JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

 Jharkhand Board Class 10  Sanskrit  Notes | सन्धिकार्यम्     

 JAC Board Solution For Class 10TH  Sanskrit  Chapter 1

                                
सन्धि― दो अत्यन्त समीपवर्ती वर्गों के मेल होने पर जो विकार होता है
उसे सन्धि कहते हैं। (उदाहरण–जन + आदेशः = जनादेशः
सन्धि के तीन भेद होते हैं (i) स्वर सन्धि (ii) व्यंजन सन्धि और (iii) विसर्ग
सन्धि।
स्वर वर्णों के साथ स्वर वर्णों के मेल से स्वर सन्धि,
उदाहरण–रमा + ईशः = रमेशः,
यंजन वर्णों के साथ स्वर या व्यंजन के मेल से व्यंजन संधि,
उदाहरण–तत् + शिवः = तच्छिवः
विसर्ग के साथ स्वर या व्यंजन के मेल से विसर्ग सन्धि,
उदाहरण–सरः + वरः = सरोवरः होता है।

                    स्मरणीय सन्धि/सन्धि-विच्छेद

◆ स्वर सन्धिः
नाविकः = नो + इकः                         पवित्रम् = पो + इत्रम्
केऽपि = के + अपि                         नैकस्मिन् = न + एकस्मिन्
तेऽपि = ते + अपि                           द्वावपि = द्वौ + अपि
उभवपि = उभौ+ अपि                      द्वावेव = द्वौ + एव
सदानन्दः = सत् + आनन्द           पर्याकुलम् = परि + आकुलम्
हरेऽत्र = हरे + अत्र                     नास्त्यदाराणां = नास्ति + अदाराणां
वनेऽस्मिन = वने + अस्मिन्           वार्षिकोत्सवः = वार्षिक + उत्सव:
गायकः = गै+ अक:                             नाववतु = नौ + अवतु
ह्मनन्ताः = हि + अनन्ताः                   गुरावागते = गुरो + आगते
अभ्यागतम् = अभि + आगतम्           भोजनान्ते = भोजन + अत्ते
गुहाभ्यन्तरे = गृह + अभ्यन्तरे        सर्वदाऽस्माकं = सर्वदा + अस्माकम्
लीलयैव = लीलया + एव                        त्वयहिं = त्वया + अहं
यदुक्तम् = यत् + उक्तम्                 प्रबुद्धोऽतिथिः = प्रबुद्धः + अतिथि:
नेव्छत् = न + इच्छत् ।                          स्वाङ्के = स्व + अङके
श्रुत्वैव = श्रुत्वा + एव।                        दोषोपेतम् = दोष + उपेतम्
देवालयः = देव + आलयः                      यथोचितं = यथा + उचित
क्षणेनैव = क्षणेन + एव                               नयने = ने + अने
देवीति = देवी + इति                               ग्रामान्ते = ग्राम + अन्ते
मात्रादेशः = मातृ + आदेशः                          हरये = अरे + ए
दुष्कराण्यपि = दुष्कराणि + अपि                 चापिः = च + अपि
भवनम् = भो + अनम्                              मुनीन्द्रः = मुनि + इन्द्रः
अहमप्तयोः = अहम् + अपि + एतयो:   इत्यात्मानम् = इति + आत्मानम्
समानाभिजनौ = समान + अभिजनो          खल्वेतत् = खलु + एतत्
एकैकः = एक + एकः                             इत्युक्त्तवा = इति + उक्त्वा
यत्रास्ते = यत्र + आस्ते                                  नास्ति = न + अस्ति
तस्यापगमे = तस्य + अपगमे                    अन्योक्तयः = अन्य + उक्तयः
कृतोपकारः = कृत + उपकारः                       तवोत्त्मा = तव + उत्तमा
नैतादृशाः = न + एतादृशाः                       निशान्धकारे = निशा + अन्धकारे
सेयम् = सा + इयम्

◆ व्यंजन सन्धिः
तरुच्छाया = तरु + छाया                         मच्छिरः = मत् + शिरः
वर्षतौं = वर्षा + ऋतौ                                    यत्न = यत् + न।
तत् + शरेण = तच्छरेण                   तशिक्षया = तत् + शिक्षया
स्यान्नैव + स्यात् = नैव                      एतच्छ्रुत्वा = एतत् + श्रुत्वा
तच्छुत्वा = तत् + श्रुत्वा                    तच्चैतन्यम् = तत् + चैतन्यम्
गुणवदन्नम् = गुणवत् + अन्नम्           अस्मान्नगरात् = अस्मात् + नगरात्
सञ्चरणम् = सम् + चरणम्               किञ्च = किम् + च
अब्जम् = अप् + जम्                       किन्तु = किम् + तु
नगरन्तु नगरम् + तु                          अर्थिनस्तु = अर्थिनः + तु
भुजनगरन्तु = भुजनगरम् + तु            सञ्चयः = सम् + चयः
सच्चित् = सत् + चित्                       शरच्चन्द्रः = शरत् + चन्द्रः
अहङ्कारं = अहम् + कारः                राजच्छत्रम् = राज + छत्रम्
जगन्नाथः = जगत् + नाथ:                 वाङ्मयम् = वाक् + मयम्
सञ्जयः = सम् + जयः                     यज्जलदः = यत् + जलद:
कदाचिच्च कदाचित् + च                   कस्मिश्चित् = कस्मिन् + चित्
पदच्छाया = पद + छात्रा                    स्वच्छन्दम् = स्व + छन्दम्
प्रियच्छात्रा = प्रिय + छाया                 पञ्चैतानि = पञ्च + एतानि
वृहच्छिलया = वृहत् + शिलया             तदृष्ट्वा = तत् + दृष्ट्वा
विपन्नञ्च = विपन्नम् + च                    चलदनिशं = चलत् + अनिशं
युष्मदर्शनात् युष्मत् + दर्शनात्              अनुच्छेदं = अनु + छेदम्

◆ विसर्ग सन्धिः
सरसोभवेत् = सरसः + भवेत्              मीनी नु = मीन: + नु
तोयैरल्पैः = तोयैः + अल्पैः                  पिपासितोऽपि = पिपासितः + अपि
रिक्तोऽसि = रिक्तः + असि                   कोश:ऽसि = कोशः + असि
तरोरपि = तरोः + अपि                       हिमकरोऽपि = हिमकरः + अपि
सरोवरे = सरः + वरे                           एतयोर्जननो = एतयोः + जननी
वयोऽनुरोधात् = वयः + अनुरोधात्         प्रकृतिरेव = प्रकृतिः + एव
दुस्साहसेन = दु: + साहसेन                  रामश्च = रामः+च
भवतोर्गुरुः = भवतोः + गुरुः                 द्वयोरपि = द्वयोः + अपि
कोऽत्र = कः + अत्र                             पितृर्गृहम् = पितुः + गृहम्
रक्तश्च = रक्तः + च                              शिशवस्तु = शिशवः + तु
सहस्त्रशोऽन्ये = सहस्त्रश: + अन्ये          भूकम्पोजायते = भूकम्पः + जायते
चौराऽस्मि = चौराः + अस्मि                   सज्जोऽस्मि = सज्जः + अस्मि
पिकोवसन्तस्य = पिकः + वसन्तस्य ।      सृष्टिरेषा = सृष्टिः + एपा
अनभिज्ञोऽहम् = अनभिज्ञः + अहम्        खगोमानी = खगः + मानी              
मुनिरपि = मुनिः + अपि                       अल्पैरापि = अल्पैः + अपि            
बहिरन्तः = बहिः + अन्तः                    मीनोऽयम् = मीन: + अयम्              
निष्क्रम्य = निः + क्रम्य                        पदातिरेव = पदाति: + एव                  
रामोऽपि = रामः + अपि                      कश्चन = कः + चन                          
जनास्तं = जनाः + तं                          मनोरथः = मनः + रथः                    
यशोधरा = यशः + धरा                         कोऽपि = कः + अपि                  
वासुदेवोऽपि = वासुदेवः + अपि             ततस्तेन = ततः + तेन                  
अन्योऽपि = अन्यः + अपि                    कोऽनर्थफलः = कः + अनर्थफल:     
गावश्च = गावः + च                             योजकस्तत्र = योजक: + तत्र            
विस्फोटैरपि = विस्फोटैः + अपि            विचित्रोऽयम् = विचित्रः + अयम्    
वामनकल्प एव = वामनकल्प: + एव     प्राणेभ्योऽपि = प्राणेभ्यः + अपि        
सामवेदोऽस्मि = रामवेदः + अस्मि     आत्मनोऽधिकार = आत्मनः + अधिकार  
दुर्जनः = दु: + जनः                                पुनरम्भसा = पुनः + अम्भसा

अधोलिखितेषु वाक्येषु रेखाङ्किपदानां सन्धि सन्धिविच्छेदं वा कृत्वा
लिखत । (निम्नलिखित वाक्यों में रेखांकित पदों का सन्धि या सन्धि-विच्छेद
कर लिखें।)―                                                             1×4=4
1. (i) सेयम् आकृतिः न शीलविरोधिनी।
(ii) सा गुणवत् + अन्नं भोजयति ।
(iii) कः + चित् बालकः पठति ।
(iv) ईश्वरस्य दर्शनात् परमानन्दः अनुभूयते ।
उत्तर: (i) सा + इयम (ii) गुणवदन्नं (iii) कश्चित् (iv) परम + आनन्दः ।

2. (i) प्रकृतिः + एव शरणम् शुचिपर्यावरणम् ।
(ii) रमेशः अधुना विद्यालयं गच्छति ।
(iii) मह्यम् एतत् + न रोचते ।
(iv) अयं सरः + वरः रमणीयः अस्ति ।
उत्तर: (i) प्रकृतिरेव (ii) रमा + ईशः (iii) एतन्न (iv) सरोवरः ।

3. (i) अहङ्कारःविनाशकः भवति ।
(ii) नाहंस्वर्ग कामये।
(iii) शः + हसति उच्चैः।
(iv) अस्मिन् ग्रामे एकः शिव + आलयः ।
उत्तर: (i) अहम् + कारः (ii) न + अहं (iii) शिशुहसति (iv) शिवालयः ।

4. (i) ईश्वरः नौ + अवतु ।
(ii) वृक्ष + छाया शीतला भवति ।
(iii) प्राणेभ्योऽपि प्रियः सुहृद् ।
(iv) कार्यालये लिपिकाः लिखन्ति ।
उत्तर: (i) नावततु (ii) वृक्षच्छाया (iii) प्रोणेभ्यः+ अपि। (iv) कार्य + आलये।

5. (i) तत् राजच्छत्रं पश्य ।
(ii) कः + चित् चौरः गृहे प्रविष्टः ।
(iii) सहस्त्रमिताः प्राणिनस्तु क्षणेन + एव मृताः ।
(iv) अहम् + अपि पाटलिपुत्रं गमिष्यामि ।
उत्तर: (i) राज + छत्रं (ii) कश्चित् (iii) क्षणेनैव (iv) अहमपि ।

6. (i) तत्र एक विशालं भो + अनम् दृश्यते ।
(ii) ब्रह्मचारिणः वेध्ययने तत् + लीनाः सन्ति ।
(iii) वेदानां सामवेदः + अस्ति ।
(iv) सूर्योदय अतीव रमणीयः भवति ।
उत्तर: (i) भवनम् (ii) तल्लीना (iii) सामवेदास्ति (iv) सूर्य + उदयः ।

7. (i) गीतगोविन्दे वृद्धवतारस्य वर्णनं लभते ।
(ii) किं नामधेय यूवयोः + जननी ?
(ii) चलत् + अनिशं कालायस चक्रम् ।
(iv) जगदीशः जगतः कल्याणां करोति ।
उत्तर: (i) बुद्ध + अवतारस्य (ii) युवयोर्जननी (iii) चलदनिशं (iv) जगत् + ईशः ।

8. (i) वागीशा सदा स्मरणीयानै ।
(ii) यशः + गानम् स्वागतयोग्यं मन्त्रीभिः ।
(iii) निर्बला नारी अधुना सबला प्रतीयते ।
(iv) एषः उदात्त नायकः अस्ति ।
उत्तर: (i) वाक् + ईशा (ii) यशोगानम् (iii) निः + बला (iv) नै + अकः ।

9. (i) नायक: नाटकस्य प्राणः भवति ।
(ii) वृक्ष + छाया शीतला भवति ।
(iii) कश्चित् कुमारः गच्छति ।
(iv) सः नरः भौ + उकः प्रतिभाति ।
उत्तर: (i) नै + अकः (ii) वृक्षच्छाया (iii) कः + चित् (iv) भावुकः।

10. (i) सत् + शास्त्रेण एवं जनकल्याणं संभवं ।
(ii) वनेऽस्मिन् तृणञ्चरति एषा अजा।
(iii) यशः + धरा सिद्धार्थस्य भार्या आसीत् ।
(iv) उभावपि राजकुलं गतवन्तौ ।
उत्तर: (i) सच्छात्रेण (ii) वने + अस्मिन् (iii) यशोधरा (iv) उभौ + अपि ।

11. (i) द्वौ + एव राजभयां गतवन्तौ ।
(ii) कोऽर्थः मूर्खपुत्रेण?
(iii) सत् + शास्त्रेण जनानां कल्याणं सम्भवम् ।
(iv) विद्यालये महोत्सवः आयोज्यते ।
उत्तर: (i) द्वावेव (ii) कः + अर्थ:/को + अर्थः (iii) सच्छास्त्रेण (iv) महा + उत्सवः।

12. (i) आरोग्यंचापिपरमं व्यायामादुपजायते ।
(ii) जगदीशः सर्वान् रक्षतु ।
(iii) अयं सरः + वरः मनोहरः दृश्यते
(iv) तपः + वनम् ऋषीणां आवासः अस्ति ।
उत्तर: (i) च + अपि (ii) जगत् + ईशः (iii) सरोवरः (iv) तपोवनम् ।

13. (i) नदीजलमपि नैकस्मिन् स्थले पुजीकरणीयम् ।
(ii) सदा स्व + छम् वस्त्र धारणीयम् ।
(iii) प्राणेभ्योऽपि प्रियः सुहृद् ।
(iv) एतत् भो + अनम मनोहरम् अस्ति ।
उत्तर: (i) न + एकस्मिन् (ii) स्वच्छम् (iii) प्रोणेभ्यः + अपि (iv) भवनम् ।

14. (i) विशालौ पर्वतौ + इव ।
(ii) सः सदा स्वच्छं वस्त्र धारयति ।
(iii) तत्र एकः सरः + वर:अस्ति ।
(iv) वने महौषधिः लभ्यते ।
उत्तर: (i) पर्वताविव (ii) स्व + छं (iii) सरोवरः (iv) महा + औषधिः

15. (i) देवर्षिः नारदः देवलोके निवसति ।
(ii) श्रीरामः अनेकानां दैत्यानां सम् + हारः कृतवान् ।
(iii) यशोधरा गौतम बुद्धस्य भार्या आसीत्।
(iv) भर्तृहरिणा स + उक्तयः लिखितः ।
उत्तर: (i) देव + ऋषिः (ii) संहार (iii) यशः + धरा (iv) सूक्तयः

16. (i) बालकाः इतः + ततः धावन्ति ।
(ii) शरत् + चन्द्रः शोभनीयः ।
(iii) रमणीयं भवनं पश्य ।
(iv) पावकः आत्मानं न दहति ।
उत्तर: (i) इतस्ततः (ii) शरच्चन्द्रः (iii) भो + अर्न (iv) पौ + अकः।

17. (i) सरसि अब्जम् दृष्टवा मनः प्रसीदति ।
(ii) गूर्जरराज्यं भूकम्पेन विपन्नम् + च जातम् ।
(iii) अलम् एतावता दुस्साहसेन ।
(iv) हिम + आलयः पर्वतराजः कथ्यते ।
उत्तर: (i) अप् + जम् (ii) विपन्नञ्च (iii) दु: + साहसेन । (iv) हिम + आलयः।

18. (i) सः समुद्रतटे स्व + छन्दम् भ्रमति ।
(ii) द्वावपि छात्रौ पठतः।
(iii) भास्करः उदेति ।
(iv) सुर + इन्द्रः देवानां राजा अस्ति ।
उत्तर: (i) स्वच्छन्दम् (ii) द्वौ + अपि । (iii) भाः + करः (iv) सुरेन्द्रः।

19. (i) वाचा तपः वाङमयम् तपः उच्यते ।
(ii) सरः + वरे कमलानि विकसन्ति ।
(iii) भूमिगर्भादुपरि दुर्वार जलधाराः निस्सरन्ति ।
(iv) रवीन्द्र नाथ ठाकुरः गीतांजलिं रचितवान् ।
उत्तर: (i) वाक् + मयम् (ii) सरोवरे (iii) भूमिगर्भात् + उपरि (iv) रवि + इन्द्र

20. (i) कतिपयैरेव दिवसैरागन्तुको मुनेः राइश्योपकारेण स्वस्थोजातः ।
(ii) युष्मत् + दर्शनात् कुशलमिव ।
(iii) राजासन खल्वेतत् न युक्तमध्यासितुम्
(iv) धनं विना जीवनं वि + अर्थ भवति ।
उत्तर: (i) कतिपयैः + एव (ii) युष्मद्दर्शनात् । (iii) खलु + एतत् (iv)
व्यर्थम्।

                                           ◆●
और नया पुराने

themoneytizer

inrdeal