JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

    Jharkhand Board Class 9TH Sanskrit Notes | वाड्मनः प्राणस्वरूपम्  

       JAC Board Solution For Class 9TH Sanskrit Chapter 12


1. संकेत―श्वेतकेतुः–भगवन् । श्वेतकेतुरहं.............मां विज्ञापयतु ।
शब्दार्थः―वन्दे = मैं प्रणाम करता हूँ, चिरञ्जीवः = तुम दीर्घायु हो, प्रष्टुम् =
पूछने के लिए, इच्छामि = मैं चाहता हूँ, अशितस्य = खाए गए, अणिष्ठः अत्यन्त
लघु अन्नस्य = भोजन के, प्रष्टव्यम् = पूछने योग्य, पीतानाम् = पिए हुए के, अपाम्
= जलों का, वाक् = वाणी, विज्ञापयतु = समझाइए, सौम्य ! = हे सजन !
अन्नमयम् = अन्न से निर्मित, आपोमयः = जल में परिणत, तेजोमयी = तेजस्वी,
प्रभावशाली, अवधार्यम् = समझने योग्य, भूयः = एक बार और ।

                                    हिन्दी अनुवाद

श्वेतकेतु : हे भगवान् ! मैं श्वेतकेतु प्रणाम करता हूँ।

आरुणि : हे पुत्र ! दीर्घायु हो ।

श्वेतकेतु : हे भगवन् ! मैं कुछ पूछना चाहता हूँ।

आरुणि : हे पुत्र ! आज तुम क्या पूछना चाहते हो ?

श्वेतकेतु : हे भगवन् ! मैं पूछना चाहता हूँ कि यह मन क्या है ?

आरुणि : हे पुत्र ! पूर्णतः पचाए गए अन्न का सबसे छोटा भाग मन होता है।

श्वेतकेतु : और प्राण क्या है ?

आरुणि : पिए गए तरल द्रव्यों का सबसे छोटा भाग प्राण होता है।

श्वेतकेतु : हे भगवन् ! वाणी क्या है ?

आरुणि : हे पुत्र । ग्रहण की गई ऊर्जा का जो सबसे छोटा भाग है, वह वाणी
है। वे सौम्य ! मन अन्नमय, प्राण जलमय तथा वाणी तेजोमयी होती है-यह भी
समझ लेना चाहिए।

श्वेतकेतु : हे भगवन् ! आप मुझे पुनः समझाइए।

प्रश्न-2. आरुणि-सौम्य ! एष उपादेशामि.........नावधीतमस्तु ।
शब्दार्थ : उपदिशामि = मैं उपदेश देता हूँ, सावधानम् = ध्यान से, मध्यमानस्य
= मथे जाते हुए के, दनः = दही के, समुदीपति = ऊपर उठता है, सापेंः = घी,
व्याख्यातम् = व्याख्या कर दी है, घृतात्पत्तिरहस्यम् = घी की उत्पत्ति का रहस्य,
भूयः = और अधिक, अश्वमानस्य = खाए जाते हुए, अवगतम् = समझ गए,
सम्यक् = अच्छी प्रकार से, पीयमानानाम् = पाए जाते हुए, किञ्च = इसके
अतिरिक्त, चित्तादिकम् = मन, बुद्धि और अहंकार आदि, मदुपदेशसारः = मेरे
उपदेश का सार, हृदयेन = हृदय में, चेतना में, अवधारय = धारण कर लो, समझ लो,
आज्ञापयति = आज्ञा देते हैं, तेजस्विना = तेजस्विता से युक्त, अवधीतम् = पढ़ा हुआ
अध्ययन, अस्तु = हो।
             हिन्दी अनुवाद : हे सौम्य ! मैं उपदेश करता हूँ। ध्यान से सुनो। मथे जाते
हुए दही की अणिमा (मलाई) ऊपर तैरने लगती है। उसका घी बन जाता है।

          श्वेतकूतु : हे भगवान् ! आपने तो घी की उत्पत्ति का रहस्य समझा दिया, मैं
और भी सुनना चाहता हूँ।

           आरुणि : सौम्य ! इसी तरह खाए जाते हुए अन्न की अणिमा मन बन जाती
है। समझ गए या नहीं।

श्वेतकेतु : अच्छी तरह समझ गया भगवन् !

आरुणि : हे पुत्र । पिए जाते हुए जल की अणिमा प्राण बन जाती है।

श्वेतकेतु : हे भगवन् । वाणी के बारे में भी समझाइए।

आरुणि : हे सौम्य । शरीर द्वारा ग्रहण किए गए तेज (ऊर्जा) की अणिमा
वाणी बन जाती है। हे पुत्र ! उपदेश के अंत में मैं तुम्हें पुनः यही समझाना चाहता
हूँ कि अन्न का सार तत्त्व मन, जल का प्राण तथा तेज का वाणी है। इसके
अतिरिक्त किंबहुना (और क्या) मेरे उपदेश का सार यही है कि मनुष्य जैसा अन्न
ग्रहण करता है उसका मन, बुद्धि और अहंकार (चित्त) वैसा ही बन जाता है। हे
पुत्र ! इस सबको हृदय में धारण कर लो (अच्छी प्रकार से समझ लो) ही बन जाता
है। हे पुत्र । इस सबको हृदय में धारण कर लो (अच्छी प्रकार से समझ लो)।

श्वेतकेतु : जैसी आपकी आज्ञा भगवन् ! मैं आपको प्रणाम करता हूँ।

आरुणि : हे पुत्र ! दीर्घायु हो, तुम्हारा अध्ययन तेजस्विता से युक्त हो।

                                            अभ्यासः

प्रश्न-1. अधोलिखितानां प्रश्नानामुत्तराणि संस्कृतभाषया लिखत―
(क) श्वेतकेतुः सर्वप्रथम आरुणिं कस्य स्वरूपस्य विषये पछति ?
उत्तर―श्वेतकेतुः सर्वप्रथमम् अरुणि मनस: स्वरूपस्य विषये पृच्छति ।

(ख) आरुणिः प्राणस्वरूपं कथं निरूपयति ।
उत्तर―आरुणिः प्राणस्वरूपविषये कथयति 'पीतानाम् अपां याणिष्ठः स प्राणः'
इति ।

(ग) मानवानां चेतांसि कीदृशानि भवन्ति ?
उत्तर―यादृशमन्नादिकं गृह्णति मानवस्तादृशमेव तस्य चित्तादिकं भवतीति ।

(घ) सर्पिः किं भवति?
उत्तर―मध्यमानस्य दनः योऽणिमा स ऊर्ध्वः समुदीपति, तत्सर्यिः भवति ।

(ङ) आरुणे: मतानुसारं मनः कीदृशं भवति ?
उत्तर―अरुणेः मतानुसारं मनः अन्नमयं भवति ।

प्रश्न 2.(क) 'अ' स्तम्भस्य पदानि 'व' स्तम्भेन दत्तैः पदैः सह यथयोग्य
योजयत―
'अ' स्तम्भः                 'ब' स्तम्भः
(क) मनः                   (1) अन्नमयम्
(ख) प्राणः                 (2) तेजोमयी
(ग) वाक्                    (3) आपोमयः
उत्तर―'अ' स्तम्भः          'ब' स्तम्भः
(क) मनः                    (1) अन्नमयम्
(ख) प्राणः                  (2) अपोमयः
(ग) वाक्                    (3) तेजोमयी

(ख) अधोलिखितानां पदानां विलोमपदम् पाठात् चित्वा लिखत―
उत्तर―(i) गरष्ठः = अणिष्ठः
(ii) अधः = उर्ध्वम्
(iii) एकवारम् = भूयः
(iv) अनवधीतम् = अवधीतम्
(v) किञ्चित् = सर्वम्

प्रश्न-3.उदाहरणमनुसृत्यस निम्नलिखितेषु क्रियापदेषु 'तुमुन्' प्रत्ययं योजयित्वा
पदनिर्माणं कुरुत– यथा-पृच्छ् + तुमुन् = प्रष्टम्।
उत्तर― (क) श्रु + तुमुन् = श्रोतुम् ।
(ख) वन्द् + तुमुन् = वन्दितुम् ।
(ग) पठ् + तुमुन् = पठितुम् ।।
(घ) कृ + तुमुन् = कर्तुम् ।
(ङ) वि + आ +ख्या + तुमुन् = व्याख्यातुम् ।

प्रश्न-4. निर्देशानुसारं रिक्तस्थानानि पूरयत―
उत्तर―(क) अहं किञ्चित् प्रष्टुम् इच्छामि ।             (इच्छ-लट् लकारे)
(ख) मनः अन्नमयं भवति ।                              (भू-लट् लकारे)
(ग) सावधानं श्रुणु।                                      (श्र-लोट् लकारे)
(घ) तेजस्विनावधीतम् अस्तु ।                          (अस्-लोट् लकारे)
(ङ) श्वेतकेतुः आरुणेः शिष्यः आसीत् ।               (अस्-लङ् लकारे)

प्रश्न-5. गहरणमनुसृत्य वाक्यानि रचयत ।
यथा―अहं शिष्यम् उपदिशामि ।
उत्तर―(क) अहं शिष्यम् उपदिशामि।
(ख) अहं गुरु प्रणमामि ।
(ग) अहं शिष्यं पुस्तकम् आनेतुम् अज्ञापयामि ।
(घ) अहं भवतः सङ्केतम् अवगच्छामि ।

प्रश्न 6.(क) सन्धि कुरुत―
उत्तर―(i) अशितस्य + अन्नस्य = अशितस्यान्नस्य ।
(ii) इति + अपि + अवधार्यम् = इत्यप्यवधार्यम् ।
(iii) का + इयम् = केयम्।
(iv) नौ + अधीतम् = नावधीतम् ।
(v) भवति + इति = भवतीति ।

(ख) स्थूलपदान्यधिकृत्य प्रश्ननिर्मीिणं कुरुत―
(i) मध्यमानस्य दनः अणिमा ऊर्ध्वं समुदीषति ।
उत्तर―कस्य दनः अणिमा ऊध्वं समुदीपति ?

(ii) भवता घृतोत्पत्तिरहस्यं व्याख्यात् ।
उत्तर―केन घृतोत्पत्तिरहस्यं व्याख्यातम् ?

(iii) आरुणिम् उपगम्य श्वेतकेतुः अभिवादयति ?
उत्तर―आरुणिम् उपगम्य कः अभिवादयति ?

(iv) श्वेतकेतुः वाग्विषये पृच्छति ।
उत्तर―श्वेतकेतुः कस्यविषये पृच्छति ?

प्रश्न-7. पाठस्य सारांश पञ्चवाक्यः लिखत ।
उत्तर―पाठस्य सारांश:
अन्नमयं मनः भवति । आपामयः प्राणः भवति एवं जलमेव जीवनं भवति ।
तेजोमयी वाक् भवति । अश्यमानस्य तेजसः यः अणिमा, स ऊर्ध्यः समुदीपति, सा
खलु वाग्यभवति । यादृशमन्नादिकं मानवः गृह्णाति तादृशमेव तस्य चित्तादिक भवति ।

                                                  ◆◆◆

  FLIPKART

और नया पुराने

themoneytizer

inrdeal