JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

 Jharkhand Board Class 10  Sanskrit  Notes | चित्र वर्णनम्   

JAC Board Solution For Class 10TH  Sanskrit  Chapter 3


1. चित्रवर्णनम्―                                   
प्रदत्तशब्दानां सहायतया अधोलिखितस्य चित्रस्य वर्णनं संस्कृते
पंच वाक्येषु कुरुत―
(प्रदत्त शब्दों की सहायता से नीचे दिये गये चित्र का वर्णन पाँच
संस्कृत वाक्यों में करें)
                                      मंजूषा
सरः, वृक्षाः, पर्वताः, पक्षिणः, मत्स्याः, पादपाः, बकः,
मेघाः, वृषभः, मण्डूकाः 



उत्तर― एकः नद्यः अस्ति । तत्र एकः पर्वता अस्ति । नदी: तीरे वृषभ अस्ति ।
तत्र वृक्षाः सन्ति । तत्र स्थानं वकः, कुक्कुटः, मयूरः, मण्डुकाः,अनेकानि 
पक्षिणाः तिष्ठन्ति ।

2. चित्रवर्णनम्―
मञ्जूषायां प्रदत्तशब्दानां सहायतया अधोदत्तस्य चित्रस्य वर्णनं संस्कृते
पञवाक्येषु कुरुत―
(मञ्जूषा में दिये गये शब्दों की सहायता से नीचे दिये गये चित्र का वर्णन
पाँच संस्कृत वाक्यों में करें )
मंजूषा―कन्दुकक्रीडा, क्रीडाक्षेत्रं कन्दुक क्रीडकाः,
दर्शकाः क्षिपन्ति, कन्दुकं, प्रसन्ना वृक्षाः ।


उत्तर― (i) अस्मिन क्षेत्रे कन्दुक क्रीडा भवति ।
(ii) क्रीडाक्षेत्रं कन्दुक क्रीडकाः सम्मार्जयन्ति ।
(iii) क्रीडकाः कन्दुकं खेलन्ति ।
(iv) ते इतस्ततः कन्दुकं क्षिपन्ति ।
(v) प्रसन्ना वृक्षाः क्रीडाक्षेत्रे परितः शोभन्ते ।


3. अधः चित्रं दृष्ट्वा मञ्जूषया पञ्च वाक्यानि लिखत―
(निम्नांकित चित्र को देखकर शब्दकोष की सहायता से पाँच वाक्य
बनाएँ)―
(मंजूषा―भरतमिलापस्य, सीता, लक्ष्मण, शत्रुघ्नः, रामः, भरतः, मुनिः, उटजः,
वृक्षः, प्रसन्नतया)



उत्तर― (i) इदं भरतमिलापस्य दृश्यम् अस्ति ।
(ii) अत्र रामः लक्ष्मणः भरतः शत्रुघ्नः सीता च सन्ति ।
(iii) मुनिः वशिष्ठः अपि अत्र उपस्थितः अस्ति ।
(iv) सर्वे प्रसन्नतया परस्परं आलिंगन्ति ।
(v) भरतमिलापसमये स्वच्छायां दत्वा वृक्षः अपि धन्योऽभवत् ।

4. अधः चित्रं दृष्ट्वा मञ्जूषया पञ्च वाक्यानि लिखत―
(मंजूषा―वनमानुषः पञ्जरे, बकौ, शिशवः, लम्बते, सन्ति, उष्ट्रग्रीवः, पशवः
जले, भगिन्या सह, सिंहः, जन्तुशालायाः क्रीडतः)



उत्तर- (i) एतत् चित्रं जन्तुशालायाः अस्ति ।
(ii) चित्रे बकौ मत्स्याः च जले तरन्ति ।
(iii) पञ्जरे उष्ट्रग्रीवः सिंहः च स्तः ।
(iv) बालकाः बालिका च पशून् दृष्ट्वा प्रसीदन्ति ।
(v) वनमानुषः वृक्षस्य उपरि लम्बते ।

5. अधः चित्रं दृष्ट्वा मञ्जूषया पञ्च वाक्यानि लिखत―
(मंजूषा―जन्तुशाला, मृगाः, गजाः, चटकाः, मुग्धाः, पञ्जरे, वर्तिकाः, वनमानुषः,
जले, वृक्षे, तिष्ठति)



उत्तर― (i) एष राष्ट्रीय-जन्तुशाला अस्ति ।
(ii) अत्र विविधाः पशव: पक्षिणः च सन्ति ।
(iii) पञ्जरे एकः वनमानुषः अस्मान् दृष्ट्वा हसति ।
(iv) वर्तिका: जले तरन्ति ।
(v) मुग्धाः मृगा शाद्वले तिष्ठन्ति ।

6. अधः चित्रं दृष्ट्वा मञ्जूषया पञ्च वाक्यानि लिखत―
(मंजूषा―सेवफलम्, आसन्दिका, आहारमञ्चः, प्रातराशं, सर्वे परिवारजनाः,
दुग्धं, फलानि, डबलरोटिका, कदलीफलम, द्राक्षाफलम)



उत्तर― (i) एषः आहारमञ्चः अस्ति ।
(ii) पञ्च आसन्दिकाः यत्र परिवारसदस्याः उपविष्टाः सन्ति ।
(iii) सर्वे परिवारजनाः मिलित्वा प्रातराशं कुर्वन्ति ।
(iv) ते दुग्धं पिबन्ति डबलरोटिकां च खादन्ति ।
(v) मञ्चे खादितुं विविधानि फलानि अपि सन्ति ।

7. अधः चित्रं दृष्ट्वा मञ्जूषया पञ्च वाक्यानि लिखत-
(मंजूषा―हसौ, सरोवरः, जनाः, तूष्णीम्, कच्छपः, रक्षार्थम्, नयतम्, स्वचञ्चुभ्याम्,
अपतत्, अवदत्, घृत्वा, अनश्यत, काष्ठखण्ड)



उत्तर― (i) अस्मिन् चित्रै हंसौ एक काष्ठखण्डं स्वचञ्चुभ्याम् धृत्वा
कच्छपं नयतः।
(ii) कच्छपः काष्ठखण्डं मुखेन गृह्णाति ।
(iii) अधः जनाः कच्छपं नयन्तौ हंसौ पश्यन्ति ।
(iv) चित्रे एकं गृहम् अपि अस्ति ।
(v) गृहात् बहिः एकः सरोवरः अस्ति ।

8. अधः चित्रं दृष्ट्वा मञ्जूषया पञ्च वाक्यानि लिखत―
(मंजूषा―गुरुकुलम्, शिष्याः, कुटीरम्, खगाः, सरणिः, उपविशति, पाठयति,
पठन्ति, वृक्षः, पर्वतः)



उत्तर― (i) प्रदत्तम् चित्रम् गुरुकुलस्य अस्ति ।
(ii) विशालवृक्षस्य नीचैः आचार्यः उपविशति ।
(iii) सर्वे शिष्याः ध्यानेन गुरौः उपदेशम् पृण्वन्ति ।
(iv) अत्र द्वे कुटीर अपि स्तः ।
(v) आकाशे खगाः उड्डयन्ति ।

9. अधः चित्रं दृष्ट्वा मञ्जूषया पञ्च वाक्यानि लिखत―
(मंजूषा-पुस्तकालयः, केचन, समाचारपत्राणि, पुष्पाधानम्, कापाटिकायाम्,
बालिके, पुस्तकानि, मञ्चे, पुस्तकालयाध्यक्ष:)



उत्तर― (i) इदं पुस्तकालयस्य चित्रम् अस्ति ।
(ii) केचन छात्राः पुस्तकानि पठन्ति ।
(iii) द्वे बालिके कापाटिकायाम् पुस्तकानि स्थापयतः ।
(iv) एकतः मंचस्य उपरि समाचारपत्राणि सन्ति ।
(v) पुस्तकालयाध्यक्षः छात्रेभ्यः पुस्तकानि वितरति ।

10. अधः चित्रं दृष्ट्वा मञ्जूषया पञ्च वाक्यानि लिखत―
(मंजूषा―नद्याः तटम्, नौकाः, नाविकाः, सूर्यादयः, खगाः, भ्रमन्ति, योगासनानि,
व्यायाम, शान्तम्, मनेहरम्)



उत्तर― (i) एतत् नद्याः तटम् अस्ति ।
(ii) प्रातः नद्याः तटम् अति शान्तं मनोहरं च भवति ।
(iii) यदा सूर्योदयः भवति जनाः भ्रमन्ति ।
(iv) केचन जनाः व्यायामं कृत्वा योगासनानि अपि कुर्वन्ति ।
(v) नाविकाः नद्यां नौका चालयन्ति ।

11. अधः चित्रं दृष्ट्वा मञ्जूषया पञ्च वाक्यानि लिखत―
(मंजूषा―श्रीकृष्णः, मोहग्रस्तम्, धनुः, उपादिशत्, आत्मा, युद्धक्षेत्रे, अजर:,
अमरः, निष्काम कर्म, श्रीमद्भगवद्गीता)



उत्तर―(i) अत्र कुरुक्षेत्रस्य दृश्यम् अस्ति ।
(ii) युद्धक्षेत्रे अर्जुनः धनुः परित्यन्य मोहग्रस्तोऽभवत् ।
(iii) श्रीकृष्णः मोहग्रस्तम् अर्जुनं निष्काम कर्म कर्तुं उपदिशत् ।
(iv) शरीरे नष्टेऽपि आत्मा अजरः अमरः च अस्ति ।
(v) श्रीकृष्णस्य उपदेशः 'श्रीमद्भगवद्गीता' इति कथ्यते ।

12. अधः चित्रं दृष्ट्वा मञ्जूषया पञ्च वाक्यानि लिखत―
(मंजूषा―रक्तदुर्गम्, प्राचीरम्, स्वतन्त्रतादिवसः, प्रधानमंत्री, ध्वजः, बालाः,
राष्ट्रसन्देशम्, सहस्रनीघोषः, राष्ट्रगानम्, सैनिकाः, अभिनन्दनम्, दर्शकाः)



उत्तर― (i) अत्र देहल्याः रक्तदुर्ग दृश्यते ।
(ii) स्वतन्त्रतादिवसे अस्य प्राचीरे राष्ट्रध्वजोत्तेलनं भवति ।
(iii) बालाः सैनिकाः दर्शकाः च राष्ट्रगानं गायन्ति ।
(iv) जल-थल-वायु सैनिकाः च सैनिकरीत्याः अभिनन्दन
कुर्वन्ति ।
(v) प्रधानमंत्री देशवासिनं प्रति राष्ट्रसन्देशं सम्बोधन्ति ।

13. अधः चित्रं दृष्ट्वा मञ्जूषया पञ्च वाक्यानि लिखत―
(मञ्जूषा―वर्षा, मम, एप, आवाम्, मेघ, छवम्, गर्ज, विलम्ब, नीड, पक्षिशावक,
क्रीङ, बस्किट-कन्दुक, शान्तिः, कक्षा)



उत्तर―(i) अस्मिन् चित्रे अनवरत वेगेन वर्षा भवति ।
(ii) समक्षम् एकस्य विद्यालयस्य भवनम् अस्ति।
(iii) विद्यालयात् बहिः एका महिला द्वौ भगिनी-भ्रातरौ च छत्रं धारयतः।
(iv) गगनं मेधैः आच्छन्नम् अस्ति ।
(v) वृक्षोपरि नीडे पक्षिशावकः तिष्ठति ।

14. अधः चित्रं दृष्ट्वा मञ्जूषया पञ्च वाक्यानि लिखत―
(मञ्जूषा―पथिकः, उपवन, परिश्रान्तः, वृक्षास्थितेन, कृता, प्रसन्नः, वृक्षच्छायायां,
ग्रीष्मकाले, सुप्तवान्, विशालवृक्षः, हंसः, अभवत्)



उत्तर― (i) अस्मिन् चित्रे उपवनं दृश्यते ।
(ii) एकः परिश्रान्तः पथिक: वृक्षाच्छायायां सुप्तवान् ।
(iii) तस्मिन् विशाले वृक्षे हंसः काकः च निवसतः स्म ।
(iv) पथिकस्य मुखम् आतपेन तप्तं दृष्टवा वृक्षस्थितेन हंसेन छायाकृता।
(v) दुष्टः काकः पथिकस्य मुखे विद्यठां कृत्वा प्रसन्नः अभवत् ।

15. अधः चित्रं दृष्ट्वा मञ्जूपया पञ्च वाक्यानि लिखत―
(मञ्जूषा―पर्वतीयस्थलम्, वृक्षाः, पक्षिणः, सुन्दराणि, गृहाणि, चित्रम्, जनाः
भ्रमन्ति, सुन्दरम्, पर्वताः, रम्याः)



उत्तर― (i) अस्मिन् चित्रे पर्वतीय स्थलम् दृश्यते ।
(ii) पर्वतीय गृहाणि सुन्दराणि सन्ति ।
(iii) पर्यटकाः अत्र भ्रमणाय आगच्छन्ति ।
(iv) रम्याः पर्वताः पर्यटकानां मनासि आकर्षन्ति ।
(v) अप्रत्याः जनाः सरलहदयाः अतिथि प्रियाः च भवन्ति ।

16. अधः चित्रं दृष्ट्वा मञ्जूषया पञ्च वाक्यानि लिखत―
(मञ्जूषा―जन्तुशाला, सिंहः, जनाः पिंजरके, गजः, व्याघ्रः, वृक्षाः, निबद्धाः)



उत्तर― (i) अस्मिन् चित्रे एका जन्तुशाला अस्ति ।
(ii) जन्तुशालायां सिंहः गज:व्याघ्रः च सन्ति ।
(iii) सिंहः व्याघ्रः च पिंजरके स्तः ।
(iv) चित्रे उपरिभागे एक: गजः दृश्यते ।
(v) जनाः जन्तून दर्शनाय जन्तुशाला आयान्ति ।

17. अधः चित्रं दृष्ट्वा मञ्जूषया पञ्च वाक्यानि लिखत―
(मञ्जूषा―हट्टः, विक्रीयन्ते, आम्रफलम्, वस्तूनि, क्रीणन्ति, जनाः, अत्र राजमार्ग,
प्रशस्त, आयोज्यते, फलानि, मिष्टान्नानि, विविधानि, व्यञ्जनानि, प्रसिद्धः)



उत्तर―(i) अयम् एक प्रसिद्धः हट्टः अस्ति ।
(ii) अयं हटः राजमार्ग आयोज्यते ।
(iii) अत्र फलानि, मिष्टान्ननि च विक्रीयन्ते ।
(iv) अत्र विविधानि व्यञ्जनानि च सन्ति ।
(v) जनाः विविधानि व्सतूनि क्रीणन्ति ।

18. अधः चित्रं दृष्ट्वा मञ्जूषया पञ्च वाक्यानि लिखत―
(मञ्जूषा-उद्यानस्य, मित्रैः, एका, स्तः, चत्वारः, शाटिका, काण, दम्पत्ती)



उत्तर― (i) अयम् आनन्दोद्यानस्य चित्रम् अस्ति ।
(ii) उपरि दम्पत्ति स्मः।
(iii) मध्ये एका बालिका कूर्दति ।
(iv) कोणे चत्वारः जनाः पश्यन्ति ।
(v) मित्रैः सह सर्वे रमन्ते ।

                                           ■■
और नया पुराने

themoneytizer

inrdeal