JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

  Jharkhand Board Class 10  Sanskrit  Notes | वाच्यपरिवर्तनम् (बहुविकल्पात्मक)      

  JAC Board Solution For Class 10TH  Sanskrit  Chapter 4

                   वाच्यपरिवर्तनम् (बहुविकल्पात्मक)                              


क्रिया द्वारा मुख्य रूप से जो कहा जाता है, वहीं क्रिया का वाच्य होता है।
संस्कृत-भाषा में तीन वाच्य होते हैं-(i) कर्तृवाच्यम् (ii) कर्मवाच्यम् (iii) भाववाच्यम् ।
कर्तृवाच्य के वाक्यों में कर्ता-पद प्रधान होता है, अतः उसी के लिङ्ग-वन
के अनुसार क्रियापद का लिङ्ग-वचन होता है। यथा–रामः पुस्तकं पठति ।
कर्मवाच्य के वाक्यों में कर्म पद की प्रधानता होती है और उससे प्रथम
विभक्ति होती है। कर्ता का स्थान गौण होता है और उसमें तृतीया विभक्ति होती
है। क्रिया में आत्मनेपद के प्रत्यय लगते हैं। कर्म के लिङ्ग-वचन के अनुसार ही
क्रिया का लिङ्ग-वचन होता है।
भववाच्च में कर्ता-पद के साथ तृतीया विभक्ति होती है, पर क्रिया-पद हमेश
केवल प्रथम-पुरुष और एकवचन में होते हैं।
ज्ञातव्य―(क) कर्तृवाच्य–कर्ता (प्रथमा) कर्म (द्वितीया) क्रिया धातुरूप ,
ति/ते)
जैसे–रामः सीताम् पश्यति ।

(ख) कर्मवाच्य―कर्ता (तृतीया) कर्म (प्रथमा) क्रिया (धातु + यते) ।
जैसे―रामेण सीता दृश्यते ।
त्वया                     अहम्                   दृश्ये
सः                        ताम्                    पश्यति
तेन                        सा                     दृश्यते
अहम्                    त्वम्                   पश्यामि
मया                      त्वम्                   दृश्यसे
त्वम्                      माम्                   पश्यसि ।

1. अधोलिखितं संवाद मञ्जूषायां दत्तैः पदैः वाच्य-परिवर्तनं कृत्वा पूरयित्वा
च पुनः लिखत । (निम्नलिखित संवाद को मंजूषा में दिए पदों की सहायता
से वाच्य परिवर्तन कर पूरा करके पुनः लिखें।)―              1×3=3
विनीता–सरले ! अधुना उद्याने कति बालकाः क्रीडन्ति ?
सरला–विनीते! तत्र त्रिभिः .........(i).......... क्रीडयते ।
विनीता –किं तत्र बालिकाः अपि क्रीडन्ति ?
सरला–विनते ! तत्र चतुर्भिः बालिकाभिः अपि.......(ii)........ ।
विनीता–सरले! किं तव पिता कार्यालये कार्य करोति ?
सरला–नहि, मम .........(iii)......... विद्यालये पाठयते ।
मंजूषा―(खेल्यते, पित्रा, बालकैः)
उत्तरः (i) चालक: (ii) खेल्यते (iii) पित्रा

2. चरणः पथिकः कुत्र गच्छति?
करण:–तेन नगरं (i).........।
चरण:– (ii)..........कानि क्रीयन्ते?
करणः–अहं फलनि (iii) ........।
मंजूषा–(क्रीणामि, गम्यते, त्वया)
उत्तर: (i) गम्यते (ii) त्वचा (iii) क्रीणामि ।

3. मालविका-अलेक ! पश्च एतत् चित्रम् ।
अलका–मालविके ! मया चित्रं ..........(i)......... ।
मालविका–अस्मिन् चित्रे बालकः किं करोति ?
अलका–मालविके ! चित्रे.....(ii)....... पुस्तकं पठ्यते ।
मालविका–तत्र बालिका किंरचयति?
अलका–बालकिया....... (ii)......... रच्यते ।
मंजूषा–(माला, बालकेन, दृश्यते)
उत्तर : (i) दृश्येत, (ii) बालकेन, (iii) माला ।

4. माता-पुत्रि ! बहिः के आगच्छन्ति?
पुत्री–मातः ! बहिः भिझुक: (i) .......
माता–पुत्रि ! किं ते भोजनं याचन्ति?
पुत्री–मातः ! (ii).........भोजनं न याच्यते।
पुत्री–मातः ! भिक्षुकैः (iii)........(वस्त्र) वाञ्छ्यते।
मंजूषा–(तैः, वस्त्रम् आगम्यते)
उत्तरः (i) आगम्यते (ii) तैः (iii) वस्त्रम् ।

5. आचार्यः -कमलेश, गत्वा पश्च किं उद्याने छात्राः क्रीडन्ति ?
कमलेशः–आम् आचार्य ! उद्याने (i)........ क्रीड्यते ।
आचार्य–किं कोऽपि तत्र चित्रमपि रचयति ?
कमलेशः–आम्, तत्र कैश्चित् चित्रमपि (i)......।
आचार्य:–शोभनम्! कि ते तत्र पुष्पाणि तु न त्रोटयन्ति ?
कमलेश:–न, नहि श्रीमान् तैः (iii).......न त्रोट्यन्ते ।
मंजूषा–(रच्यते, छात्रैः, पुष्पाणि)
उत्तर: (i) छात्रैः (i) रच्यते (iii) पुष्पाणि ।

6. गीतिका –रंजने! त्वं किं लिखसि?
रंजना–अहं तु पर्यावरणविषये लेखं लिखामि ।
गीतिका–त्वया सुन्दरः लेखाः .....(i).......।
रंजना–धन्यवाद! सम्प्रति .....(ii)......कुत्र गम्यते ?
गीतिका–विद्यालयम् ! किं त्वया न ......(iii)......यत् अद्य तत्र वनोत्सवः
अस्ति।
रंजना–आम् ! ज्ञातम्, मया अपि सः वनोत्सवः अवश्यमेव द्रष्टव्यः ।
मंजूषा–(ज्ञायते, लेख्यन्ते, त्वया)
उत्तरः (i) लेख्यन्ते, (ii) त्वया (iii) ज्ञायते ।

7. अध्यापकः–छात्राः .......(i).......ध्यानेन श्रृणुत ।
छात्राः श्रीमन् ! .......(ii).....ध्यानेन एव श्रूयते ।
अध्यापक:–अधुना-सर्वे छात्राः शब्दरूपाणि एव स्मरामः ।
छात्रा:–श्रीमान् ........(iii).......शब्दरूपाणि एव स्मरामः ।
मंजूषा–(माम, वयम्, अस्माभिः)
उत्तर : (i) माम, (ii) अस्माभिः (iii) वयम्

8. रमेशः लते! किम् अतिथिः भोजनं करोति ?
लता–आम् भ्रातः ! अतिथिना भोजनं .....(i).......।
रमेश:–लते! किं जनकः विद्यालयं गच्छति ?
लता–आम् भ्रातः । जनकेन ........(ii).......गम्यते ।
रमेश–लते ! कि मोहनः पत्राणि लिखति ?
लता–आम्, मोहनेन........(iii)......लिख्यन्ते ।
मंजूषा–(विद्यालयः पत्राणि, क्रियते.)
उत्तर : (i) क्रियते, (ii) विद्यालयः (iii) पत्राणि

9. संजयः– गणेश ! किं त्वया प्रदर्शनी.......(i).......?
गणेश:–आम् ! अहं प्रदर्शनों द्रष्टुं ....... (ii)...... ।
संजयः–अधुना यावत् कथं न गतः?
गणेश:–अहं प्रतियोगीपरीक्षायाः सज्जायां व्यस्ता .......(iii)...... |
मंजूषा –(दृष्यते, आसम्, गच्छामि)
उत्तरः (i) दृष्यते (ii) गच्छामि (iii) आसम् ।

10. जनकः –त्वं किं......(i).......?
पुत्रः –मया पाठः स्मर्यते।
जनक:–त्वं किं पाठं.......(i)......?
पुत्रः–अहं भगतसिंहः शीर्षकं पाठं स्मरामि ।
जनक:–भगतसिंहः कः आसीत् ?
पुत्रः –सः एकः महान्......(iii)...... देशभक्तः चासीत् ।
मंजूषा –(स्मरसि, वीरः, करोषि)
उत्तरः (i) करोषि (ii) स्मरसि (iii) वीरः।

11. रमा –सीते किं.......(i).......विद्यालयं गच्छसि?
सीता –आम्, रमे! मया विद्यालयं .......(ii)...... ।
रमा –किं त्वं तत्र संस्कृतं पठसि?
सीता–........(iii)...... संस्कृतं पठयते।
रमा –किं त्वं तत्र चित्रं रचयसि?
सीता –मया चित्रमपि रच्यते।
रमा –सायंकाले आवाम् मिष्ठान्नं खादिष्यावः।
मंजूषा– (मया, त्वम्, गम्यते)
उत्तरः (i) त्वम् (ii) गायते (iii) मया ।

12. राकेश:–किं छात्रा: प्रार्थनां कुर्वन्ति ?
नरेशः– आम्, छात्रैः .......(i).......क्रियते ।
राकेश:–किं ते प्रार्थनास्थले अनुशासने तिष्ठन्ति ?
नरेशः–आम् तैः प्रार्थनास्थले अनुशासने.....(ii).....।
राकेश:–किं तत्र एका छात्रा गीतं गायति ?
नरेशः–आम्, एकया छात्रया.....(iii)......गीयते ।
राकेशः–किं तत्र प्राचार्याः अपि आगच्छति ?
नरेशः–आम् सः आगच्छति ।
मंजूषा –(गीतं, प्रार्थना, स्थीयते )
उत्तरः (i) प्रार्थना (ii) स्थीयते (iii) गीतम् ।

13. अनिल:–विजय! त्वया कुत्र......(i).......?
विजयः –अहं तु विद्यालयं गच्छामि ।
अनिलः– विजय, तव गृहे भोजनं .......(ii).......पचति ?
विजय:– मम गृहे मात्रा भोजनं पच्यते ।
अनिल:–त्वं समाचारपत्रे किं पठसि?
विजयः– मया ......(iii)....... पठ्यन्ते ।
अनिजः– त्वं कदा मम पार्वे आगमिष्यसि ?
विजयः– रविवासरे तव सकाशं आगमिष्यामि ।
मंजूषा– (समाचाराः, गम्यते, का)
उत्तरः (i) गम्यते (ii) का (iii) समाचाराः ।

14. कर्णः तत्र कः ...........?
इन्द्रः–याचकोऽहं।
कर्णः–........... किम् याच्यते ?
इन्द्रः–अहं भवतः कवचं कुण्डलं च याचे ।
कर्ण:-क्षणं तिष्ठ। मया शीघ्र कवचकुण्डले........ ।
इन्द्रः–सन्तुष्टोऽहं त्वया सदृशः दानी संसारे नास्ति ।
मंजूषा–(दीयते, त्वया, अस्ति)
उत्तरः (i) अस्ति (ii) त्वया (iii) दीयते ।

                                               ◆●
और नया पुराने

themoneytizer

inrdeal