JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

    Jharkhand Board Class 6TH Sanskrit Notes | त्रयः धूर्ताः  

         JAC Board Solution For Class 6TH Sanskrit Chapter 13


                                   पाठ का हिन्दी अनुवाद

पाठः―(एकस्मिन् ग्रामे त्रयः धूर्ताः निवसन्ति स्म। ते ग्राम ग्रामं भ्रमन्ति
स्मा एकदा ते ख्वाजानसिरूद्दीनस्य ग्रामं अगच्छन्।)
अर्थ― (एक गाँव में तीन धूर्त रहते थे। वे गाँव-गाँव घूमते थे। एक बार
वे ख्वाजा नसिरूद्दीन के गाँव गये।)

पाठः―प्रथमः – वयं त्रयः चतुरा:।
अर्थ― पहला– हम तीनों चतुर हैं।

पाठः― द्वितीयः – अस्माकं बुद्धौ त्रयः कठिनाः प्रश्नाः सन्ति।
अर्थ― दूसरा – हमारी बुद्धि में तीन कठिन प्रश्न हैं।

पाठः― तृतीयः – वयं प्रतिदिनम् अत्र-तत्र भ्रमामः। परन्तु कुत्रापि कोऽपि
अस्माकं प्रश्नानाम् उत्तराणि न ददाति।
अर्थ― तीसरा – हमलोग प्रतिदिन यहाँ-वहाँ घूमते हैं। परन्तु कहीं भी
कोई भी हमारे प्रश्नों का उत्तर नहीं देता है।

पाठः― प्रथमः – ख्वाजानसिरूद्दीनः अतिबुद्धिमान् अस्ति इति श्रूयते।
अर्थ― पहला – ख्वाजा नसिरूद्दीन बहुत बुद्धिमान है ऐसा सुनते हैं।

पाठः― द्वितीय – अद्य तस्य गृहं चलामः अपि च तस्य बुद्धिकौशलस्य
परीक्षां कुर्मः।
    अर्थ― दूसरा – आज उसके घर चलते भी हैं और उसके बुद्धि कौशल
की परीक्षा करते हैं।

पाठः― तृतीयः – अस्तु तम् अपि तान् एवं प्रश्नान् प्रक्ष्यामः (ते त्रयः
नसिरूद्दीनस्य गृहं गच्छन्ति। तदा नसिरूद्दीनः गर्दभेन सह स्वगृहात्
निर्गच्छति।)
     अर्थ― तीसरा – उससे भी उन प्रश्नों को ही पूछेगे।
(वे तीनों नसिरूद्दीन के घर जाते हैं। तभी नसिरूद्दीन गदहे के
साथ अपने घर से निकलता है।)

पाठः― नसिरूद्दीन: – स्वागतम् अस्ति युष्माकम्।
अर्थ― नसिरूद्दीन – तुमलोगों का स्वागत है।

पाठः― त्रयः– धन्यवादः।
अर्थ― तीनों – धन्यवाद ।

पाठः― नसिरूद्दीन:– प्रात:काले एव कुतः आगच्छथ, अधुना श्रूयते यत्
यूयं ग्रामं ग्रामं गच्छथ तत्र सभां च कुरुथा सर्वत्र जनान् प्रश्नान्
पृच्छथ परन्तु कोऽपि उत्तराणि न ददाति इति।
   अर्थ― नसिरूद्दीन – सुबह-ही कहाँ से तुमलोग आते हो, इस समय
सुनते हैं कि तुमलोग गाँव-गाँव जाते हो और वहाँ सभा करते हो।
सभी लोगों से प्रश्न पूछते हो परन्तु कोई भी उत्तर नहीं देता है।

पाठः― प्रथम – आम् भवान् सत्यम् अश्रृणोत्।
अर्थ― पहला – हाँ आपने सत्य ही सुना है।

पाठः―द्वितीयः– अस्माकं प्रश्नानाम् उत्तराणि भवान् अपि दातुं न
शक्नोति।
अर्थ― दूसरा – हमारे प्रश्नों के उत्तर-आप भी नहीं दे सकते हैं।

पाठ:― नसिरूद्दीन:– परन्तु ईश्वरकृपया कोऽपि प्रश्नः एतादृशः नास्ति ,
यस्य उत्तरं मम पार्वे नास्ति।
अर्थ― नसिरूद्दीन – परन्तु ईश्वर की कृपा से कोई भी प्रश्न ऐसा नहीं
है जिसका उत्तर मेरे पास नहीं है।

पाठः― प्रथम:― भूमेः केन्द्रबिन्दुः कुत्र अस्ति?
अर्थ― पहला – धरती का केन्द्र बिन्दु कहाँ हैं ?

पाठः― नसिरूद्दीन:– मम गर्दभस्य अध: मध्ये एव भूमेः केन्द्रबिन्दुः अस्ति।
अन्यत्र कुत्रापि ना यदि विश्वासः नास्ति तर्हि मापनं कृत्वा। सन्तुष्टः
भव।
अर्थ― नसिरूद्दीन– मेरे गदहे के नीचे बीच में ही भूमि का केन्द्र बिन्दु
है। दूसरी जगह नहीं । यदि विश्वास नहीं है तो मापकर संतुष्ट हो ।

पाठः― द्वितीयः – आकाशे कति तारकाः सन्ति ?
अर्थ― दूसरा – आकाश में कितने तारे हैं ?

पाठः― नसिरूद्दीन:– मम गर्दभस्य शरीरे यावन्ति लोमानि सन्ति तावन्तः
एव आकाशे तारकाः सन्ति। विश्वासः नास्ति चेत् गणनां कुरु।
अर्थ― नसिरूद्दीन – मेरे गदहे के शरीर में जितनी रोएँ है उतने ही
 आकाश में तारे हैं। विश्वास नहीं है तो गिनती कर लो।

पाठः―तृतीय:– मम श्मश्री कियन्ति लोमानि सन्ति ?
अर्थ― तीसरा – मेरी मुंछ में कितनी रोएँ (बाल) हैं ?

पाठः― नसिरुद्दीन:– मम गर्दभस्य पुच्छे यावन्ति लोमानि सन्ति तावन्ति
एव तव श्मश्री लोमानि सन्ति।
अर्थ― नसिरूद्दीन – मेरे गदहे की पूंछ में जितनी रोएँ हैं उतनी ही
तुम्हारी मूंछ में रोएँ हैं।

पाठः― तृतीयः – यदा प्रमाणितं करिष्यति भवान् तदा वयं पराजिताः
भविष्यामः।
अर्थ― तीसरा – जब प्रमाणित कर देंगे आप तब हमलोग पराजित होंगे।

पाठः― नसिरूद्दीन:– विश्वास नास्ति चेत् एकैकं कृत्वा निजश्मनुलोमानि
उत्पाटनं कृत्वा देहि। अहमपि निजगर्दभस्य पुच्छलोमानि उत्पाटयामि।
पुनः गणनां कुरू।
अर्थ― नसिरूद्दीन – विश्वास नहीं है तो एक-एक कर अपनी मूंछ के
रोएँ उखाड़कर दो । मैं भी अपने गदहे की पूँछ की रोएँ उखाड़ता
हूँ। फिर गिनती करो।

पाठः― तृतीयः– (भयभीतः भवति) न ना क्षम्यताम्। वयं पराजिताः स्मः।
(त्रयः पलायनं कुर्वन्ति। सर्वे निष्क्रान्ता:)
अर्थ― तीसरा – (भयभीत होता है।) नहीं नहीं ।
क्षमा तो करें। हम सब पराजित हो गये।
(तीनों भाग जाते हैं। सभी निकलते हैं।)

                       अभ्यासः

प्रश्न संख्या 1 और 2 शब्दार्थ एवं उच्चारण है।
3. मजूषातः अव्ययपदानि चित्वा वाक्यानि पूरयत―
कुत्र,    प्रतिदिन,      एकदा,    चेत्,    अथ,    एव
(क) वयं.................. अत्र-तत्र भ्रमामः।
(ख) भूमेः केन्द्रबिन्दुः .................अस्ति?
(ग) ................... तस्य गृहं चलामः।
(घ) विश्वासः नास्ति................... गणनां कुरु।
(ङ) प्रात:काले ................ कुतः आगच्छथा
(च) .................ते नसिरुद्दीनस्य ग्रामं गच्छन्ति स्म।
उत्तर― (क) प्रतिदिनम्
(ख) कुत्र
(ग) अथ
(घ) चेत्
(ङ) एव
(च) एकदा

4. अधोलिखितानां प्रश्नानामुत्तराणि लिखत―
(क) त्रयः धूर्ताः कुत्र निवसन्ति स्म?
(ख) ग्रामे के भ्रमन्ति स्म?
(ग) भूमेः केन्द्रबिन्दुः कुत्र अस्ति ?
(घ) नसिरूद्दीनः केन सह स्वगृहात् निर्गच्छति ?
(ङ) कति धूर्ताः सन्ति ?
उत्तर― (क) त्रयः धूर्ताः एकस्मिन ग्रामे निवसन्ति स्म।
(ख) ग्रामे धूर्ताः भ्रमन्ति स्म।
(ग) भूमेः केन्द्रबिन्दुः गर्दभस्य अध: मध्ये अस्ति।
(घ) नसिरूद्दीन गर्दभेन सह स्वगृहात् निर्गच्छति।
(ङ) त्रयः धूर्ताः सन्ति।

5. रेखांकितपदानि आघृत्य प्रश्ननिर्माणं कुरुत―
(क) ते ग्राम ग्रामं भ्रमन्ति स्म?
(ख) अद्य तस्य गृहं चलामः?
(ग) वयं त्रय चतुराः?
(घ) आकाशे तारकाः सन्ति ?
(ङ) नसिरूद्दीनः गर्दभेन सह निर्गच्छति ?
उत्तर― (क) के ग्राम ग्रामं भ्रमन्ति स्म?
(ख) कदा तस्य गृहं चलामः?
(ग) वयं कति चतुरा:?
(घ) आकाशे के सन्ति ?
(ङ) नसिरूद्दीनः केन सह निर्गच्छति ?

6. मञ्जूषातः समानार्थकपदानि चित्वा लिखत―
दक्षः      पृथिव्याः        तुष्टः      यच्छति।     निकटे
(क) संतुष्टः ......................।
(ख) चतुराः ......................।
(ग) पार्श्वे ......................।
(घ) भूमेः ......................।
(ङ) ददाति ......................।
उत्तर― (क) तुष्टः ।
(ख) दक्षः
(ग) निकटे
(घ) पृथिव्याः
(ङ) यच्छति।

7. मञ्जूषातः विलोमपदानि चित्वा लिखत―
अविश्वासः     प्रश्नं    दूरे    सायंकाले   मूर्ख:   प्रविशति
उत्तरं             .......................।
विश्वासः         .......................।
प्रात:काले       .......................।
पार्श्वें               .......................।
निर्गच्छति        .......................।
बुद्धिमान्         .......................।
उत्तर― प्रश्नं
अविश्वासः
सायंकाले
दूरे
प्रविशति
मूर्खः।

                                                      ■■

  FLIPKART

और नया पुराने

themoneytizer

inrdeal