JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

  Jharkhand Board Class 10  Sanskrit  Notes |  समय बोधनम्  

  JAC Board Solution For Class 10TH  Sanskrit  Chapter 5

                      
                                     स्मरणीयः
घटिका संख्या (सपाद-15 मिनट, सार्ध-30 मिनट, पादोन-45 मिनट)
1.00 - एक वादने,     5.00 - पञ्चवादने,     9.00- नव वादने।
2.00-द्वि वादने,     6.00 - षड् वादने,    10.00 - दश वादने ।
3.00-त्रि वादने,     7.00 - सप्तवादने,     11.00 - एकादश वादने ।
4.00 - चतुर्वादने,   8.00 - अष्ट वादने,   12.00 - द्वादश वादने ।
1.15 सपाद एक वादने
1.30 सार्ध एक वादने
1.45 पादोन द्वि वादने
इसी प्रकार छात्र अन्य समयों में भी प्रयोग करें।

अधोलिखितायां दिनचर्यायां रिक्त स्थानानि कालबोधकशब्दैः
पूर्यन्ताम् ।(निम्नलिखित दिनचर्या में रिक्त स्थानों को समय के बोधक शब्दों
से पूरा करें।)                                              1×2=2
1. (i) मुख्यातिथिः ...... (11.45) वादने आगच्छत् ।
(ii) सः ................(2.30) वादने संदेशाः दत्तवान् ।
उत्तरः (i) पादोन द्वादश          
        (ii) सार्ध द्वि।

2. (i) कृषकः पूर्वाह्वे ......(9.15) वादने क्षेत्रं प्रति गच्छति ।
(ii) सः सायंकाले .........(5.30) वादने गृहं प्रत्यागच्छति ।
उत्तरः (i) सपाद नव
         (ii) सार्धपंच।

3. (i) सांस्कृतिक कार्यक्रमः .......(10.00) वादने आरभ्यते ।
(ii) पुरस्कार-वितरणं ........(1.45) वादने भवति ।
उत्तरः (i) दश
        (ii) पादोन द्वि।

4. (i) देवदत्त प्रातः काले ........(5.30) वादने उत्तिष्ठति ।
(ii) स: अपराहे विद्यालयात् .......(2.00) वादने आगच्छति ।।
उत्तरः (i) सार्धपंच
        (ii) द्वि।

5. (i) मम परिवारः प्रातः ........(6.30) वादने देवालयं गतः ।
(ii) ते......... (8.45) वादने संदेशाः दत्तवान् ।
उत्तरः (i) सार्ध षड् 
         (ii) पादोन नव।

6. (i) श्रमिकण ...........(7.00) वादने ईश्वरः भज्यते ।
(ii) तत्पश्चात् सः क्षेत्रे....... (10.15) वादने कार्यम् आरभत् ।
उत्तरः (i) सप्त
        (ii) सपाद दश।

7. (i) विद्यालये .......(9.30) वादने प्रार्थना सभा भवति ।
(ii) तत्र ........(12.45) वादने अल्पावकाशः भवति ।
उत्तर: (i) सार्ध नव 
        (ii) पादोन एक।

8. (i) मम पिता .........(8.30) वादने चिकित्सालयं गच्छति ।
(ii) सः तत्र ........(4.15) वादने यावत् तिष्ठति ।
उत्तरः (i) सार्ध अष्ट
         (ii) सपादचतुर् ।

9. (i) वरयात्रा ..........(6.45) वादने प्रस्थानं करिष्यति ।
(ii) वरमाला....... (9.00) वादने भविष्यति ।
उत्तरः (i) पादोन सप्त
        (ii) नव।

10. (i) अर्चक ........(5.45) वादने प्रयागं गच्छति ।
(ii) स........ (7.15) वादने संगम-स्थले स्नाति ।
उत्तर: (i) पादोन षड् 
        (ii) सपाद सप्त।

11. (i) हटिया-पुरी तपस्विनी रेलयानं .........(3.15) वादने प्रस्थानं करोति ।
(ii) तत् रेलयानं ...........(8.30) वादने जगन्नाथपुरीं आगच्छत् ।
उत्तर: (i) सपाद त्रि 
        (ii) सार्ध अष्ट

12. (i) सुधा प्रात:काले ...........(7.30) वादने पुष्पाणि चिनोति ।
(ii) सा .............(10.00) वादनं यावत् मालाः रचयति ।
उत्तर: (i) सार्ध सप्त
         (ii) दश।

13. (i) सः पितामहः प्रातः ........ (5.00) वादने उत्तिष्ठति ।
(ii) स: .......... (6.30) वादनं यावत् ईशं स्मरति ।
उत्तरः (i) पंच
        (ii) सार्ध षड्।

14. (i) सरस्वती पूजा ..........(1.00) वादने समाप्ता।
(ii) अपराह्ने ..........(3.30) वादनं यावत् प्रसाद वितरणम् अभवत् ।
उत्तर: (i) एक
        (ii) सार्ध त्रि।

5. (i) विजयः ...........(4.30) वादने क्रीडाक्षेत्रं गच्छति ।
(ii) सः रात्रौ....... (10.45) वादने यावत् स्वाध्यायं करोति ।
उत्तरः (i) साधं चतुर् 
        (ii) पादोन एकादश।

                                            ◆●

  FLIPKART

और नया पुराने

themoneytizer

inrdeal