणि लिखत―
(क) नामात् बहिः किम् आसीत् ?
(ख) अर्चकस्य नाम किम् आसीत् ?
(ग) स्वर्णमुद्राः कुत्र आसन् ?
(घ) अर्चकस्य भार्या कीदृशी आसीत् ?
(ङ) धनपालस्य हस्तं के दंशितवन्तः?
(च) ईश्वरः कथं ददाति ?
उत्तर― (क) ग्रामात् बहिः एवं शिवमन्दिरम् आसीत्।
(ख) अर्चकस्य नाम श्रीमहन्थः आसीत्।
(ग) स्वर्णमुद्राः कलशे आसन् ।
(घ) अर्चकस्य भार्या सत्यव्रता आसीत्।
(ङ) धनपालस्य हस्तं वृश्चिकाः दंशितवन्तः।
(च) ईश्वरः ददाति चेत् छदिं विदीर्य ददाति।

4. अधोलिखितानि पदानि आधृत्य वाक्यानि रचयत―
(क) यदा 
(ख) सरोवरे 
(ग) गत्वा 
(घ) लोलुपः
(ङ) भयङ्करः 
(च) दण्डः
उत्तर― (क) यदा        ― यदा सः आगतः तदा अहम् अगच्छम्।
(ख) सरोवरे               ― सरोवरे कमलानि विकसन्ति।
(ग) गत्वा                  ― सः विद्यालयं गत्वा पठति।
(घ) लोलुपः               ― धनपाल: लोलुपः जनः आसीत्।
(ङ) भयङ्करः          ― तत्र एक: भयङ्करः सर्पः आसीत्।
(च) दण्ड:                 ― राम: श्यामं दण्डं ददाति।

5. मञ्जूषातः उचितानि पदानि चित्वा रिक्तस्थानानि पूरयत―
भार्या   दण्डम्   वृश्चिकाः   अनेकाः   स्वभार्याम्   स्वभार्याम्   धनपालय
यथा― कलशेअनेकाः स्वर्णमुद्राः आसन् ।
(क) सः गृहं गत्वा ................ अकथयत् ।
(ख) तस्य .....................सत्यव्रता आसीत् ।
(ग) प्रतिवेशिनी पत्ये ......................न्यवेदयत् ।
(घ) अहमपि तं .....................ददामि।
(ङ) कलशे भयङ्कराः ....................आसन्।
उत्तर― (क) स्वभार्याम्  (ख) भार्या
(ग) धनपालय (घ) दण्ड (ङ) वृश्चिकाः

6. अधोलिखितानां पदानां लिङ्ग विभक्तिं वचनं च लिखत―
    सरोवरे,   अचर्ककस्य,   स्वपति,   धनपालायः
          पदानि      लिङ्गम्        विभक्तिम्      वचनम्
यथा― ग्रामात्        पु०            पंचमी        एकवचन
उत्तर― सरोवरे       पु०            सप्तमी       एकवचन
अचर्ककस्य            पु०            षष्ठी           एकवचन
स्वपति                  पु०            द्वितीया       एकवचन
धनपालायः            पु०            चतुर्थी          बहुवचन

7. भिन्नजातीयं पदं चिनुत―
(क) गच्छति पठति धावति असहत् क्रीडति ।
(ख) छात्रा सेवक : शिक्षकः लेखक: अर्चकः ।
(ग) गत्वा खनित्वा आरुह्य श्रुत्वा कृत्वा ।
(घ) एकदा तदा कदा सर्वदा वसुधा ।
(ङ) सम्मुखे वर्तते मन्दिरे कलशे सरोवरे ।
उत्तर― (क) असहत् (ख) छात्रा (ग) आरूह्य (घ) वसुधा
(ङ) वर्तते।

8. अधोलिखितेषु प्रकृति-प्रत्ययविभागं कुरुत―
यथा―ग्रहणीयम्     ग्रह    + अनीयर्      (अनीयर् / तव्यत्)
(क) खनित्वा                          (क्त्वा / ल्यप्)
(ख) कृतम्                             (यत् / क्त)
(ग) आरुह्य                             (ल्यप् । ण्यत्)
(घ) वञ्ययितुम्                        (तुमुन् । तव्यत्)
(ङ) गतवान्                             (शतृ / क्तवतु)
उत्तर―(क) खन् + क्त्वा
(ख) कृ+ क्त्
(ग) आ + रूह
(घ) वञ्च् +तुमुन्
(ङ) गम् + क्तवतु

                                        ★★★

  FLIPKART

और नया पुराने

themoneytizer

inrdeal