JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

   Jharkhand Board Class 10  Sanskrit  Notes |  भावबोधनम् (बहुविकल्पात्मक)                         

JAC Board Solution For Class 10TH  Sanskrit  Chapter 6


◆ अधोलिखितकथनानां समुचितं भावं प्रदत्त विकल्पेभ्यः चित्वा लिखत―
(निम्नलिखित कथनों का भाव दिए गए विकल्पों में से चुनकर लिखें।)
                                                                                1×4=4
1. (क) किं गृहिणः प्रियहिताय दारगुणाः ।
(i) प्रियतमा भार्या। 
(ii) भार्या गुणवती भवेत् ।
(ii) दारामितव्ययी भवेत् ।

(ख) दुर्वहमत्र जीवितं जातं प्रकृतिरेव शरणम् ।
(i) प्रकृतिः सुखदा अस्ति। 
(ii) जीवन यथार्थम् ।
(iii) संकटापन्नं जीवनम् ।

(ग) सेवितव्यो महावृक्षः फलच्छायासमन्वितः ।
(i) वृक्षाः कर्त्तनीया।
(ii) वृक्षाः फलच्छायां ददाति ।
(iii) वृक्षाः रोपणीयाः।

(घ) समीक्ष्य कुर्याद् व्यायामः अन्यथा रोगमाप्नुयात् ।
(i) स्वास्थ्यः एव धनम्। 
(ii) व्यायामः लाभप्रदः ।
(iii) व्यायामः हानिकारकः ।
उत्तरः (क) (ii) भार्या गुणवती भवेत् ।
(ख) (i) प्रकृतिः सुखदा अस्ति ।
(ग) (ii) वृक्षाः फलच्छायां ददाति ।
(घ)(i) स्वास्थ्यः एव धनम् ।

2. (क) व्याधयो नोपसर्पन्ति वैनतेयमिवोरगाः ।
(i) व्यायामात् पराक्रमः जायते ।
(ii) यत्र रोगः तत्रौषधिः ।
(iii) वैन्तेयः उरगान् भक्षयति ।

(ख) न सा बकसहस्त्रेण परितस्तीरवासिना ।
(i) बहुभिः मूखैः शोभा न भवति ।
(ii) एकेन गुणिना सत्वेन शोभा भवति ।
(iii) वंचितः कलंकित: भवति ।

(ग) रिक्तोऽसि यज्जलद! सैव तवोत्त्मा श्रीः ।
(i) क्षयमायाति संचयात् ।
(ii) भोगः स्वार्थपरकः ।
(iii) दानात् जीवनस्य सार्थकता।

(घ) राजासनं खल्वेतत् न युक्तमध्यासितुम् ।
(i) शिष्टाचारः।
(ii) बालसुलभचापल्यम् ।
(iii) प्रगल्भः नोचितः।
उत्तरः(क) (i) व्यायामात् पराक्रमः जायते ।
(ख) (ii) एकेन गुणिना सत्वेन शोभा भवति ।
(ग) (iii) दानात् जीवनस्य सार्थकता ।
(घ)(i) शिष्टाचारः।

3. (क) उदीरतोऽर्थः पशुना अपि गृह्यते हयाश्च नागाश्च वहन्ति बोधिता।
(i) पशुना अपि उदीरितः अर्थः गृह्यते
(ii) विद्वज्जनाः भाव संकेतमात्रेण एवं गृह्णाति ।
(iii) बोधिताः हयाः नागा: च भारं वहन्ति ।

(ख) उदये सविता रक्तो रक्तश्चास्तमये तथा ।
(i) उदयकाले सूर्यः रक्तिमः भवति
(ii) अस्ताचलागामी सूर्यः रक्तिमः भवति ।
(iii) महापुरुषस्य स्वभावः न परिवर्तति ।

(ग) कः इदं दुष्करं कुर्यादिदानीं शिविना विना ।
(i) सपत्तेः रक्षा कठिनं भवति ।
(ii) मंत्रिणः योग्यता।
(iii) अर्थलोभः दुर्गुणः अस्ति।

(घ) धारासारानपि विकिरता विश्वतो वारिदेन ।
(i) लघुता हि प्रभुता अस्ति ।
(ii) अल्पमेव हि सिद्धयन्ति कार्याणि ।
(ii) वर्षा प्राली जलं वृक्ष पोषणं दातुं न शक्नोति ।
उत्तर:(क) (ii) पिज्जना: भाव संकेतमात्रेण एवं गृणाति ।
(ख) (iii) महापुरुषस्य स्वभावः न परिवर्तति ।
(ग) (ii) मंत्रिण: योग्यता।
(घ) (i) लघुता हि प्रभुता अस्ति ।

4. (क) स च शीते वसन्ते च व्यायामः पथ्यतमः स्मृतः
(i) शीते वसन्ते च व्यायामः न कर्तव्यः।
(ii) शीते वसन्ते च व्यायाम: विशेष: लाभप्रदः ।
(iii) ग्रीष्मे व्यायामः कदापि न कर्तव्यः ।

(ख) वयोरूपगुणैीनमपि कुर्यात्सुदर्शनम् ।
(i) सर्वैः सुदर्शनं रोचते।
(ii) व्यायामः गुणैः हीनम् अपि सुदर्शनं करोति ।
(iii) व्यायामः हीनतां दूरीकरोति ।

(ग) नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ।
(i) परिश्रमिणः कदापि दुःखी न भवति ।
(ii) आलस्यं विहाय कार्यं कुरु ।
(iii) उद्यमः परमं मित्रम् ।

(घ) राजा मुनेः उत्तरप्रदानपद्धत्या प्रमुदितः भूत्वा स्वनगरं गतः ।
(i) मुनि ज्ञानी आसीत् ।
(ii) राजा प्रमुदितः अभवत् ।
(iii) राज्ञः जिज्ञासा मुनिना पूरिता ।
उत्तर:(क)(ii) शीते वसन्ते च व्यायामः विशेष: लाभप्रदः ।
(ख) (ii) व्यायामः गुणैः हीनम् अपि सुदर्शनं करोति ।
(ग) (ii) आलस्यं विहाय कार्य कुरु ।
(घ) (iii) राज्ञ. जिज्ञासा मुनिना पूरिता ।

5. (क) कश्चन् निर्धनो जनः परिश्रम्य वित्तमुपार्जितवान् ।
(i) परिश्रमेण निर्धनः धनवान जायते ।
(ii) वित्तेन सुखं लभ्यते ।
(iii) निर्धनस्य जीवनं वृथा ।

(ख) कः इदं दुष्करं कुर्यादिदानी शिविना विना ।
(i) शिविना सह चन्दन दासस्य साम्यम् ।
(ii) शिवि नाम राजा परोपकारी आसीत् ।
(iii) अमात्यस्य रक्षा करणीया ।

(ग) मुनिस्तु राजानां प्रति न ध्यात्वा स्वकार्यमेवाकरोत् ।
(i) मुनिः राजानं ध्यात्वा कार्यम्, आरभत् ।
(ii) मुनिः राज्ञः कार्य ध्यानेन करीति स्म ।
(iii) मुनिः स्वकर्मणि एवसंलग्नः अभूत् ।

(घ) भुजनंगरं तु मृत्तिकाक्रीडनकम् इव खण्ड खण्डं जातम् ।
(i) भुजनगरं मृत्तिकाक्रीडनकम् इव अस्ति ।
(ii) भुजनगरं मृत्तिकाक्रीडनकम् इव खण्डशोजातम् ।
(iii) भुजनगरे बालकाः मृत्तिका क्रीडकैः क्रीडन्ति ।
उत्तर:(क) (i) परिश्रमेण निर्धनः धनवान जायते ।
(ख) (ii) शिवि नाम राजा परोपकारी आसीत् ।
(ग) (iii) मुनिः स्वकर्मणि एवसंलग्नः अभूत् ।
(घ) (ii) भुजनगरं मृत्तिकाक्रीडनकम् इव खण्डशोजातम् ।

6. (क) कान्तारे मे स्यात् संचरणम् ।
(i) वने वन्यपशवः संचरन्ति ।
(ii) कानने विचरणम् मनोहरम् अस्ति ।
(iii) अरण्ये अनेकाः विटपाः भवन्ति ।

(ख) शक्तिकुमारः तां कन्यां विधिवटुपयम्य नीतवान् ।
(i) शक्तिकुमारः विवाहम् अकरोत् ।
(ii) गुणवती कन्या एवं करणीया ।
(iii) पण्डितः विवाहः कारयति इति ।

(ग) आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
(i) मनुष्याणां परमं मित्रम् आलस्यम् ।
(ii) आलस्यं शरीरे वसति ।
(iii) आलसी विनश्यति ।

(घ) गुणमहतामपि लालनीय एव ।
(i) शिशवः वात्सल्य प्रेमः इच्छन्ति ।
(ii) महात्मानः गुणिनः भवन्ति ।
(iii) पिता पुत्रौ लालयति ।
उत्तरः(क) (ii) कानने विचरणम् मनोहरम् अस्ति ।
(ख) (ii) शक्ति कुमारः विवाहम् अकरोत।
(ग) (iii) आलसी विनश्यति ।
(घ) (i) शिशवः वात्सल्य प्रेम: इच्छन्ति ।

7. (क) अपूर्व खलु नामधेयम् ।
(i) इदं नाम अभूतपूर्वम् अस्ति ।
(ii) लव कुशौ अज्ञातौ स्तः ।
(iii) विदूषक: जिज्ञासां शामयति ।

(ख) स्थिरीभवति मासं च व्यायामाभिरतस्य च ।
(i) व्यायामः अवश्यमेव करणीयः ।
(ii) व्यायामेन मांसं सुदृढं भवति।
(iii) व्यायामः हानिप्रदः अस्ति।

(ग) विश्वास्थधैकमानीय कथं यासि वदाधुना ।
(i) वचनबद्धता मानवीयगुणः । 
(ii) विश्वास फलदायकम् ।
(iii) कमपि निराशा न कर्तव्या।

(घ) पिपासितो म्रियते वा याचते वा पुरन्दरम् । .
(i) चातक: पुरन्दरम् याचते ।
(ii) चातक: पिपासितः म्रियते ।
(iii) दृढ़वती नियमम् आचरति ।
उत्तर:(क) (i) इदं नाम अभूतपूर्वम् अस्ति ।
(ख) (ii) व्यायामेन मांसं सुदृढं भवति ।
(ग) (i) वचनबद्धता मानवीयगुणः ।
(घ) (ii) दृढ़वती नियमम् आचरति।

8. (क) समानशील व्यसनेषु सख्यम् ।
(i) स्ववर्गे परमा प्रीतिः। 
(ii) अस्माभिः सदाचारी भवेत् ।
(iii) जीवने सख्यम् आवश्यकम् ।

(ख) विचित्रे संसारे नास्ति किंचित् निरर्थकम् ।
(i) संसारे अनुपयोगी एव प्राणी निवसति ।
(ii) संसारः विचित्रः अस्ति ।
(iii) प्राणिनः मूल्यवान् सन्ति ।

(ग) शरीररायासजननं कर्म व्यायामसंज्ञितम् ।
(i) व्यायामः कदापि न कर्तव्यः ।
(ii) शरीरेण स्वलाभाय कृतं प्रयलम् व्यायामम् इति आख्यातम् ।
(iii) व्यायामः निशायां कर्तव्यः ।

(घ) नैच्छद् दरिद्रगृहिणी रजनीविरामम् ।
(i) रजनी सुखदा अस्ति।
(ii) दारिद्रये सर्व शून्यम् ।
(iii) गृहिणी दरिद्रा आसीत् ।
उत्तरः (क)(i) स्ववर्गे परमा प्रीतिः ।
(ख) (iii) प्राणिनः मूल्यवान् सन्ति ।
(ग) (ii) शरीरेण स्वलाभाय कृतं प्रयलम् व्यायामम् इति आख्यातम् ।
(घ) (ii) दारिद्रये सर्वं शून्यम् ।

                                                  ■■■
और नया पुराने

themoneytizer

inrdeal