JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

  Jharkhand Board Class 10  Sanskrit  Notes |  अव्यय प्रयोगाः (बहुविकल्पात्मकं)                            

  JAC Board Solution For Class 10TH  Sanskrit  Chapter 6


जो शब्द तीनों लिंगों में सभी विभक्तियों एवं सभी वचनों में एक समान रहते
हैं तथा जिनमें कोई परिवर्तन नहीं होता, वे शब्द अव्यय कहलाते हैं।
यथा–नूनम्, इतस्ततः, कुतः, कदा आदि ।

           स्मरणीय अव्यय पद और उनके अर्थ:

यथा-तथा ― जैसा-तैसा                 बहिः ―बाहर
विना―बिना,                                यावत् ― जबतक
सहसा ― बिना सोचे, एकाएक         तावत् ― तबतक
श्व: ― आने वाला कल                    ह्य ―बीता हुआ कल
अधुना ―अब, अभी, कल,              कदापि ― कभी भी
शनैः ―धीरे                                  उच्चैः ―जोर से        
कुत्र―कहाँ                                   यत् ― कि
इतस्ततः― इधर–उधर                   यत्-तत् ― जो-सी
अन्न-तत्र ― यहाँ-वहाँ                     यत्र-तत्र ― जहाँ-तहाँ
यदा-कदा ―कभी-कभी                  नूनम् ― अवश्य, निश्चय ही
सम्प्रति ― अब, हाल ही में              कुतः ― कहाँ से, किधर से
वृथा–व्यर्थ                                   किमर्थम् ― क्यों, किसलिए,
कदा ―कब                                  मा–नहीं, मत
अपि –भी                                    इव – की तरह
पूरा―पहले                                   एव ―ही

◆ अधोलिखितेषु वाक्येषु रिक्तस्थानानि मंजूषायां प्रदत्तैः उचितैः अव्ययपदैः
पूरयित्वा लिखत । (निम्नलिखित वाक्यों में रिक्त स्थानों को दिए गए अव्यय
पदों से पूरा करें।)                                                      1×4=4
1. (i) एकाकी एव वने...............गच्छेत्
(ii) अहम्.............देहलनगरम् अगच्छत् ।
(iii) सः...............ग्रामात् प्रत्यावर्तत् ।
(iv) धनं........... जीवनं व्यर्थ भवति ।
मंजूषा―(शीघ्रम्, विना, मा, अपि)
उत्तर: (i) मा      (ii) अपि    (iii) शीघ्रम्  (iv) विना।

2. (i)......... राजा तथा प्रजा।
(ii) ...........मगधदेशे अशोकः सम्राट् आसीत् ।
(iii) मृगाः वने ..........धावन्ति ।
(iv) सः मूर्खः ...........आचरति ।
मंजूषा–(इतस्ततः, इव, पुरा, यथा)
उत्तर: (i) यथा  (ii) पुरा   (iii) इतस्ततः (iv) इव।

3. (i) कक्षायां छात्रा: .........पठन्ति ।
(ii) कच्छपः ...........चलति ।
(iii) ...........दुष्टानां जीवनम् ।
(iv) त्वम् ............बन्धुः असि।
मंजूषा–(वृथा, उच्चैः, एव, शनैः-शनैः)
उत्तरः (i) उच्चैः (ii) शनैः-शनैः (iii) वृथा (iv) एव ।

4. (i) ........दुष्यन्तः नाम नृपः आसीत् ।
(ii) ..........रविवासरः अवकाशकालः आसीत् ।
(iii) .........रोगः तत्रोषधिः।
(iv) .........मार्गे तिस्त्रः नार्यः .........विलपन्ति?
मंजूषा–(यत्र, पूरा, ह्यः किमर्थम्)
उत्तरः (i) पुरा (ii) ह्यः (iii) यत्र (iv) किमर्थम् ।

5. (i) माता........ महानसे ओदनं पचति ।
(ii) ग्रामात् ...........एकं सुन्दरम् उद्यानम्।
(iii) सः ............गन्तुम् इच्छति?
(iv) अस्य याचा वृथा .......... अस्तु।
मंजूषा―(बहिः, अधुना, मा, कुत्र)
उत्तरः (i) अधुना     (ii) बहिः     (iii) कुत्र   (iv) मा ।

6. (i) ..........अहं समाचारान् शृणोमि ।
(ii) यावत् मेदिनी........ रामयणी कथा।
(iii) भित्तिपटे किचिदपि......... लिख ।
(iv) आश्रमे त्रयः ........ मुनयः वसन्ति स्म ।
मंजूषा―(तावत्, सम्प्रति, एव, मा)
उत्तरः (i) सम्प्रति    (ii) तावत्   (iii) मा    (iv) एव ।

7. (i) ..........वृष्टिः भविष्यति तदा अन्नमपि भविष्यति ।
(ii) आकाशे ............मेघाः सन्ति ।
(iii) ..............गुरुवासरः भविष्यति ।
(iv) ...........कालं मा यापय।
मंजूषा―(श्वः, वृथा, यदा, यत्र-तत्र)
उत्तरः (i) यदा      (ii) यत्र-तत्र     (iii) श्वः     (iv) वृथा।

8. (i) ............विदधीत न क्रियाम् ।
(ii) नरः अनिच्छन् ........पापम् आवरति ।
(iii) मयूरम् ............प्रकृत्याः शोभा अपूर्णा ।
(iv) प्रायः वृद्धाः जना ..........चलन्ति ।
मंजूषा―(अपि, सहसा, मन्द-मन्दं, विना)
उत्तर: (i) सहसा     (ii) अपि   (iii) विना  (iv) मन्द-मन्दं ।

9. (i) उद्यमी....... सर्व प्राप्नोति । 
(ii) ईश्वरः ........ व्यापकः अस्ति।
(iii) ..........धूमः तत्र अग्निः।     
(iv) ........... इदं चित्रं पश्य।
मंजूषा―(यत्र, सर्वत्र, एव, पुनः।)
उत्तरः (i) एव     (ii) सर्वत्र      (iii) यत्र      (iv) पुनः।

10. (i) ...........सत्यम् आचर।
(ii) सः रात्रौ ...........एव आगमिष्यति ।
(iii) .......विचार्य राजा अभाषत् ।
(iv) ग्रीष्मतौं पृथ्वी अग्निः ..........तपति।
मंजूषा―(नूनम्, सदा, इव, इति)
उत्तर: (i) सदा    (ii) नूनम्     (iii) इति     (iv) इव।

11. (i) नदीनां शोभा जलेन ..........भवति ।
(ii) त्वम् ...........मया सह पाटलिपुत्रं चल ।
(iii) स: निशायां ...........स्वपिति?
(iv) ............वसन्तस्य सुषमा अनुपमा अस्ति ।
मंजूषा–(सम्प्रति, एव, कदा, अपि)
उत्तरः (i) एव   (ii) अपि   (iii) कदा   (iv) सम्प्रति ।

12. (i) मार्ग .........वृक्षाः शोभन्ते।
(ii) तमसि .............मा गन्तव्यम् ।
(iii) ते अत्र ...........तिष्ठन्ति?
(iv) ....... मम माता अनुमति नं दास्यति ।
मंजूषा–(कथम्, परितः, कदापि, बहिः)
उत्तरः (i) परितः   (ii) बहिः    (iii) कथम्    (iv) कदापि।

13. (i) सः....... पुस्तकालयं गमिष्यति ।
(ii) अहम् कक्षायां ....... न वदामि ।
(iii) ........एक: खगः अपतत् ।
(iv) गृहात् ........रात्रौ मा गच्छ।
मंजूषा–(उच्चैः बहिः अकस्मात्, श्वः)
उत्तरः (i) श्वः   (ii) उच्चैः    (iii) अकस्मात्   (iv) बहिः ।

14. (i) वृक्षेषु वानराः ..........कूर्दन्ति ।
(ii) ग्राम .............एका नदी प्रवहति ।
(iii) ..........पाठशाला अस्ति।
(iv) त्वं.......... निवससि?
मंजूषा–(कुत्र, निकषा, इतस्ततः, तत्र)
उत्तरः (i) इतस्ततः   (ii) निकषा    (iii) तत्र    (iv) कुत्र।

15. (i) त्वं ........ आगच्छसि?
(ii) वयं......... संस्कृतं पठामः।
(iii) ......... असत्यं न वदेत् ।
(iv) सः ..........चौरः अस्ति ।
मंजूषा–(सम्प्रति, नूनम्, कुतः, कदापि)
उत्तर:(i) कुतः  (ii) सम्प्रति  (iii) कदापि  (iv) नूनम्।

                                         ◆●

  FLIPKART

और नया पुराने

themoneytizer

inrdeal