JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

 Jharkhand Board Class 10  Sanskrit  Notes | प्रत्ययाः (बहुविकल्पात्मक)   

 JAC Board Solution For Class 10TH  Sanskrit  Chapter 3



कृदन्ताः तव्यत्, अनीयर, शत, शानच् ।
तद्धिताः मतुप, इन्, ठक्, त्व, तल् ।
स्त्रीप्रत्ययौः टाप, ङीप् ।
धातु से संज्ञा, विशेषण और क्रिया विशेषण बनाने के लिए जो प्रत्यय जोड़े
जात हैं, उन्हें कृत् प्रत्यय कहते हैं । कृत् प्रत्यय से बनने वाले शब्द कृदन्त कहलाते
हैं।
उदाहरण―पठ् + तव्यत् = पठितव्य,
संज्ञा, सर्वनाम तथा विशेषण आदि शब्दों के साथ लगनेवाले प्रत्यय तद्धित
प्रत्यय कहलाते हैं।
उदाहरण―शक्ति + मतुप् = शक्तिमान्
जिन प्रत्ययों के योग से बननेवाले शब्द स्त्रीलिंग वाचक होते हैं, वे स्त्री प्रत्यय
कहलाते हैं।
उदाहरण―नायक + टाप् = नायिका।

स्मरणीय प्रत्यय तालिका

◆ कृदन्ताः
तव्यत्―प्रच्छ् + तव्यत् ― प्रष्टव्यम्       अनुगम् + तव्यत् ―अनुगन्तव्यम्
कृ + तव्यत् ― कर्तव्या, कर्त्तव्यः          त्यज् + तव्यत् ―त्यक्तव्य:
ज्ञा + तव्यत् ― ज्ञातव्यम्                     दृश + तव्यत् ― द्रष्टव्यः
हन् + तव्यत् ― हन्तव्यः           
          
अनीयर्-वन्द् + अनीयर् ― वन्दनीयम्      रक्ष + अनीयर् ― रक्षणीयम्  
आ रुह् + अनीयर ― आरोहणीयम्          शङ्क + अनीयर ―शङ्कनीय:
दा + अनीयर् ―दानीयम्                        चिन्त + अनीयर् ― चिन्तनीयम्
सम्-चि + अनीयर् ― सञ्चयनीयम् ।       कृ + अनीयर् ― करणीयम्
स्मृ + अनीयर् ― स्मरणीयः, स्मरपीया      रक्ष् + अनीयर् ―रक्षणीयम्
आ + दृ + अनीयर् ―आदणीयः             लिख + अनीयर् ― लेखनीयम्
पठ् + अनीयर् ―पठनीयः, पठनीया,       पठनीयम् छिद् + अनीयर् ―छेदनीय
दृश् + अनीयर् ―दर्शनीयः,                     दर्शनीया, दर्शनीयम्

शतृ―पा + शतृ ― पिवत्, पिवन्,            लिख् + शतृ ― लिखत् लिखन्, लिखन्ती
भू + शतृ―भवत्, भवन्                         पठ् + शतृ ― पठत् पठन्, पठन्ती
चल् + शतृ ― चलन                              कृ + शतृ ― कुर्वन्
अनु + स्मृ + शत―अनुस्मरन्                  पत् + शतृ ―पतत् पतन् पतन्ती

शानच्―वृत् + शानच् ― वर्तमानः            कम्प + शानच् ―कम्पमानः
सह् + शानच् ― सहमानः                       याच् + शानच् ―याचमानः
वृध + शानच् ―वर्धमानः                        सेव् + शानच् ―सेवमानः
प्र + यत् –शानच् ― प्रयतमानः

◆ तद्धिताः
मतुप्―ज्ञान + मतुप् ― ज्ञानवान्             धन + मतुप―धनवान्
निष्ठा + मतुप् – निष्ठावान्                      छाया + मतुप् ―छायावान्
गुण + मतुप् ―गुणवान्                          बुद्धि + मतुप् ― बुद्धिमान,
बल + मतुप् ―बलवान्,                         दया + मतुप् ―दयावान्

इन―दान + इन ― दानी                        त्याग + इन ― त्यागी
अर्थ + इन् – अर्थी                              अधिकार + इन् – अधिकारी
गृह + इन् ― गृही                                विनय + इन् ― विनयी
सुख + इन् ― सुखी                             गुण + इन ― गुणी              
ज्ञान + इन ― ज्ञानी                              ज्ञान + इन् ― ज्ञानी
परिश्रम + इति ―परिश्रमी                     पक्ष + इन् ― पक्षी
दुःख + इन् – दुःखी                             विवेक + इन् – विवेकी,

ठक्―नीति + ठक् – नैतिकम्                भूगोल + ठक् ―भौगोलिकः          
इतिहास + ठक् ― ऐतिहासिकः              दिन + ठक् – दैनिकः
नगर +ठक ―नागरिक:                         विज्ञान + ठक् ―वैज्ञानिकः
पुराण + ठक् ― पौराणिक:                   वेद + ठक् – वैदिकः
धर्म + ठक् ― धार्मिकः                        वर्ष + ठक् ―वार्षिक:
अस्ति + ठक् ―आस्तिक:                    उपनिषद् + ठक् ―औपनिषदिकः
व्यवहार + ठक् ― व्यावहारिक:            सप्ताह + ठक् ― साप्ताहिक:
समाज + ठक् ― सामाजिकः              अर्थ + ठक् ― आर्थिक

त्व―महत् + त्व ― महत्त्वं                   मम + त्व― ममत्वम्
मधुर + त्व―मधुरत्वम्                        गुरु + त्व ― गुरुत्वम्
देव + त्व ― देवत्व                             लघु + त्व ―लघुत्व

तल्―रमणीय + तल् ― रमणीयता      सहाय + तल् ― सहायता
प्रसन्न + तल् ―प्रसन्नता                      जन + तल् ―जनता
धूर्त + तान् ―धूर्तताः                          मानव + तल् ―मानवता
शीतल + तल् ― शीतलता                   सज्जन + तल् ― सज्जनता
शुद्ध + तल् ―शुद्धता                          सफल + तत् ― सफलता

◆ स्त्रीप्रत्ययौः
टाम्―अज + टाप् ―अजा                   बालक + टाप् ― बालिका
शोभन + टाप् ― शोभना                      मूषक + टाप् ― मूषका
कोकिल + टाप् ― कोकिला          
  
ङीप्―मनोहरिन् + ङीप्―मनोहारिणी     दास + डीप् ― दासी                      
विद्वस् + ङीप् ― विदुषी                       श्रीमत् + डीप् ― श्रमती
भवत् + ङीप् ―भवती                         अभिनेत् + डीप् ― अभिनेत्री ।
कुमार + ङीप् ― कुमारी,                      तरुण + डीप् ― तरुणी
वर्ष + ठक् + ङोप् ― वार्षिकी                गुणवत् + ङीप् ― गुणवती

अधोलिखितेषु वाक्येषु रेखाङ्कितपदानां प्रकृति-प्रत्ययौ संयोज्यवियोज्य वा
उचितम् उत्तरम् विकल्पेभ्यः चित्वा लिखत । (निम्नलिखित वाक्यों में
रेखांकित पदों का प्रकृति-प्रत्यय जोड़कर या पृथक, कर उचित विकल्पों में
से चुनकर लिखें।)
1. (i) अस्मभिः गीता पठ्+अनीयर ।
(क) पठनीया
(ख) पठितण्या
(ग) पठितवान्
(घ) पठित्वा ।

(ii) सरिता बन्धु + त्व दर्शयति ।
(क) बन्धुता
(ख) बान्धवाः
(ग) बन्धुत्वम्
(घ) बन्धुत्वः।

(iii) मानवः समाज + ठक् प्राणी वर्तते ।
(क) सामाजिकी
(ख) असामाजिकः
(ग) सामाजिकम्
(घ) सामाजिकः।

(iv) कोकिला मधुरं गायति ।
(क) कोकिल + डाप् 
(ख) कोकिल + टाप
(ग) कोकिल + चाप् 
(घ) कोकिल + ङीप् ।
उत्तरः (i) (क) पठनीया (ii) (ग) बन्धुत्वम् (iii) (घ) सामाजिक : (iv) (ख)
कोकिल + टाप्।

2. (i) पर्यावरणसंरक्षणम् अस्माकं नीति + ठक् कर्तव्यम् अस्ति ।
(क) न्यायिक:
(ख) नैतिकम्
(ग) अनैतिकम्
(घ) राजनैतिकम् ।

(ii) कर्मशीलः नरः एव योगी कथ्यते ।
(क) योग + इन् 
(ख) योग + ङीप्
(ग) योग + ङीष्
(घ) योग + ङीन्

(iii) कम्प् + शानच वृक्षेभ्यः पत्राणि पतन्ति ।
(क) कम्पनेभ्यः
(ख) कम्पिताभ्यः
(ग) कम्पमानेभ्यः
(घ) कम्पितेभ्यः।

(iv) एषा नर + ङीन् विदुषी अस्ति ।
(क) नारायणी
(ख) नारीणाम्
(ग) नार्य
(घ) नारी
उत्तरः (i) (ख) नैतिकम् (ii) (क) योग + इन् (iii) (ग) कम्पमानेभ्यः (iv) (घ)
नारी

3. धनवान् नरः दानेन शोभते ।
(क) धन + मतुप्
(ख) धन + तमप्
(ग) धन + ठक्
(घ) धन + तल्।

(ii) धाव + शत् बालिका अपतत् ।
(क) धावमाना
(ख) धावितुम्
(ग) धावितव्या
(घ) धावन्ती।

(iii) आचार्या छात्रान् पाठयति ।
(क) आचार्य + चाप्
(ख) आचार्य + डाप्
(ग) आचार्य + टाप्
(घ) आचार्य + ङीप्।

(iv) प्रतिदिनं व्यायामः कृ + तव्यत् ।
(क) कर्तव्यम्
(ख) कर्तव्या
(ग) कर्तव्यः
(घ) करणीयम्।
उत्तरः (i) (क) धन + मतुप् (ii) (घ) धावन्ती (iii) (ग) आचार्य + टाप्
(iv) (ग) कर्तव्यः

4.(i) अध्यापिका कक्षायां आगच्छति ।
(क) अध्यापक + टाप् 
(ख) अध्यापक + डाप्
(ग) अध्यापक + चाप् 
(घ) अध्यापक +ङीन् ।

(ii) इदं पुस्तकं पठ् + अनीयर अस्ति।
(क) पठनीया
(ख) पठनीयः
(ग) पठितव्या
(घ) पठनीयम्।

(iii) गुणवान् प्रतिष्ठां लभते ।
(क) गुण + इन्
(ख) गुण + मतुप्
(ग) गुण + तल्
(घ) गुण + त्व।

(iv) जन्तुशालां दृष्ट्वा बालकाः प्रसन्नाः अभवन् ।
(क) दृश् + क्तवा
(ख) दृश् +तुमुन्
(ग) दृश् + क्तितन् 
(घ) दृश् + क्त।
उत्तरः (i) (ख) अध्यापक + डाप् (ii) (घ) पठनीयम् (iii) (ख) गुण + मतुप्
(iv) (क) दृश् + क्त्वा

5. (i) मम देशः शक्तिमान् भवेत् ।
(क) शक्ति + तमप् 
(ख) शक्ति + तरप्
(ग) शक्ति + मतुप् 
(घ) शक्ति + ठक् ।

(ii) अस्माभिः परस्परं स्नेहेन वस् + तव्यत् ।
(क) उषितव्यम् 
(ख) वसितव्यः
(ग) स्थातव्यम्
(घ) उपविष्टः।

(iii) दीनान् सेवमानः जनः पुण्यं लभते ।
(क) सेव + शतृ
(ख) सेव + क्त्वा
(ग) सेव्+शानच
(घ) सेव् + अनीयर्

(iv) पवित्र + टाप गंगा प्रदूषिता न कर्तव्या ।
(क) पवित्रतमा
(ख) पवित्रतरा
(ग) पावनी
(घ) पवित्रा।
उत्तरः (i) (ग) शक्ति + मतुप् (ii) (क) उषितव्यम् । (iii) (ग) सेव् + शानच् 
(iv) (घ) पवित्रा

6. (i) सः महान् ज्ञानी अस्ति ।
(क) ज्ञान + ङीप् 
(ख) ज्ञान + इन्
(ग) ज्ञान + ङीष् 
(घ) ज्ञान + ङीन् ।

(ii) अहं दिन + ठक समाचार पत्रं पठामि ।
(क) दैनिकी
(ख) दैनिकम्
(ग) दैनन्दिनी
(घ) प्रतिदिनम्।

(iii) तौ स्कन्धेन वह +शत न्यायाधिकरणं प्रति प्रस्थितौ ।
(क) वहन्तौ
(ख) वहन्ती
(ग) वहन्तम्
(घ) वहन् ।

(iv) किशोरी बाला भृशं नृत्यति ।
(क) किशोर + ङीष् 
(ख) किशोर + ङीन्
(ग) किशोर + टाप
(घ) किशोर + ङीप् ।
उत्तरः (i) (ख) ज्ञान+ इन् (ii) (ख) दैनिकम् (iii) (क) वहन्तौ 
(iv) (घ) किशोर + ङीप्

7. (i) काव्यस्य मधुर + त्व सहृदयाः एव जानन्ति ।
(क) मधुरताम्
(ख) मधुरत्वम्
(ग) माधुर्यम्
(घ) मधुरम्।

(ii) व्यवहारेण सदा सज्जन + तल भवेत् ।
(क) सौजन्यम्
(ख) सुजनता
(ग) सज्जनता
(घ) स्वजनता।

(iii) मया देवालयं अवश्यमेव गन्तव्यम् ।
(क) गम् + अनीयर् 
(ख) गम् + क्त
(ग) गम् + क्तवतु
(घ) गम् + तव्यत्

(iv) वणिक्पुत्रः वस्त्रम् आदाय स्नातुं गतः ।
(क) आ + दा + ल्यप् (ख) आ + दा + अनीयर
(ग) आ + दा + क्तिन् (घ) आ + दा + तव्यत् ।
उत्तरः (i) (ख) मधुरत्वम् (ii) (ग) सज्जनता (iii) (घ) गम् + तव्यत् 
(iv) (क) आ + दा + ल्यप्

8. (i) भीमस्य वीरता श्लाघनीया अस्ति ।
(क) वीर + तल्
(ख) वीर + त्व
(ग) वीर + तस्
(घ) वीर + ल्यप् ।

(ii) दा + तव्यत् इति यद् दानं दीयते अनुपकारिणे ।
(क) दातव्यः
(ख) देयम्
(ग) दानम्
(घ) दातव्यम्।

(iii) शीङ + शानच बालकं पश्य ।
(क) सुप्तम्
(ख) सुप्रमानम्
(ग) शयानम्
(घ) स्वप्नम्।

(iv) मातुलानी ओदनं पचति ।
(क) मातुल + टाप् 
(ख) मातुल + ङीप्
(ग) मातुल + ङीष् 
(घ) मातुल + ङीप् ।
उत्तरः (i) (क) वीर + तल् (ii) (घ) दातव्यम् (iii) (ग) शयानम् 
(iv) (ग) मातुल + ङीष्

9. (i) भारते अनेकानि दृश + अनीयर स्थानानि सन्ति ।
(क) द्रष्टव्यम्
(ख) दर्शनीयम्
(ग) द्रष्य
(घ) दर्शनीयानि ।

(ii) धन + इन जनाः वस्तूनां संग्रहं कुर्वन्ति ।
(क) धनिनः
(ख) धनवन्तः
(ग) धनिकाः
(घ) धनी।

(iii) अश्वा राजमार्गे धावन्ति ।
(क) अश्व + डाप् 
(ख) अश्व + चाप्
(ग) अश्व +टाप् 
(घ) अश्व + ङीप्।

(iv) झारखण्डम् औद्योगिक राज्यम् अस्ति ।
(क) उद्योग + इन् 
(ख) उद्योग + ठक्
(ग) उद्योग + तमप् 
(घ) उद्योग + मतुप्।
उत्तरः (i) (घ) दर्शनीयानि (ii) (क) धनिनः (iii) (ग) अश्व + टाप् 
(iv) (ख) उद्योग + ठक्

10. (i) कार्य तु ध्यानेन एव कृ + तव्यत् ।
(क) कर्तव्यम् 
(ख) करणीयम्
(ग) अकार्यम् 
(घ) कार्यम्।

(ii) फल + इन वृक्षाः सदा नमन्ति ।
(क) फलवन्तः 
(ख) फलिनः
(ग) फलदातारः 
(घ) फलपूर्णाः।

(iii) मार्जारी दुग्धम् अपिबत् ।
(क) मार्जार + ङीष् 
(ख) मार्जार + ङीन्
(ग) मार्जार + ङीप्
(घ) मार्जार + टाप्

(iv) आलस्यं विहाय कार्यं कुरु ।
(क) वि + हा + क्तिन् 
(ख) वि + हा + तुमुन्
(ग) वि + हा + क्त्वा 
(घ) वि + हा + ल्यप्
उत्तरः (i) (क) कर्तव्यम् (ii) (ख) फलिन: (iii) (ग) मार्जार +ङीप्
(iv) (घ) वि + हा + ल्यल्यप्

11. (i) तपस्विन् + ङीपू भजनं करोति ।
(क) तापसी
(ख) तपस्विनी
(ग) तपोवनवासी
(घ) तपोस्विनी।

(ii) रमणीया हि सृष्टिरेषा ।
(क) रंम् + तव्यत्
(ख) रम् + ल्यप्
(ग) रम् + अनीयर् 
(घ) रम् + शत्।

(iii) मम अनुजा लक्ष्मी अस्ति ।
(क) अनुज + चाप् 
(ख) अनुज + डाप्
(ग) अनुज + डीप 
(घ) अनुज + टाप् ।

(iv) माता सदैव पूजनीया भवति ।
(क) पूज् + क्त्वा
(ख) पूज् + तुमुन्
(ग) पूज् । अनीयर् 
(घ) पूज् + शानच् ।
उत्तरः (i) (ख) तपस्विनी (ii) (ग) रम् + अनीयर् (iii) (घ) अनुज + टाप् (iv)
(ग) पूज् + अनीयर् ।

12. (i) शीघ्र शीघं चल + शत जनाः प्रसन्नाः भवन्ति ।
(क) चलत्
(ख) चलतिम्
(ग) चलन्ती
(घ) चलन्तः।

(ii) अहं उत्तराणि ज्ञातुम् शक्नोमि ।
(क) ज्ञा + तव्यत्
(ख) ज्ञा + क्त्वा
(ग) ज्ञा +तुमुन्
(घ) ज्ञा + क्त ।

(iii) धार्मिकः जनाः गंगास्नानं कुर्वन्ति ।
(क) धर्म + ठक् 
(ख) धर्म + तल्
(ग) धर्म + तुमुन
(घ) धर्म + मतुप्।

(iv) सेवक + टाप् गुहकार्येषु निपुणा अस्ति ।
(क) सेवकः
(ख) सेविका
(ग) सेवाकर्मी
(घ) सेवार्थी।
उत्तर: (i) (घ) चलन्तः (ii) (ग) ज्ञा + तुमुन् (iii) (क) धर्म + ठक् (iv) (ख)
सेविका।

13. (i) विद्यावान् कीर्ति लभते ।
(क) विद्या + मतुप् 
(ख) विद्या + ठक्
(ग) विद्या + इन्
(घ) विद्या + तरप् ।

(ii) त्वया वृद्धः सेव + तव्यत् ।
(क) सेवितव्यः
(ख) सेवितव्यम्
(ग) सेवनीयम्
(घ) सेवितव्या।

(iii) मान् + इन् जनः कदापि न याचते ।
(क) सम्मानित:
(ख) मानी
(ग) मानित:
(घ) मान-सम्मानः ।

(iv) चटका तण्डुलान् भक्षयति ।
(क) चटक + डाप् 
(ख) चटक् +ङीप्
(ग) चटक + टाप्
(घ) चटक + चाप् ।
उत्तरः (i) (क) विद्या + मतुप् (ii) (क) सेवितव्यः (iii) (ख) मानी (iv) (ग)
चटक + टाप्

14. (i) विद्याधनं यत्नेन रक्ष + तव्यत् ।
(क) रक्षितव्यः
(ख) रक्षितव्यम्
(ग) रक्षणीयम्
(घ) रक्षणीयः

(ii) राज्ञा प्रजा यत्नेन पाल् + अनीयर् ।
(क) पाल्याः
(ख) पालितव्या
(ग) पालनीया
(घ) पालनीयम्।

(iii) विवेकी पण्डितः भवति ।
(क) विवेक + इन 
(ख) विवेक + डीप्
(ग) विवेक + ङीन् 
(घ) विवेक + ङीष् ।

(iv) कुमारी कन्या जनैः पूज्यते ।
(क) कुमार + ङीन् 
(ख) कुमार + ई
(ग) कुमार : ङीप् 
(घ) कुमार + ङीष् ।
उत्तरः (i) (ख) रक्षितव्यम् (ii) (ग) पालनीया (iii) (क) विवेक + इन् 
(iv) (ग) कुमार + ङीप

15. (i) अद्य मम साप्ताहिक अवकाशः अस्ति ।
(क) सप्ताह +ठक्
(ख) सप्ताह + मतुप्
(ग) सप्ताह + तमप् 
(घ) सप्ताह + त्व

(ii) आशा हि बलवती भवति ।
(क) बल + तल्
(ख) बल + अण्
(ग) बल + तस्
(घ) बल + मतुप्।

(iii) तेन नियमाः ज्ञा + तव्यत् ।
(क) ज्ञातव्याः
(ख) ज्ञातव्यः
(ग) ज्ञातव्यम्
(घ) ज्ञेयम् ।

(iv) आरम्भे भवति गुरु + ङीप खलानां मैत्री ।
(क) गुर्वी
(ख) गुरुः
(ग) गुर्वाणी
(घ) गुरुआइन ।
उत्तरः (i) (क) सप्ताह + ठक् (ii) (घ) बल + मतुप् (iii) (क) ज्ञातव्याः 
(iv) (क) गुर्वी

                                         ◆●
और नया पुराने

themoneytizer

inrdeal