JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

    Jharkhand Board Class 10  Sanskrit  Notes |  वाक्य संशोधनम्                                                     

JAC Board Solution For Class 10TH  Sanskrit  Chapter 7


◆ अधोलिखितेषु वाक्येषु रेखाकितपदम् अशुद्धम् अस्ति। अशुद्धपदं संशोध्य
लिखत । (निम्नलिखित वाक्यों में रेखांकित पद अशुद्ध है। अशुद्ध पद को
संशोधित कर लिखें।)                                               1×4=4
1. (i) वयं सर्वे उद्यानं गच्छन्ति । 
(ii) भवान् पुस्तकानि पठन्ति ।
(iii) उद्याने अनेकाःपुष्पाणि सन्ति
(iv) मोहनः रामस्य सह गच्छति ।
उत्तरः (i) गच्छामः   (ii) पठति  (iii) अनेकानि  (iv) रामेण

2. (i) भवान् कुत्र गच्छन्ति ? 
(ii) वृक्षात् पीतम् पत्राणि पतन्ति ।
(iii) वयं प्रतिदन ईस्वरं नावः।
(iv) वने व्याघ्रः वनपशवः हन्ति ।
उत्तरः (i) भवन्तः   (ii) नितापी   (iii) नमामः  (iv) वनपशून्

3. (i) अयं पुस्तकं मम नास्ति । 
(ii) त्वं अधुना कुत्र गच्छति ।
(iii) ममोद्याने बहवः पुष्पाणि सन्ति ।
(iv) अहं तु त्वं सह एव चलामि ।
उत्तरः (i) इयं    (ii) गच्छसि    (iii) बहवानि    (iv) त्वया।

4. (i) राजा भिक्षकम् अन्नं ददाति ।
(ii) अयं कन्या चित्रं रचयति ।
(iii) वृक्षात् पत्रं पतन्ति ।
(iv) सम्प्रति वयं संस्कृतं पठन्ति ।
उत्तरः (i) भिक्षुकाय    (ii) इयं     (iii) पत्राणि    (iv) ते

5. (i) अयं बालिका पुष्पाणि त्रोटयति ।
(ii) मम चत्वारि मित्राः सन्ति ।
(iii) तस्य मिष्टान्नम् अतीव रोचते।
(iv) हिमालयेन गंगा निस्सरति ।
उत्तरः (i) इयं   (ii) मित्राणि   (iii) तस्मै   (iv) हिमालयात्

6. (i) विद्वान् सर्वत्र पूज्यन्ते 
(ii) तस्य माता ओदनं पचसि ।
(iii) अहं श्वः चलचित्रम् अपश्यम् ।
(iv) धनस्य विना जीवनं व्यर्थ भवति ।
उत्तरः (i) पूजयते   (ii) पचति   (iii) ह्यः   (iv) धनं

7. (i) ह्यः विद्यालये अवकाशः भविष्यति ।
(ii) रात्रे सूर्यः न दृश्यते ।
(iii) वयं फलानि खादन्ति ।
(iv) तत्र एकः सरः अस्ति ।
उत्तरः (i) श्व:  (ii) रात्रौ   (iii) खादामः  (iv) एकः

8. (i) इमे बालिकाः अस्मिन्नेव विद्यालये पठन्ति ।
(ii) द्वौ छात्रौ कुत्र पठन्ति ?
(iii) साः बालः सात् न विभेति ।
(iv) अयं सर: सुन्दरम् अस्ति ।
उत्तर: (i) इमाः (ii) पठतः (iii) सः (iv) इदं ।

9. (i) मम गृहे दशानि पुस्तकानि सन्ति ।
(ii) एतत् छात्रः परिश्रमी अस्ति ।
(iii) त्वम् लेखं लिखत् ।
(iv) वृक्षः परोपकाराय फलन्ति ।
उत्तरः (i) दश (ii) एषः (iii) लिख (iv) वृक्षाः ।

10. (i) तत्र मेलके. वयं बहून जनाः अपश्यम् ।
(ii) अत्र अनेकाः बालकाः क्रीडायां मग्नाः सन्ति ।
(iii) अहम् एकस्य छायायुक्तवृक्षस्य अधस्तात आसीत् ।
(iv) सः ह्यः वाराणसी गमिष्यति ।
उत्तरः (i) जनान् (ii) अनेके (iii) आसम् (iv) श्वः ।

11. (i) त्रयः बालकाः पठति । 
(ii) चत्वारः वेदाः अस्ति ।
(iii) विद्वान् सर्वत्र पूजयन्ते । 
(iv) वयम् भारतवर्षे निवसामि ।
उत्तरः (i) पठन्ति (ii) सन्ति (iii) पूज्यते (iv) निवसामः ।

12. (i) वयं नित्यं गुरुजनानां चरणं स्पृशन्ति ।
(ii) ह्यः रविवासरः भविष्यति ।
(iii) छात्रा: आचार्याय नमन्ति ।
(iv) मनम् चजलम् भवति ।
उत्तरः (i) स्पृशाम्: (i) श्वः (iii) आचार्यम् (iv) मनः

13. (i) भवान् किं पठसि?
(ii) वृक्षात् फलाः पतन्ति ।
(iii) बालकाः स्वपाठं स्मरति । 
(iv) तौ उद्यानं भ्रमतः ।
उत्तरः (i) पठति (ii) फलानि (iii) स्मरन्ति (iv) उद्याने ।

14. (i) मम गृहः सुन्दरम् अस्ति ।
(ii) गृहे दश जनाः वसति ।
(iii) वयं स्वगृहे सुखेन वसथः ।
(iv) एषु गृहे एकम् उद्यानमपि अस्ति ।
उत्तरः (i) गृहम् (ii) वसन्ति (iii) वसामः (iv) अस्मिन्

15. (i) आवां प्रतिदिनं भ्रमणाय उद्यानं गच्छन्ति ।
(ii) तत्र अनेकाः जनाः व्यायाम कुर्वन्ति ।
(iii) मम मित्रः प्रतिदिनं रुग्णान् परिचरति ।
(iv) वयं सर्वे भारतीयान् स्मः ।
उत्तरः (i) गच्छते: (ii) अनेके (iii) मित्रम् (iv) भारतीयाः।

16. (i) सः बालिका फलं खादति । 
(ii) ते गृहं गच्छति ।
(iii) रामः ह्यः विद्यालयम् अगच्छन्। 
(iv) वयं प्रतिदिनं रात्रौ पाठामि।
उत्तरः (i) सः (ii) सः (iii) आगच्छत् (iv) पठामः ।

17. (i) त्वम् किं करोति ?
(ii) त्वया सह के गच्छति?
(ii) किं सा श्वः आगच्छत? 
(iv) किं त्वम् अपि खादिष्यति ।
उत्तरः (i) करोषि (ii) गच्छन्ति (iii) आगमिष्यति (iv) सः ।

18. (i) एकदा मयः मदुरैनगरम् गतः ।
(ii) तत्र अहं बहूनि भवनम् दृष्टवा चकितः अभवम् ।
(iii) मम मित्रः अपि तत्र मया सह गतवान् ।
(iv) सः अवदत् 'अस्मिन् नगरे मीनाक्षी मन्दिरम् अतीव भव्यम् आसीत्'
उत्तरः (i) गतम् (ii) भवनानि (iii) मित्रम् (iv) अस्ति।

19. (i) इदं विद्यालये पञ्चशतं छात्राः पठन्ति ।
(ii) अयं बालिका विद्यालये न पठति ।
(iii) मम माता गृहे तिष्ठसि ।
(iv) अहं ह्यः कुत्रापि न गमिष्यामि ।
उत्तरः (i) अस्मिन् (ii) इयं (iii) तिष्टति (iv) श्वः ।

20. (i) अहम् एकः अध्यापकः अस्ति ।
(ii) प्रतिदिनं छात्रैः पाठयामि ।
(iii) तस्य नद्यां जलं नास्ति ।
(iv) सः श्वः पाटलिपुत्रं न अगच्छत् ।
उत्तरः(i) अहम् एकः अध्यापक: अस्मि ।
(ii) प्रतिदिनं छात्रान् पाठयामि ।
(iii) तस्यां नद्यां जलं नास्ति ।
(iv) सः ह्यः पाटलिपुत्रं न अगच्छत् ।

21. (i) इदंमम विद्यालयः अस्ति । 
(ii) सर्वे अत्र तिष्ठतु।
(iii) वृक्षण फलानि पतन्ति। 
(iv) मम माता वृद्धः अस्ति।
उत्तरः (i) अयं (ii) तिष्ठन्तु (iii) वृक्षात् (iv) वृद्धा ।

22. (i) सीता रामस्य प्रियः आसीत् ।
(ii) तौ बालकौ खेलन्ति ।
(iii) सीता ह्यः विद्यालयं न गमिष्यति ।
(iv) तत्र उद्याने अनेकाः पुष्पाणि सन्ति ।
उत्तरः (i) प्रिया (ii) खेलतः (iii) श्वः (iv) अनेकानि

23. (i) सा महती विद्वान् अस्ति ।
(ii) दुष्यन्त शकुन्तलास्य पति आसीत् ।
(iii) दुष्यन्तपुत्रः सर्वदमनः व्याघ्रण न विभेति स्म ।
(iv) आवां तत्रैव पठिष्यामः ।
उत्तरः (i) विदुषी (ii) शकुल्तलाया (iii) व्याघ्रात् (iv) पठिष्यावः ।

24. (i) इयं बालकः छात्रावासे वसति ।
(ii) सर्वेभ्यः प्राणः प्रियः भवति ।
(iii) अहं श्वः विद्यालयं न अगच्छम् ।
(iv) तो पुस्तकम् अपठतम् ।
उत्तरः (i) अयं (ii) प्राणः (iii) गमिष्यामि (iv) अपठताम।

25. (i) सा बालक: फलं खादति ।
(ii) मया सह ते अपि गच्छति ।
(iii) कि सा ह्यः आगमिष्यति?
(iv) किम् अहम् अपि चलिष्यति ?
उत्तरः (i) सः (ii) गच्छतः (iii) श्वः (iv) चलिष्यामि ।

26. (i) यः धर्म सेवति सः सुखं प्रप्नोति ।
(ii) यूयं फलं खादिष्यथातेः।
(iii) राजा भिक्षुकान वस्त्रं ददाति ।
(iv) गतस्य शोकः न कर्त्तव्यम् ।
उत्तरः (i) सेवते (ii) खादिस्यथ (iii) भिक्षुकेभ्यः (iv) कर्त्तव्यः ।

27. (i) द्राक्षा मधुरः भवति ।
(ii) तस्मिन् वृक्षे बहवः फलानि सन्ति।
(iii) अयं दधि अम्लम् अस्ति।
(iv) तिस्रः पुष्पान् पश्यन्ति।
उत्तरः (i) मधुरा (ii) बहुनि (iii) इदं (iv) पुष्पाणि ।

28. (i) अहम् एकम् पचवर्षीया कन्यां अस्मि ।
(ii) अहम् वेदानां संख्याम् अवगच्छति ।
(iii) सा बालकः भोजनं खादति ।
(iv) किं त्वम् अपि खादति ?
उत्तरः (i) एका (ii) सः (iii) सः (iv) खादसि ।

                                         ■■■

  FLIPKART

और नया पुराने

themoneytizer

inrdeal