JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

 harkhand Board Class 10  Sanskrit  Notes |  प्रश्न निर्माणम्   

JAC Board Solution For Class 10TH  Sanskrit  Chapter 4


1. रेखांकितपदानि आधृत्य प्रश्ननिर्माण कुरुत ।
(i) (i) व्याघ्रं दृष्ट्वा धूर्तः श्रृगालः अवदत्।
(ii) प्राणेभ्योऽपि कः सुहृद।
(iii) तृणानाम् अग्निना सह विरोधो भवति।
(iv) न्यायाधीशः कः आसीत्।
उत्तरः (i) किं दृष्ट्वा धूर्तः श्रृगालः अवदत् कम् ?
(ii) प्राणेभ्योऽपि कः सुहृद ?
(iii) तृणानम् केन सह विरोधो भवति।
(iv) न्यायाधीशः कः आसीत्।

2. रेखांकित पदानि आधृत्य प्रश्न निर्माणं कुरुत ।
(i) भूकम्पविभीषिका विशेषण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती ।
(ii) विवशाः प्राणिनः आकाशे पिपीलिंका इव निहन्यन्ते?
(ii) एतादृशी भयावहघटना गढ़वात क्षेत्रे घटिता?
(iv) तदिदानी भूकम्पकारणं विचारणीयं तिष्ठति ।
उत्तरः(i) का विशेषण कच्छजनपदं ध्वंसावशेषेषु परिवर्तितवती ?
(ii) कीदृशाः प्राणिनः आकाशे पिपीलिका इव निहन्यन्ते ?
(iii) एतादृशी भयावह घटना कुत्र घटिता?
(iv) तदिदानी कि विचारणीयं तिष्ठति?

3. रेखांकित पदानि आधृत्य प्रश्न निर्माणं कुरुत । (रेखांकित पदों के आधार
पर प्रश्न निर्माण करें।
(i) शकटीयान कज्जलमलिन धूम मुञ्चति ।
(ii) पाषाणीसभ्यताया लतातरुग्ल्माः प्रस्तरतले पिष्टाः सन्ति ।
(iii) महानगरेषु वाहनानाम् अनन्ताः पङ्क्तयः धावन्ति ।
(iv) प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते ।
उत्तरः(i) शकटीयानं कीदृशं धूम मुञ्चति ?
(ii) पाषाणीसभ्यतायां के प्रस्तरतले पिष्टाः सन्ति ?
(iii) महानगरेषु वाहनाना कति पङक्तयः धावन्ति ?
(iv) कस्याः सन्निधौ वास्तविक सुखं विद्यते ?

4. रेखांकित पदानि आधृत्य प्रश्न निर्माणं कुरुत ।
(i) पृथिव्याः स्खलनात् महाकम्पन जायते ।
(ii) तदिदानी भुकम्पकारणं विचारणीय तिष्ठति ।
(iii) राजा मुनि प्रश्नत्रयम् अपृच्छत् ।
(iv) राजा शस्त्रहतस्य सहायताम् अकरोत् ।
उत्तरः(i) पृथिव्याः स्खलनात् कि जायते ?
(i) तदिदानी कि विचारण्य तिष्णति?
(iii) राजा मुनिं किम् अपृच्छत् ?
(iv) राजा कस्य सहायताम् अकरोत् ?

5. रेखांकित पदानि आधृत्य प्रश्न निर्माणं कुरुत । (रेखांकित पदों के आधार
पर प्रश्न निर्माण करें।)
(i) पतङ्गाः अम्बरपथम् आपेदिरे ।
(ii) चातक: बने वसति ।
(iii) अम्भोदाः वृष्टिभिः वसुधा आर्द्रयन्ति ।
(iv) राजहंसेन सरसः शोभा भवति ।
उत्तरः(i) के अम्बरपथम् आपेदिरे ?
(ii) चातकः कुत्र वसति?
(iii) अम्भोदाः वृष्टिभिः काममिः आर्द्रयन्ति ?
(iv) राजहंसेन कस्य शोभा भवति?

6. रेखांकित पदानि आधृत्य प्रश्न निर्माणं कुरुत–
(i) उभौ शवं चत्वटे स्थापितवन्तौ
(ii) उद्याने पक्षिणां कलरवं चेत: आस्ताम् ।
(iii) लवकुशौ बाल्मीके: शिप्यौ आस्ताम् ।
(iv) शरीरस्य आयासजननं कर्म व्यायामः कथ्यते ।
उत्तर:(i) उभौ शवं कुत्र स्थापितवन्तौ ?
(ii) उद्याने केषां कलरवंचेतः प्रसादयति ?
(iii) लवकुशौ कस्य शिष्यौ आस्ताम् ?
(iv) कस्य आयासजननं कर्म व्यायामः कथ्यते ?

7. रेखांकितपदानि आधृत्य प्रश्न निर्माणं कुरुत ।
(i) उद्याने द्वादश वृक्षाः सन्ति ।
(ii) चाणक्यः कं द्रष्टुम् इच्छति ।
(iii) तृणानाम् अग्निना सह विरोधः न भवति ।
(iv) मोहन: सोमवासरे विद्यालयं न गमिष्यति ।
उत्तर:(i) उद्याने कति वृक्षाः सन्ति।
(ii) चाणक्यः कं दुष्टुम इदछति।
(iii) तृणानाम् केन सह विरोधो भवति ।
(iv) मोहनः कदा विद्यालयं न गमिष्यति।

8. रेखांकित पदानि आधृत्य प्रश्न निर्माणं कुरुत ।
(i) इमान् तुषान् स्वर्णकारेभ्यो देहि ।
(ii) तया वृद्धदासी साभिप्रायम् आलोकिता।
(iii) तान् क्वथिते जले प्राक्षिपत् ।
(iv) सा कन्या अतिथिं स्नानाय प्रेरितवती।
उत्तर:(i) कान् तुषान् स्वर्णकारेभ्यो देहि ?
(ii) कया वृद्धदासी साभिप्रायम् आलोकिता?
(iii) तान् कीदृशे जले प्राक्षिपत् ?
(iv) सा कन्या कं स्नानाय प्रेरितवती?

9. रेखांकित पदानि आधृत्य प्रश्न निर्माणं कुरुत ।
(i) भृत्यः स्वामिनि रोदिति रोदिति ।
(ii) शिशवः अर्द्धनयनेन विलोकयन्ति ।
(iii) माता अक्रन्दतः बालकान् प्रतिकरोति ।
(iv) चौरः कर्पटम् क्षित्प्वा निर्गतः।
उत्तर:(i) भृत्यः कस्मिन् रोदिति रोदिति ?
(ii) क अर्द्धनयनेन विलोकयन्ति ?
(iii) माता अक्रन्दतः कान् प्रतिकरोति ?
(iv) चौरः कर्पटम क्षित्प्वा निर्गतः?

10. रेखांकितपदानि आधृत्य प्रश्न निर्माणं कुरुत ।
(i) व्यायाम कुर्वतः विरुद्धं भोजनम् अपि परिपच्यते
(ii) तत्र राजसिंह नाम राजपुत्रः वसति स्म ।
(iii) क्रोधः नरानां प्रथमः शत्रुः अस्ति ।
(iv) विवशाः प्राणिनः आकाशे पिपीलिकाः इव: निहन्यन्ते ।
उत्तरः(i) व्यायाम कुर्वतः किम् अपि परिपच्यते ?
(ii) तत्र राजसिंह: नाम कः वसति स्म?
(iii) कः नराणा प्रथमः शत्रुः अस्ति?
(iv) कीदृशाः प्राणिनः आकाशे पिपीलिकाः इव निहन्यन्ते?

11. रेखांकितपदानि आधृत्य प्रश्न निर्माणं कुरुत ।
(i) जलदंः नानानदनराशतानि पूरयित्रा रिक्तोऽस्ति ।
(ii) चातक: वन वसति ।
(iii) चौरस्य पादध्वनिना अतिथिः प्रबुद्धः ।
(iv) उभौ शवं चत्वरे स्थापितवन्तौ।
उत्तर:(i) जलदः कानि पूरयित्वा रिक्तोऽस्ति?
(ii) चातकः कुत्र वसन्ति कुत्र ?
(iii) चौरस्य पादध्वनिना अतिथि: प्रवुद्धः?
(iv) उभौ शवं कुत्र स्थपितन्तौ ।

12. रेखांकित पदानि आधृत्य प्रश्न निर्माणं कुरुत ।
(i) तया वृद्धदासी साभिप्रायम् आलोकिता।
(ii) तान् तण्डुलान् क्वथिते जले प्राक्षिपत् ।
(iii) त्वं मानुषात् विभेषि ।
(iv) पुरा त्वया मह्यां व्याघ्रत्रयं दत्तम् ।
उत्तरः(i) तया का साभिप्रायम् आलोकिता?
(ii) तान् तण्डुलान् कीदृशे जले प्राक्षिमत् ?
(iii) त्वं कस्मात् विभेषि?
(iv) पुरा त्वया कस्मै व्याघ्रत्रयं दत्तम् ?

13. रेखांकितपदानि आधृत्य प्रश्न निर्माणं कुरुत ।
(i) पुत्रं द्रष्टुं सः प्रस्थितः ।
(ii) करुणापरो गृही तस्म आश्रयं प्रायच्छत् ।
(iii) सः भारवेदनया क्रन्दति स्म ।
(iv) शिशुजनस्य अद्य अशनं जातम् ।
उत्तर:(i) कं द्रष्टुं सः प्रस्थितः?
(ii) करुणापरो गृही कस्मै आश्रयं प्रायच्छत् ?
(iii) सः कया क्रन्दति स्म?
(iv) शिशुजनस्य अद्य किं जातम् ?

14. रेखांकितपदानि आधृत्य प्रश्न निर्माणं कुरुत ।
(i) मालाकारः तोयैः तरोः पुष्टिं करोति ।
(ii) भृङ्गाः रसालमुकुलानि समाश्रयन्ते ।
(iii) चातक: वने वसति ।
(iv) अम्भोदा: वृष्टिभिः वसुधां आर्द्रयन्ति ।
उत्तर:(i) मालाकारः कैः तरोः पुष्टिं करोति ?
(ii) भृङ्गाः कानि समाश्रयन्ते?
(iii) चातक: कत्र वसति?
(iv) अम्भोदा: वृष्टिभिः कां आर्द्रयत्ति ?

15. रेखांकित पदानि आधृत्य प्रश्न निर्माणं कुरुत ।
(i) पाषाणीसभ्यतायां लतातरु गल्माः प्रस्तरतल पिष्टाः सन्ति ।
(ii) अरयः व्यायामिनं न अर्दयन्ति ।
(iii) आत्महितैषिभिः सर्वदा व्यायामः कर्तव्यः ।
(iv) बुद्धिमती चपेटया पुत्रौ प्रहितवती ।
उत्तरः(i) पाषाणी सभ्यतायां का प्रस्तरतले पिष्टाः सन्ति ?
(ii) अरयः कं न अर्दयन्ति?
(iii) कैः सर्वदा व्यायामः कर्तव्यः?
(iv) बुद्धिमति कया पुत्रो प्रहितवती?

16. रेखांकित पदानि आधृत्य प्रश्न निर्माणं कुरुत ।
(i) आत्महितैषिभिः सर्वदा व्यायाम कर्त्तव्यः?
(ii) गात्राणां सुविभक्ता व्यायमेन संभवति ?
(iii) त्वं मानूषात् विभेषि ।
(iv) फलच्छायासमन्वितः वृक्षः सेवितव्यः ।
उत्तरः(i) कैः सर्वदा व्यायामः कर्त्तव्यः?
(ii) केषां सुविभक्ता व्यायामन संभवति ?
(iii) त्वं कस्मात् विभेषि?
(iv) कीदृशः वृक्षः सेवितव्यः?

17. रेखांकित पदानि आधृत्य प्रश्न निर्माणं कुरुत ।
(i) प्रकृत्याः सन्निधौ वास्तविक सुखं विद्यते ।
(ii) इमान् तुषान् स्वर्णकारेभ्यो देहि ।
(iii) साकन्या अतिथि स्नानाय प्रेरितवती ।
(iv) व्याघ्रं दृष्ट्वा धूर्तः शृंगालः अवदत् ।
उत्तर:(i) कस्याः सन्निधौ वास्तविक सुखं विद्यते ?
(ii) इमान् तुषान् केभ्यो देहि ?
(iii) सांकन्या अतिथिं किमर्थं प्रेरितवती?
(iv) व्याघ्र दृष्ट्वा कीदृशः शृंगालः अवदत् ?

                                              ◆●
और नया पुराने

themoneytizer

inrdeal