JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

   Jharkhand Board Class 10  Sanskrit  Notes |   समासः (बहुविकल्पात्मक)    

JAC Board Solution For Class 10TH  Sanskrit  Chapter 2


वाक्यों में समस्त पदों का विग्रह अथवा विग्रह पदो का समास होता है
तत्पुरुषः (विभक्तिः, नत्र उपपदः )
कर्मधरायः (विशेषण-विशेष्यम्, उपमान-उपमेयम)
द्विगुः द्वन्द्व (इतरेतरः, समाहारः, एकशेषः)
बहुव्रीहिः (समानाधिकरणाम्)
अव्ययीभावः (अनु, उप, सह, निर, प्रति, यथा)

                          स्मरणीय समास/समास विग्रह

समयम् अनतिक्रम्य –यथासमय        पोतानि अम्बराणि यस्य सः― पीताम्बर:
वृक्ष आरुढाः―वृक्षारूढा                  विभवेन हीन:―विभवहीनः
कलयां प्रवीणा―कलाप्रवीणा            कृष्णस्य समीपम् ―उपकृष्णं
वनस्य समीपम् ― उपवनम्              मानवस्य जीवनम्―मानवजीवनम्
राज्ञःद्वारः―राजद्वारः                       सम्पूर्णः कुम्भः ― सम्पूर्णकुम्भः
पुरुषः सिंह इव ―पुरुष सिंहः            दोषेण सहितः― सचित्रमः
विद्यायाः आलये ―विद्यालये              जले जायते इति ―जलजं
प्रत्यहम् ―अहनि अहनि                    राज्ञः पुत्रः―राजपुत्रः
पीतम् अम्बरम् यस्य सः― पीताम्बरः    लम्बम् उदरं यस्य स ―लम्बोदरः
नते च उन्नते च ―नतोन्नते                   महत् च तत्कम्पसं–महाकम्पनस्।
महत च तत् राष्ट्र तस्मिन्―महाराष्ट्र       ध्वस्तेष च तेषु भवनेषु―ध्वस्तभवनेषु
राजा च असौ हंसः―राजहंसः             प्राक्तने च तस्मिन युगे― प्रग्युरो
उत्तमा च इयम् श्रीः ―उत्तमश्री            कृष्णः च अर्जुनः च ―कृष्णार्जुौ
लवश्च कुशश्च―लंबकुशौ                    माता च पिता च―मातापितरौ
पञ्चानां पात्राणां समाहारम्―पंचपात्रम्
अष्यानाम् अध्यायानां समाहारं ताम्―अष्टाध्यायी
शक्तिम् अनतिक्रम्य―यथाशक्ति
चौरात् भयम्― चौरभयम्                   त्पलम् इव कोमलं ―उत्पलकोमलम्
घन इव श्यामः ―घनश्यामः                 विद्यया हीनः―विद्याहीन
शस्त्रेण आहतः―शस्त्राहितः                 राज्ञः पुरुष―राजपुरुषः
ग्रामस्य समीपे ―उपग्रामम्                   शरणम् आगतस्य ― शरणागतस्य
कुसुमानां अवलिः―कुसुमावलिः            गजानां राजा ― गजराजः
चन्द्रगुप्तस्य राज्यम्―चन्द्रगुप्तराज्यम्     सत्येन समः―सत्यसमः
चित्रेण सहितम् ―सदोषः                       आपदानाम् अभावः ―निरापदम्
दिनम् दिनम् ―प्रतिदिनम्                      दश आननानि यस्य सः― दशाननः
विमूढा घीः यस्य सः ― विमूढधी:          अहिश्च नकुलश्च ―अहिनकुलम्
पिकः च काकः च― पिककाकौयोः       
चरूणा दासा विभीषिका―दारूणविभीषिका
महान्चासौ राजा ―महाराजः            पीतं च तत् पङ्कजम्―पीतपङ्कजम्
भीमः च असौ भानुः ―भीमभानुः             अम्बरम् एवं पन्थाः ―अम्बरपथम्
सावधानं च तत् मनः, ते ―सावधानमनसा    हरिः च हरश्च ―हरिहरौ
पाणी व पादौ च ―पाणीपादम्                सप्तानाम् अह्नां समाहारः―सप्ताह:
पाणीच पादौच एषां समाहारः― पाणिपादम्        जनानाम् अभाव:―निर्जनं
विधिम् अनतिक्रम्य―यथाविधिम्

◆ अव्ययीभाव
निर्मक्षिकम्―मक्षिकाणाम् अभावः           उपग्रामम्―ग्रामस्य समीपे
निर्जनम्―जनानाम् अभावः                   अनुरथम्―रथस्य पश्चात्
प्रतिगृहम्―गृहं गृहं प्रति                        सचक्रम्―चक्रेण सहितम्
पूर्वम् अनतिक्रम्य―यथापूर्वम्                  निर्विघ्नं―विध्नानाम् अभावः

◆ तत्पुरूष (कमधारय एवं अव्ययाभावः)
ग्रामगत:―ग्रामं गतः                             शरणागत:―शरणम् आगतः
देशभक्तः―देशस्य भक्तः                         सिंहभीत:―सिहात् भीत:
भयापन्नः―भयम् आपन्न:                        हिरत्रात:―हरिणा त्रातः
पीताम्बरम्―पीतं च तत् अम्बरम्               महापुरूषः―महान् च सौ पुरुषः
कज्जलमलिनम्― कज्जलम् इव मलिनम्   नीलकमलम् नीलं च ततं कमलम्
मीननयनम्―मीन इव नयनम्                     मुखकमलम्―कमलम् इव मुखम्
मलेन सहितम्―समलम्                हरिताः च ये तरवः (तेषां)―हरिततरूणाम्
ललिता: च याः लता:―ललितलता               नवा मालिका―नवमालिका
दुर्दान्तैः दशनैः―दुर्दान्तदशनैः

◆ बहुव्रीहि
अनेककोटिसार:―अनेककोटः सारः (धनम्) यस्य सः ।
विगलितसमृद्धिम्―विगलिता समृद्धिः यस्य तम् ।
प्रक्षालितपादम्―प्रक्षालितौ पादौ यस्य तम् ।
नीलकण्ठ―नीलः कण्ठः यस्य सः (शिव)।
दशाननः―दश आननानि यस्य सः (रावणः)।
पीताम्बरः―पीतम् अम्बरम् यस्य सः (विष्णुः)

◆ द्विगु
चतुर्युगम्―चतुर्णा युगानां समाहारः 
त्रिलोकीम्―त्रयाणां लोकानां समहारः।
त्रिभुजम्―त्रयाणां भुजानां समहारः। 
पंचपात्रम्―पंचानां पात्राणां समाहारः।
पंचवटी―पंचानां वटानां समहारः । 
सप्तर्षिः―सप्तानां ऋषीणां समहारः।

◆ द्वन्द्व
रामलक्ष्मणौ―रामश्च लक्ष्मणश्च ।            
पितरौ―माता च पिता च ।
वसन्तग्रीष्मशिशिरा:―वसन्तश्च ग्रीष्मश्च शिशिरश्च ।

◆ उपपद
वारिद:―वारिं ददाति इति ।             
परोधिः―पयः अस्मिन् धीयते इति ।
भूपः―भूपं पाति इति ।              
पृथ्वीपालः―पृथ्वीं पालयति इति ।
दिनकर:―दिनं करोति इति ।            
महीधरः―महीं धरयति इति ।

अधोलिखितेषु वाक्येषु रेखाङ्कितपदानां समासं विग्रहं वा प्रदत्तविकल्पेभ्यः
चित्वा लिखत । (निम्नलिखित वाक्यों में रेखांकित पदों का समास या विग्रह
विकल्पों में से चुनकर लिखें)                              1×4=4
1. (i) जायाच पतिः च उद्याने भ्रमतः ।
(क) जायापतिः 
(ख) जननी पतिः
(ग) पतिजाया
(घ) पत्नीजाया।

(ii) कदापि न ऋतम् न वदेत् ।
(क) अनर्तम्
(ख) असत्यम्
(ग) अनृत्यम्
(घ) अनृतम्।

(ii) हिमकर:आकाशे उदेति ।
(क) हिमः करोति
(ख) हिमस्य करोति.
(ग) हिमं करोति
(घ) हिमकरण करोति ।

(iv) शिवः महादेवः अस्ति ।
(क) महत् देवः
(ख) महान् देवः
(ग) महती देवी 
(घ) महान् देवी।
उत्तर : (i) (क) जायापतिः (ii) (घ) अनृतम् (iii) (ग) हिमं करोति
(iv) (ख) महान् देवः

2. (i) सेवितव्यो महावृक्षा:फलच्छायासमन्वितः ।
(क) महत् वृक्षाः
(ख) महान् वृक्षाः
(ग) महा वृक्षः
(घ) महती वृक्षः।

(ii) पीताम्बरेण अनेकाः राक्षसाः हताः ।
(क) पीतम् अम्बरं यस्य सः तेन 
(ख) पीतः अम्बरः यस्य स
(ग) पीतेन अम्बरेण तेन 
(घ) पीतम् अम्बरं यस्या तया ।

(iii) पंचानां वटानां समहारः कुत्र अस्ति ?
(क) पंचवटी
(ख) पंचवटाः
(ग) पंचवटम्
(घ) पंचावटी।

(iv) सः उपग्राम वसति ।
(क) ग्रामस्य समीपम् 
(ख) ग्रामात् सीमपम्
(ग) ग्रामेण समीपम् 
(घ) ग्रामम् समीपम्।
उत्तर : (i) (ख) महान् वृक्षाः (ii) (क) पीतम् अम्बरं यस्य स ते (iii) (क)पंचवटी
(iv) (क) ग्रामस्य समीपम्

3. (i) मुनिः कार्याणि पूर्व अनतिक्रम्य आचरत् ।
(क) यथापूर्वे
(ख) अनुपूर्वम्
(ग) यथापूर्वम्
(घ) उपपूर्वम्।

(ii) हे भारति! तव अयं कोशः अपूर्वः ।
(क) न अनुपमः
(ख) न पूर्वः
(ग) अन पूर्वः
(घ) न परः।

(iii) राज्ञः पुरुषः चौरं शतं दण्डयति ।
(क) राजपुरुषः
(ख) राज्ञपुरुषः
(ग) राजपत्नी
(घ) राजापुरुषः

(iv) लम्बोदरः अर्चनीयः अस्ति ।
(क) लम्बम् उदरं यस्य सः 
(ख) लम्बः उदरः यस्य स
(ग) लम्बम् उदरं यस्या सा 
(घ) लम्बम् उदरं यस्य सः तेन ।
उत्तर : (i) - (ग); (ii)- (ख); (iii)-(क); (iv)- (क)।

4. (i) धारायां महत् च तत् कम्पनम् जनयति ।
(क) हरिहरौ पूजनीयौ रतः। 
(ख) महाकम्पनम्
(ग) महत्कम्पनम्
(घ) महाभूकम्पम् ।

(ii) हरिहरौ पूजनीयौ रतः।
(क) हरी च हरः च 
(ख) हरिः च हरा च
(ग) हरिः च हरः च 
(घ) हरी: च हरौ च ।

(iii) बालिकाः प्रतिदिनं विद्यालयं गच्छन्ति ।
(क) दिनम् दिनम् प्रति 
(ख) दिनम् दिनम्
(ग) दिनम् दिने इति 
(घ) दिनम् च दिनम् च ।

(iv) पीतम् अम्बरं यस्य सः ममाराध्यः ।
(क) पीताम्बरी
(ख) पीताम्बरम्
(ग) पीताम्बरः
(घ) पिताम्बरम्

उत्तर : (i) - (ख); (ii) - (ग); (iii)- (क); (iv)- (ग)।

5. (i) भयेन आकुलः चित्रं यस्य सः व्याघ्रः नष्टः ।
(क) भयाकुलः
(ख) भयाकुलम्
(ग) भयाकुलाः
(घ) भयातुराः।

(ii) राजर्सिह: नाम राजपुत्रः वसति स्म।
(क) राजा पुत्र
(ख) राजन् पुत्रः
(ग) राज्ञः पुत्रः
(घ) राज्ञा पुत्रः।

(iii) राजा बोधिसत्वः महादानी आसीत् ।
(क) महती दानी
(ख) महान् दानी
(ग) महा दानी
(घ) महत् दानी।

(iv) बालकः अष्टानां अध्यायानां समहारः तम् अधीते ।
(क) अष्टाध्यायाम् 
(ख) अष्टाध्यायीम्
(ग) अष्टअध्यायः
(घ) अष्टाध्यायाः।
उत्तर : (i)-(क); (ii)- (ग); (iii)- (ख); (iv)- (ख)।

6. (i) लवश्च कुशश्च रामस्य पुत्रौ आस्ताम् ।
(क) लव-कुश 
(ख) लवकुशाः 
(ग) लवकुशे 
(घ) लवकुशौः।

(ii) रिक्तः असि यत् जलदः सैव तवोत्तमा श्रीः ।
(क) जलं ददाति इति 
(ख) जलः ददाति
(ग) जलं दानं करोति
(घ) जलं ददाति ।

(iii) सः शक्तिम अनतिक्रम्य कार्य करोति ।
(क) यथाशक्तिः
(ख) यथाशक्त्या
(ग) शक्तिपूर्वम्
(घ) यथाशक्तौ।

(iv) रामः सहर्ष वनम् अगच्छत् ।
(क) हर्षात् सहितम्
(ख) हर्षेण सहितम्
(ग) हर्षस्य सहितम् 
(घ) हर्ष सहितम् ।
उत्तर : (i) - (घ); (ii) - (क); (iii) - (क); (iv)- (ख)।

7. (i) त्रयाणां भुवनानां समाहारः अति विस्तृतम् ।
(क) त्रिभुवनः
(ख) त्रिभुवनाः
(ग) त्रयभुवनम्
(घ) त्रिभुवनम् ।

(ii) नीलं कण्ठं यस्य स शिवः कथ्यते ।
(क) नीलकण्ठी
(ख) नीकण्ठम्
(ग) नीलकण्ठः
(घ) नीलकण्ठा।

(iii) कृष्णार्जुनौ कुरुक्षेत्रं गतौ ।
(क) कृष्णः च अर्जुनः च 
(ख) कृष्णौ च अर्जुनः च
(ग) कृष्णः च अर्जुनौ च 
(घ) अर्जुनः च कृष्णः च ।

(iv) स्वतंत्रता दिवसः प्रतिवर्षम् आयोज्यते ।
(क) वर्षात् परम्
(ख) वर्षे वर्षे
(ग) वर्षस्य वर्षस्य इति 
(घ) वर्ष वर्ष प्रति ।
उत्तर : (i) (घ) त्रिभुवनम् (ii) (ग) नीलकण्ठः (iii) (क) कृष्णः च अर्जुनः च
(iv) (घ) वर्ष वर्ष प्रति

8. (i) महीपालः पृथ्वीं पालयति ।
(क) महीं पालयति
(ख) महे: पालयति
(ग) मही पालयति इति
(घ) महीपालनपाति

(ii) वीणापाणिः विद्यायाः अधिष्ठात्री अस्ति ।
(क) वीणा पाणौ यस्या सा
(ख) विद्या ददति इति
(ग) वीणा पाणौ यस्य सः
(घ) वीणा पाणेः यस्या सा ।

(iii) बलम् अनतिक्रम्य धर्म आचर।
(क) उपबलम्
(ख) अनुबलम्
(ग) यथाबलम्
(घ) प्रतिवलम्।

(iv) वृक्षात पतितं फलं मधुरं भवति ।
(क) वृक्षात्पतितं
(ख) वृक्षपतितः
(ग) वृक्षपतितानि
(घ) वृक्षपतितम ।

उत्तर : (i) (क) महीं पालयति (ii) (क) वीणा पाणौ यस्या सा (ii) (ग)
यथाबलम् (iv) (घ) वृक्षपतितम्

9. (i) मुनयः उपवनम् वसन्ति ।
(क) वनस्य अभितः
(ख) वनस्य पश्चात्
(ग) वनम् परितः
(घ) वनस्य समीपम् ।

(ii) माता च पिता च वन्दनीयौ स्तः ।
(क) मातृपितृ
(ख) माता-पिता
(ग) मातापितरौ
(घ) मातृपितृभ्याम् ।

(iii) ग्रीष्मौ शीतलं जलं पातव्यम् ।
(क) शीतलजल:
(ख) शीतलजलम्
(ग) शीतजलम् 
(घ) शीतजलः।

(iv) त्रिलोकी पशुपतिः कैलाशे वसति ।
(क) त्रयाणां लोकीनां समहारः 
(ख) तिसृणां लोकानां समाहारः
(ग) त्रिलोकानां समहारः 
(घ) त्रयाणां लोकानां समहारः
उत्तर : (i) (घ) वनस्य समीपम् (ii) (ग) मातापितरौ (iii) (ख) शीलतजलम्
(iv) (घ) त्रयाणां लोकानां समहारः

10. (i) रमेशः यथाकालं विद्यालयं गच्छति ।
(क) कालात् पूर्वम्
(ख) कालस्य पश्चात्
(ग) कालम् अनतिक्रम्य
(घ) कालेन अनतिक्रम्य ।

(ii) वानराः वृक्षारूढा कूर्दन्ति ।
(क) वृक्षाम् आरूढ़ा
(ख) वृक्षण आरूढाः
(ग) वृक्षास्य आरूढ़ाः
(घ) वृक्षे आरूढाः

(iii) विभवेन हीनः देशान्तरं व्रजेत् ।
(क) विभवहीनाः
(ख) विभवहीनम्
(ग) विभवहीनः
(घ) वैभवहीनः।

(iv) दश आननानि यस्य सः लंकेशः आसीत् ।
(क) दशानाननि
(ख) दशाननाः
(ग) दशआनानि
(घ) दशाननः।
उत्तर : (i) (ग) कालम् अनतिक्रम्य (ii) (क) वृक्षम् आरूढ़ा (iii) (ग) विभवहीनः
(iv) (घ) दशाननः

11. (i) मधुरं वचनम् एव वक्तव्यम् ।
(क) मधुरवचनानि
(ख) मधुरवचनम्
(ग) मधुरवचनः
(घ) मधुवचनम् ।

(ii) गंगाजलम् पापं नश्यति ।
(क) गंगायाः जलम् 
(ख) गंगा जलम्
(ग) गंगायां जलम्
(घ) गंगायाः जलः।

(iii) शिवः च केशवः च देवालये विराजमानौ स्तः।
(क) शिवकेशवे
(ख) शिव-केशव
(ग) शिवकेशवौ
(घ) शिवकेशवा।

(iv) आखेटक: अनुमगं धावति ।
(क) मृगस्य सकाशम्
(ख) मृगस्य अग्रे
(ग) मृगस्य समीपम् 
(घ) मृगस्य पश्चात्
उत्तर : (i) (ख) मधुरवचनम् (ii) (क) गंगायाः जलम् (iii) (ग) शिवेकेशवौ (iv)
(घ) मृगस्य पश्चात्

12.(i) चक्र पाणौ यस्य सः क्षीराब्धौ शेते ।
(क) चर्कपाणिः
(ख) चक्रपाणिः
(ग) चक्रपाणी
(घ) चक्रपाणः।

(ii) कदापि न न्याय मा कुरुत।
(क) अन्याय
(ख) अन्यायः
(ग) अनन्यायं
(घ) सन्यायः।

(iii) पंचतंत्रम् अवश्यमेव पठनीयम् ।
(क) पंचानां तंत्राणां समहारः 
(ख) पंचस्य तंत्रस्य समाहारः
(ग) पंचं तंत्रं समहारः
(घ) पंचेषु तंत्रेषु समहारः।

(iv) सरोवरे नीलकमलानि प्रस्फुटन्ति ।
(क) नीलं कमलं
(ख) नीलानि कमलानि
(ग) नीलं कमलानि
(घ) निलानि कमलानि ।
उत्तर : (i) (ख) चक्रपाणिः (i) (क) अन्यायं (iii) (क) पंचानां तंत्राणां समहारः
(iv) (ख)नीलानि कमलानि ।

13. (i) विद्यालये महोत्सवः आयोज्यते ।
(क) महती उत्सवः
(ख) महत् उत्सवः
(ग) महा उत्सवः
(घ) महान् उत्सवः ।

(ii) ग्रामस्य समीपं नदी वहति ।
(क) उपग्रामः
(ख) अनुग्रामः
(ग) उपग्रामम्
(घ) प्रतिग्रामम् ।

(iii) रामलक्ष्मणौ भ्रातरौ आस्ताम् ।
(क) रामः च लक्ष्मणः च 
(ख) राम-लक्ष्मण
(ग) रामा च लक्ष्मणा च
(घ) रामः च लक्ष्मणौ च ।

(iv) 'शतानां अब्दानां समाहारः' इति किं कथ्यते ?
(क) शताब्दः
(ख) शताब्दी
(ग) शताब्दाः
(घ) शताब्दानि
उत्तर : (i) (घ) महान् उत्सवः (ii) (ग) उपग्रामम् (iii) (क) रामः च लक्ष्मणः
च (iv) (ख) शताब्दी

14. (i) राजहंस पक्षिराजः भवति ।
(क) पक्षिषु राजा
(ख) पक्षिणाम् राजा
(ग) पक्षिणः राजा
(घ) पक्षी राजा।

(ii) अकातरः परैः न परिभूयते ।
(क)न कातरः
(ख) अन कातरः
(ग) न अकातरः
(घ) न कातराः।

(iii) सः इच्छाम अनतिक्रम्य फलानि खादति ।
(क) यथेक्षम्
(ख) यथाइच्छाम्
(ग) यथाइच्छम्
(घ) यथेच्छम् ।

(iv) पीतं दुग्धं यया सा बालिका अस्वपत् ।
(क) पीतदुग्धा
(ख) पीतदुग्धः
(ग) पीतादुग्धा
(घ) पीतदुग्धम्।
उत्तरः (i) (ख) पक्षिणाम् राजा (ii) (क) न कातरः (iii) (घ) यथेच्छम् (iv) (क)
पीतदुग्धा

15. (i) तत् सचित्रं पुस्तकं मनोहरम् अस्ति।
(क) चित्रेण पूर्वम् 
(ख) चित्रस्य पश्चात्
(ग) चित्रेण सहितम् 
(घ) चित्रस्य अभावः।

(ii) विषधरः भयंकरः अस्ति ।
(क) भयं करोति
(ख) भयं क्रियते
(ग) भयं कारयति
(घ) भयं करः।

(iii) बलरामकृष्णौ प्रमुदितमनाः खेलतः ।
(क) बलरामो कृष्णो च 
(ख) बलरामः च कृष्णः च
(ग) बलरामः कृष्णो च 
(घ) बलराम-कृष्णः ।

(iv) अश्वथामा द्रोणपुत्रः आसीत् ।
(क) द्रोणे पुत्रः
(ख) द्रोणः पुत्रः
(ग) द्रोणात् पुत्रः 
(घ) द्रोणस्य पुत्रः।
उत्तर : (i) (क) चित्रेण सहितम् (ii) (क) भयं करोति (iii) (ख) बलरामः च
कृष्णः च (iv) (घ) द्रोणस्य पुत्रः ।

16. (i) पाणिपादम शैत्येन रक्षणीयम् ।
(क) पाणिः च पादः च 
(ख) पाणिः च पादौ च
(ग) पाणी च पादौ च 
(घ) पाणी च पादम् च

(ii) श्वेताम्बरा मम आराध्या अस्ति ।
(क) श्वेतम् अम्बरं यस्य स 
(ख) श्वेतम् अम्बरं यस्या सा
(ग) श्वेता अम्बरं यस्य स 
(घ) श्वेतम् अम्बरं यस्य स ।

(ii) अयं देवानाम् आलयः विशालः अस्ति ।
(क) देवालयम्
(ख) देवालयाः
(ग) देवालयस्य
(घ) देवालयः।

(iv) पर्वतराजः हिमालय: उच्चतमः अस्ति ।
(क) पर्वतस्य राजा 
(ख) पर्वतेषु राजा
(ग) पर्वतानां राजा 
(घ) पर्वतः राजा।
उत्तर : (i) (ग) पाणी च पादौ च (ii) (ख) श्वेतम् अम्बरं यस्या सा
(ii) (घ) देवालयः (iv) (ग) पर्वतानां राजा ।

17. (i) कदापि असत्यं न वक्तव्यम् ।
(क) अन सत्यम्
(ख) न सत्यम्
(ग) न असत्यम्
(घ) न सत्यः।

(ii) गंगायाः तटे पाटलिपुत्रं नामधेयं नगरम् ।
(क) गंगा तटम्
(ख) गंगा तट:
(ग) गंगातटस्य
(घ) गंगातटे।

(iii) सरसि राजा चासौ हंसः तरतिः ।
(क) राजहंसी
(ख) राजहंसाः
(ग) राजहंसः
(घ) राजहंसम् ।

(iv) गुरुशिष्यौ छात्रावासे निवसतः ।
(क) गुरुः च शिष्यः च 
(ख) गुरुः च शिष्यौ च
(ग) गुरुः च शिष्या: च 
(घ) गुरुः च शिष्याः च ।
उत्तर : (i) (ख) न सत्यम् (ii) (घ) गंगातटे (iii) (ग) राजहंसः (iv) (क) गुरु:
च शिष्यः च

                                          ◆●

FLIPKART

और नया पुराने

themoneytizer

inrdeal