JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

 Jharkhand Board Class 10  Sanskrit  Notes | अन्वयकार्यम्       

  JAC Board Solution For Class 10TH  Sanskrit  Chapter 5


◆ अधोलिखितश्लोकद्वयस्य अन्वयं प्रदत्तविकल्पेभ्यः चित्या पूग्यत-(नीचे
लिखे दोनों श्लोकों का अन्वय दिए गए विकल्पों में से चुनकर लिखें।)
1. (अ) अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम् ।
           अयोग्यः पुरुषः नास्ति, योजकस्तत्र दुर्लभः ।।
अन्वयः–अमन्त्रम् .........(i)........ नास्ति ........(ii)........ मूलम् नास्ति
.......(iii)........ पुरुषः नास्ति तत्र.......(iv)........ दुर्लभः ।
(अनौधषम्, योजकः, अक्षरम्, अयोग्य:)

(आ) विचित्रे खलु संसारे नास्ति किंचित् निरर्थकम् ।
        अश्वश्चेद् धावने वीरः भारस्य वहने खरः॥
अन्वयः–विचित्रे ...... (i)........ खलु किचित्.......(ii)....... नास्ति । अश्वः
चेत् ......(iii)....... वीर: तर्हि भारस्य वहने......(iv)... अस्ति ।
                             (निरर्थकम्, धावने, खरः, संसारे)
उत्तरः(अ) (i) अक्षरम् (ii) अनौषधम् (iii) अयोग्यः (iv) योजक: 

() (i) संसारे (ii) निरर्थकम् (iii) धावने (iv) खरः ।

2. (अ) रात्रौ जानुर्दिवा भानु कृशानु सन्ध्ययोर्द्वयोः ।
           इत्थं शीतं मया नीतं जानुभानुकृशानुभिः ।
अन्वयः–रात्रौ.......(i)........ दिवा .......(ii)........द्वयोः संध्ययोः
....(iii)........ इत्थं जानुभानुकृशानुभिः मया.......(iv)........ नीतम् ।
                           (शीतम्, कृशानु, भानु, जानु)

(आ) एकेन राजहंसेन या शोभा सरसो भवेत् ।
        न सा बकसहस्त्रेण परितस्तीरवासिना ॥
अन्वयः–सरस: या ..........(i)........ एकेन.......(ii)........ भवेत् सा शोभा
..........(iii)..........तीरवासिना.......(iv).......नं भवेत् ।
                         (बकसहस्त्रेण, शोभा, परितः, राजहंसेन)
उत्तरः(अ) (i) जानु (ii) भानु (iii) कृशानु (iv) शीतम् 

(आ) (i) शोभा (ii) राजहंसेन (iii) परितः (iv) बकसहस्त्रेण ।

3. (अ) वयोबलशरीराणि देशकालाशनानि च ।
           समीक्ष्य कुर्याद्व्यायाममन्यथा रोगमाप्नुयात् ॥
अन्वयः–वय:...........(i)........ शरीराणि देश.........(ii)....... अशनानि च
समीक्ष्य ........(iii).......... कुर्यात् अन्यथा..........(iv)...... आप्नुयात् ।
                                        (व्यायामः, काल, रोगम्, बल)

(आ) सेवितव्यो महावृक्षः फलच्छायासमन्वितः ।
        यदि दैवात् फलं नास्ति छाया केन निवार्यते।
अन्वयः―फलछायासमन्वितः ..........(i)........ सेवितव्यः
यदि.....(ii)...... फलंनास्ति ....(iii)..... केन......(iv)......।
                              (निवार्यते, महावृक्षः, छाया, दैवात्)
उत्तरः(अ) (i) बल (ii) काल (iii) व्यायामः (iv) रोगम् । 

() (i) महावृक्षः (ii) दैवात् (iii) छाया (iv) निवार्यते ।

4. (अ) श्रमक्लमपिपासोष्ण शीतादीनां सहिष्णुता।
           आरोग्यं चापि परमं व्यायामादुपजायते ॥
अन्वयः―परम............ (i)........ पिपासा उष्ण ........(ii)........ आरोग्य
........(iii).......... व्यायामात्.......(iv)........ ।
                      (उपजायते, चापि, शीतादीनां, सहिष्णुता, श्रमक्लम)

(आ) निमित्तमुद्दिश्य हि यः प्रकुप्यति ध्रुवं स तस्यापगमे प्रसीदति ।
        अकारणद्वेषि मनस्तु यस्य वै कथं जनस्तं परितोषयिष्यति ।
अन्वयः― य: निमित्तम् उद्देश्य प्रकुष्यति स: तस्य
(i)....... ध्रुवं.....(ii)....... यस्य मन: ......(iii)....... (अस्ति)जनः
तं कथं .......(iv)........।
                  (परितोषयिष्यति, प्रसीदति, अकारणद्वेषि, अपगमे)
उत्तरः(अ) (i) श्रमक्लम (ii) शीतादीनां, सहिष्णुता (iii) चापि (iv) उपजायते 

(आ) (i) अपगमे (ii) प्रसीदति (iii) अकारणद्वेषि (iv) परितोषयिष्यति ।

5. (अ) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
            नास्तयुद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥
अन्वयः― मनुष्याणा......... (i)....... महान् रिपुः ....(ii)...... । उद्यमसम:
........(iii)........ न अस्ति यं कृत्वा नरः न ......(iv)........ ।
                    (अवसीदत्ति, आलस्याम्, शरीरस्थः, बन्धुः)

(आ) शरीरायासजननं कर्म व्यायामसंज्ञितम्।
        तत्कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः ।
अन्वयः―शरीर-आयास (i)........ कर्म.......(ii)........ तत् कृत्वा
तु .....(iii)....... समन्ततः सुखं.....(iv)........।
                                 (विमृदुनीयात् जननं, संज्ञितम्, देह)
उत्तरः(अ) (i) शरीरस्थः (ii) आलस्यम् (ii) बन्धुः (iv) अवसीदति । 

(आ) (i) जननं (ii) संज्ञितम् (iii) देहं (iv) विमृद्नीयात् ।

6. (अ) सम्पत्तौ च विपत्तौ च महतामेकरूपता।
           उदये सविता रक्तो रक्तश्चास्तमये तथा ॥
अन्वयः―सम्पत्तौच .......(i)...... च महताम् ......(ii)........ यथा सविता
........(iii)....... रक्तः तथा अस्तमये ......(iv)........ (भवति)।
                                   (रक्तः, उदये, एकरूपता, विपत्तौ)

(आ) व्यायामः कुर्वतो नित्यं विरूद्धमपि भोजनम् ।
        विदग्धमविदग्धं वा निर्दोषं परिपपच्यते ॥
अन्वयः―नित्यं ........(i)....... कुर्वतः विरूद्धं.......(ii)....... अपि
              विदग्धं.......(iii)........ वा परिपच्यते।
                               (अविदग्धं, व्यायामः, भोजनम्, निर्दोष)
उत्तर:(अ) (i) विपतौ (ii) एकरूपता (iii) उदये (iv) रक्तः । 

(आ) (i) व्यायामः (ii) भोजनम् (ii) अविदग्धं (iv) निर्दोषं ।

7. (अ) एक एव खगो मानी वने वसति चातकः ।
           पिपासितो प्रियते वा याचते वा पुरन्दरम ॥
अन्वयः―एक एव .......(i)........ खगः चातकः .....(ii)........ वसति । (स:)
पिपासितो............(iii)........ पुरन्दरम् ......(iv)...... वा।
                                    (याचते, म्रियते, मानी, वने)

(आ) क्रोधो हि शत्रुः प्रथमो नराणाम् देहस्थितो देह विनाशाय ।
        यथास्थितः काष्ठगतो वह्निः स एवं वह्निः दहते शरीरम् ।।
अन्वयः―क्रोधो हि .........(i)........ प्रथमः शत्रु......(ii)........ देहस्थितः अस्ति
             यथा .......(iii)........ स्थितः वह्नि एव......(iv).......दहते ।
                               (शरीरम्, काष्ठगतः, नराणां, देहविनाशाय)
उत्तर:(अ) (i) मानी (ii) वने (iii) म्रियते (iv) याचते 

(आ) (i) नराणां (ii) देहविनाशाय (iii) काष्ठगतः (iv) शरीरम्।

8. (अ) मृगाः मृगैः संगमनुव्रजन्ति, गावश्च गोभिः तुरगास्तुरगैः ।
           मूर्खाश्च मूखैः सुधियः सुधीभिः समान-शील-व्यसनेषु सख्यम् ॥
अन्वयः― (i)........ मृगैः सह गावश्च ......(ii)....... तुरगाः तुरगैः
            सह ......(ii)....... मूखैः सह सुधियः सुधीमिः संगम् अनुव्रजन्ति ।
            समान-शील व्यसनेषु ......(iv)....... भवति ।
                                  (मूर्खाः, सख्यम्, मृगाः, गोभिः)

(आ) रात्रौ जानुर्दिवा भानुं कृशानुः संध्ययोर्द्वयोः ।
        इत्थं नीतं मया शीर्तं जानुभानुकृशानुभिः ॥
अन्वयः―रात्रौ (i)........ दिवा भानुः संध्ययोः द्वयोः.......(ii)........ इत्थं
              मया.......(iii)........ शीतं......(iv)........।
                            (नीतम्, जानुभानुकृशानुभिः, जानुः, कृशानुः)
उत्तर:(अ) (i) मृगाः (ii) गोभिः (iii) मूर्खाः (iv) संख्यम् । 

(आ) (i) जानुः (ii) कृशानुः (iii) जानुभानुकृशानुभिः (iv) नीतम् ।

9. (अ) न चास्ति सदृशं तेन किञ्चित्स्थौल्यापकर्षणम् ।
           न च व्यायामिनं भर्त्यमर्दयन्त्यरयो बलात् ॥
अन्वयः― तेनसदृशम् (i)........ किञ्चित् च ........(ii)....... । अरयः
.........(iii)....... मर्त्यम् बलात् न च ......(iv)....... ।
                      (अर्दयन्ति, स्थौल्यापकर्षणम्, नास्ति, व्यायामिन)

(आ) प्रायो दरिद्रशिशवः परम द्वारेषु दत्तकरपल्ल्वलीनदेहाः ।
        लम्जानिगूढवचसो बत भोक्तुकामा भोक्तामर्धनयनेन
विलोकयन्ति ॥
अन्वयः―बत प्रायः ........... (i)........ द्वारेषु......(ii)........ लज्जानिगूढ
वचसः .......(iii)........... दरिद्रशिशवः भोक्तारम् .....(iv)........
विलोकयन्ति ।
                (दत्तकरपल्लवलीनदेहाः, परमन्दिराणां, अर्धनयने, भोक्तुकामा)

उत्तरः(अ) (i) स्थौल्पकर्षणम् (ii) नास्ति (ii) व्यायामिनं (iv) अर्दयन्ति । 

(आ) (i) परमन्दिराणां (ii) दत्तकरपल्लवलीनदेहाः (iii) भोक्तुकामा (iv) अर्धननयनेन ।

10. (अ) गुणी गुणं वेत्ति न वेत्ति निर्गुणो, बली बलं वेत्ति न वेत्ति
निर्बलः।
             पिको वसन्तस्य गुणं न वायसः करी च सिंहस्य बलं न
मूषकः॥
अन्वयः―अन्वयः-गुणी ......... (i)....... वेत्ति, निर्गुणः न वेत्ति, ......(ii)........ बलं
वेत्तिनिर्बलः न वेत्ति .......(iii)........ वसन्तस्य गुणं (वेत्ति)वायसः न
वेत्ति ......(iv)....... च सिंहस्य बलं मूषक: न (वेत्ति) ।
                                                  (करी, पिकः, गुणं, बली)

(आ) अद्याशनं शिशुजनस्य बलेन जातं श्वो वा कथं भवितेति
विचिन्तयन्ती।
              इत्युश्रुपातमलिनी कृतगण्डदेशा नैच्छत् दरिद्रगृहिणी रजनी
विरामम् ।
अन्वयः―अद्य बलेन ...........(i)........ अशनं जातम् ........(ii)........... कथं
वा नु भविता इति .......(iii)........ अश्रुतपात मलिनी कृत गण्डदेशा
......(iv).......न ऐच्छत्।
                          (विचिन्तयन्ती, श्वः, दरिद्रगृहिणी, शिशुजनस्य)

उत्तर:(अ) (i) गुणं (ii) बली (iii) पिकः (iv) करौ । 

(आ) (i) शिशुजनस्य (ii) श्वः (iii) दरिद्रगृहिणी (iv) विचिन्तयन्ती।

                                                   ◆●

FLIPKART

  

और नया पुराने

themoneytizer

inrdeal