JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

   Jharkhand Board Class 6TH Sanskrit Notes | दशमः कुत्र गतः ?  

   JAC Board Solution For Class 6TH Sanskrit Chapter 14


                                        पाठ का सारांश

पाठः― राँचीनगरे एकस्मिन् छात्रावासे दश बालकाः वसन्ति स्म। एकदा ते
स्नानाय स्वर्णरेखानदीम् अगच्छन्। नदीजले ते चिरं स्नानम् अकुर्वन्।
ततः ते ती. पारं गताः। तदा तेषां नायक: अपृच्छत् – अपि सर्वे
बालकाः नदीम् उत्तीर्णाः?
    अर्थ― राँची नगर के एक छात्रावास में दस लड़के रहते थे । एक बार वे
स्नान करने के लिए स्वर्णरेखा नदी गये । नदी के जल में देर तक
उन्होंने स्नान किया। उसके बाद वे तैरकर पार चले गये। तब
उनका नायक पूछा-क्या सभी लड़के नदी पार कर गये ?

पाठः― तदा कश्चित् बालकः अगणयत्-एकः द्वौ त्रयः चत्वारः पञ्च षट्
सप्त अष्टौ नव इति। सः स्वं न अगणयत्। अतः सः अवदत्-नव
एव सन्ति। दशमः नास्ति। अपरः अपि बालकः पुनः अन्यान्
बालकान् अगणयत्। तदा अपि नव एव आसन्। अत: ते निश्चयम्
अकुर्वन् यत् दशमः नद्यां मग्नः। ते दुःखिताः तूष्णीम् अतिष्ठन्। तदा
कश्चित् पथिकः तत्र आगच्छत्। सः तान् बालकान् दुःखितान्
दृष्ट्वा अपृच्छत्-बालका:! युष्माकं दुःखस्य कारणं किम् ? बालकानां
नायक: अकथयत्-'वयं दश बालकाः स्नानाय आगताः। इदानीं नव
एव स्मः। दशमः कुत्र गतः ? मन्ये सः नद्यां मग्नः इति।
      अर्थ― तभी कोई लड़का गिनती करने लगा-'एक'. दो, तीन, चार, पाँच,
छः, सात, आठ-नव । उसने अपनी गिनती नहीं की। इसलिए
उसने कहा-नौ ही है। दशवाँ नहीं है। दूसरे लड़के ने भी फिर
दूसरे लड़कों को गिना । तब भी नौ ही थे। इसलिए कि निश्चय
किए कि दसवाँ नदी में डूब गया। वे दु:खी होकर चुपचाप बैठ
गये । तभी कोई राही वहाँ आया। उसने उन लड़कों को दुःखी
देखकर पूछा-बच्चों । तुम लोगों के दुःख का कारण क्या है?
लड़कों के नायक ने कहा-हमलोग दस लड़के स्नान करने के
लिए आये । इस समय नौ ही है। दसवाँ कहाँ गया? हम मानते
है वह नदी में डूब गया।

पाठ:― पथिकः तान् अगणयत्। तत्र दश बालकाः एव आसन्। सः नायकम्
आदिशत् त्वं बालकान् गणय। सः तु नव बालकान् एव अगणयत्।
तदा पथिकः अवदत्-दशमः त्वम् असि भोः! तत् श्रुत्वा प्रहष्टाः
भूत्वा सर्वे गृहम् अगच्छन्।
      अर्थ― राही ने उन लोगों की गिनती की । वहाँ दस लड़के ही थे। उसने
नायक को आदेश दिया कि तुम लड़कों की गिनती करो । उसने
तो नौ लड़कों को ही गिना । तब वह राही बोला-दशवाँ तुम हो ।
तब वह सुनकर प्रसन्न होकर सभी घर गये।

                            अभ्यासः

प्रश्न संख्या 1 और 2 शब्दार्थ एवं उच्चारण हैं।
3. प्रश्नानाम् उत्तराणि लिखत―
(क) कति बालकाः स्नानाय अगच्छन् ?
(ख) ते स्नानाय कुत्र अगच्छन् ?
(ग) ते किं निश्चयं अकुर्वन ?
(घ) मार्गे कः आगच्छत् ?
(ङ) पथिक: किम् अवदत् ?
उत्तर―(क) दश बालकाः स्नानाय अगच्छन्।
(ख) ते स्नानाय स्वर्णरेखानदीम् अगच्छन्।
(ग) ते निश्चयम् अकुर्वन् यत् दशम, नधां मग्नः।
(घ) मार्ग पथिकः आगच्छत।
(ङ) पाथिकः अवदत्–"दशमः त्वम् अभि"।

4. सत्यकथनानां समक्षम् (✓) इति असत्यकथनानां समक्षं (×)
कुरुत―
(क) दशबालकाः स्नानाय अगच्छन्।
(ख) सर्वे वाटिकायाम् अभ्रमन्।
(ग) ते वस्तुत: नव बालकाः एव आसन्।
(घ) बालक: स्वं न अगणयत्।
(ङ) ते सुखिताः तूष्णीम् अतिष्ठन्।
(च) कोऽपि पथिक: न आगच्छत्।
(छ) नायकः अवदत् -दशमः त्वम् असि भोः।
(ज) ते सर्वे प्रहष्टाः भूत्वा गृहम् अगच्छन्।
उत्तर― (क) ✓ (ख) × (ग) × (घ) ✓ (ङ) × (च) ×
(छ) ✓ (ज) ✓

5. मञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत―
गणयित्वा     श्रुत्वा   दृष्ट्वा   कृत्वा   गृहीत्वा   तीर्त्वा
(क) ते बालकाः ................... नदीम् उत्तीर्णाः।
(ख) पथिक: बालकान दुःखितान् ................ अपृच्छत्।
(ग) पुस्तकानि .................. विद्यालयं गच्छ।
(घ) पथिकस्य वचनं ....................सर्वे प्रमुदिताः गृहम्
अगच्छन्।
(ङ) पथिक: बालकान् ...................अकथयत् दशमः त्वम्
असि।
उत्तर― (क) तीर्त्वा    (ख) दृष्ट्वा   (ग) गृहीत्वा
(घ) श्रुत्वा      (ङ) गणयित्वा

6. चित्राणि दृष्ट्वा संख्यां लिखत―

उत्तर―षट्             त्रयः
एकम्                    द्वौ
द्वे                        पञ्च
पञ्च.                    दश

                                                   ■■

  FLIPKART

और नया पुराने

themoneytizer

inrdeal