JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

   Jharkhand Board Class 7TH Sanskrit Notes | झारखण्ड दर्शनम्  

    JAC Board Solution For Class 7TH Sanskrit Chapter 15


पाठ― अध्यापकः – प्रियाः छात्राः ! कि भवन्तः जानन्ति यत् एदत् चित्रं
कस्य प्रदेशस्य अस्ति?
अर्थ― प्रिय छात्रो ! क्या आप सब जानते हैं कि यह चित्र किस प्रदेश का
है?

पाठ― अमित– आम् । एतत् दृश्यं तु झारखण्डप्रदेशे एव स्यात्।
अर्थ― अमित – हाँ। यह दृश्य तो झारखण्ड प्रदेश का ही है।

पाठ― अध्यापकः –'इदं किम् अस्ति?
अर्थ― अध्यापक – यह क्या है?

पाठ― सुमेधा– अयं तु जलप्रपातः अस्ति। कदाचित् राँचीस्थितः हुंडरू
जलप्रपात:।
अर्थ― सुमेधा यह तो जलप्रपात है। शायद राँची स्थित हुँडरू जलप्रपात
है।

पाठ― अध्यापकः – शोभनम् । अद्य वयं प्रक्षेपकयन्त्रेण झारखण्डप्रदेशस्य
प्रसिद्धानि चित्रानि द्रक्ष्यामः।
            (सर्वे छात्राः प्रसन्नाः भवन्ति करतलध्वनिं च कुर्वन्ति)
अर्थ― अध्यापक – सुन्दर ! आज हमलोग मानचित्र के सहारे झारखण्ड
प्रदेश के प्रसिद्ध चित्रों को देखेंगे। (सभी छात्र प्रसन्न होते हैं और
ताली बजाते हैं।)
पाठ― अध्यापकः― छात्राः! एषः पर्वतः केन नाम्ना प्रसिद्धः अस्ति?
अर्थ― अध्यापक ― यह पर्वत किस नाम से प्रसिद्ध है?

पाठ― नमिता – एषः तु गिरिडीहजिलान्तर्गत: पार्श्वनाथनामा (पारसनाथ)
पर्वतः अस्ति। एषः झारखण्डप्रदेशस्य प्रमुखः पर्वतः अस्ति। अत्र
अनेकानि प्रसिद्धानि मन्दिराणि सन्ति। तानि जैनधर्मसम्बन्धितानि सन्ति।
      अर्थ― नमिता ― यह तो गिरिडीह जिला अन्तर्गत पारसनाथ पर्वत है। यह
झारखण्ड प्रदेश का प्रमुख पर्वत है। यहाँ अनेक प्रसिद्ध मंदिर है।
वे सभी जैन धर्म से संबंधित हैं।

पाठ― अध्यापकः― अस्य प्रदेशस्य के प्रमुखाः पर्वताः सन्ति ?
अर्थ― अध्यापक ― इस प्रदेश के प्रमुख पर्वत कौन-कौन है?

पाठ―मोहनः – त्रिकूटपर्वतः राजमहलपर्वतः फाँसी तुंगरीपर्वतः (पहाड़ी-मंदिरम्)
इत्यादयः सन्ति ।
अर्थ― मोहनः – त्रिकूटपर्वत, राजमहल पर्वत, फाँसी, तुंगरी पर्वत (पहाड़ी-मंदिर)
आदि हैं।

पाठ―अध्यापकः― त्रिकूटपर्वतः कुत्र अवस्थितः अस्ति ?
अर्थ― अध्यापक ― त्रिकूट पर्वत कहाँ अवस्थित है?

पाठ― सुमेधा – अहं वदामि। देवघरजिलान्तर्गतः त्रिकूटपर्वतः देवघर-दुमकामार्गे
अवस्थितः अस्ति। अत्र न केवलानि मन्दिराणि सन्ति अपितु
झारखण्डप्रदेशस्य एकमात्रः रज्जुमार्गः अस्ति। पर्यटकाः अत्र आगत्य
रज्जुमार्गेण पर्वतस्य उपरि गत्वा आनन्दिताः भवन्ति।
      अर्थ― सुमेधा – मैं कहती (बताती) हूँ। देवघर जिला अन्तर्गत त्रिकूटपर्वत
देवघर, दुमका मार्ग पर अवस्थित है। यहाँ न केवल मंदिर है। अपितु
झारखण्ड प्रदेश का एकमात्र रज्जु मार्ग है। पर्यटक यहाँ आकर
रम्जुमार्ग से पर्वत के ऊपर जाकर आनन्दित होते हैं।

पाठ― अध्यापकः – अस्य प्रदेशस्य काः प्रमुखाः नद्यः?
अर्थ― अध्यापक– इस प्रदेश की प्रमुख नदियाँ कौन-कौन है?

पाठ― प्रतीकाः― अत्र अनेकाः प्रमुखाः नद्यः प्रवहन्ति यथा – गंगा,
दामोदरः स्वर्णरेखा अजयः मयूराक्षी कोयल: चीरः इत्यादयः।
      अर्थ― प्रतीका – यहाँ अनेक प्रमुख नदियाँ बहती हैं। जैसे-गंगा, दामोदर,
स्वर्णरेखा, अजय, मयूराक्षी, कोयल, चीर आदि ।

पाठ― अध्यापकः – शोभनम्। अम्बर ! त्वं वद अस्य प्रदेशस्य प्रसिद्धानि
तीर्थस्थानानि कानि सन्ति ?
        अर्थ― अध्यापक– सुन्दर। अम्बर ! तुम बोलो इस प्रदेश के प्रसिद्ध
तीर्थस्थान कौन-कौन हैं?

पाठ―अम्बर:– महोदय ! अत्र अनेकानि प्रसिद्धानि तीर्थस्थानानि सन्ति यथा
- बैद्यनाथधाम वासुकीनाथधाम रजरप्पामन्दिरम् देउड़ीमन्दिरम्
भद्रकालीमन्दिरम् अखिलेश्वरधाम इत्यादीनि।
    अर्थ― अम्बर – महोदय ! यहाँ अनेक प्रसिद्ध तीर्थस्थान हैं। जैसे―वैद्यनाथधाम,
वासुकीनाथधाम, रजरप्पा मंदिर, देउडी मंदिर, भद्रकाली मंदिर,
अखिलेश्वरधाम आदि।

पाठ― अध्यापकः – अस्य प्रदेशस्य प्रसिद्ध मेलकं किम् ?
अर्थ―अध्यापक – इस प्रदेश का प्रसिद्ध मेला कौन है?

पाठ― सागरः – बैद्यनाथधाम्नः श्रावणीमेलकम् अस्य प्रदेशस्य प्रसिद्ध मेलकम्
अस्ति। लक्षशः जनाः श्रावणमासे बाबा बैद्यनाथस्यः पूजनाय अत्र
आगच्छन्ति। इदं मेलकम् विश्वप्रसिद्ध मेलकम् अस्ति।
      अर्थ― सागर – वैद्यनाथ धाम का श्रावणीमेला इस प्रदेश का प्रसिद्ध मेला
है। लाखों लोग सावन के महीने में बाबा वैद्यनाथ की पूजा के लिए
यहाँ आते हैं। यह मेला विश्वप्रसिद्ध मेला है।

पाठ― अध्यापकः – किम् अयं प्रदेशः खनिजपदाथैः अपि परिपूर्णः अस्तिः?
अर्थ― अध्यापक – क्या यह प्रदेश खनिज पदार्थों से भी परिपूर्ण है ?

पाठ― अम्बरः – आम् महोदय ! अस्मिन् प्रदेशे अनेके खनिजपदार्थाः
बाहुल्येन प्राप्यन्ते। यथा - कृष्णाङ्गारकम् (कोयला) अयः (लोहा)
ताम्रकम् अभ्रकम् इत्यादयः।
    अर्थ― अम्बर – हाँ महोदय । इस प्रदेश में अनेक खनिज पदार्थ प्रचुर मात्रा
में प्राप्त होते हैं। जैसे-कोयला, लोहा, ताँबा, अभ्रक आदि ।

पाठ― अध्यापकः – छात्राः ! किम् भवन्तः जानन्ति यत् भारतस्य प्रथमः
लौहयन्त्रालयः झारखण्डप्रदेशे एव स्थापितोऽभवत्। तत् नगरं लौहनगरी
'टाटानगरम' इति नाम्ना विख्यातम्।?
        अर्थ― अध्यापक – छात्रों ! क्या आप सब जानते हैं कि भारत का प्रथम
लोहे का कारखाना झारखण्ड प्रदेश में ही स्थापित है। वह नगर लोहे
की नगरी (लौह नगरी) टाटानगर नाम से प्रसिद्ध है।

                           अभ्यास:

प्रश्न संख्या 1 शब्दार्थ है।
2. एकपवेन उत्तरत ―
(क) झारखण्डप्रदेशस्य प्रमुखः पर्वतः कः अस्ति ?
(ख) के करतलध्वनिं कुर्वन्ति ?
(ग) जनाः कदा बाबाबैद्यनाथस्य पूजनाय आगच्छन्ति ?
(घ) 'हुंडरू' जलप्रपात: कुत्र स्थितः?
(ङ) झारखण्डप्रदेश: कैः परिपूर्णः अस्ति ?
उत्तर― (क) पारसनाथ
(ख) छात्रा:
(ग) श्रावणमासे
(घ) राँची
(ङ) खनिजपदार्थैं:

3. पूर्णवाक्येन उत्तरत―
(क) झारखण्डप्रदेशे के प्रमुखाः पर्वताः सन्ति ?
(ख) छात्राः प्रक्षेपकयन्त्रेण कस्य प्रदेशस्य चित्राणि पश्यन्ति ?
(ग) त्रिकूटपर्वतः कुत्र अवस्थितः ?
(घ) झारखण्डप्रदेशे के खनिजपदार्थाः बाहुल्येन प्राप्यन्ते ?
(ङ) भारतस्य प्रथमः लौहयन्त्रालयः कुत्र स्थापित: ?
उत्तर― (क) झारखण्ड प्रदेशे त्रिकूटपर्वतः राजमहलपर्वतः फाँसी तुरंगी
पर्वतः इत्यादयः सन्ति।
(ख) छात्राः प्रक्षेपकयन्त्रेण झारखण्डप्रदेशस्य प्रसिद्धानि चित्राणि
पश्यन्ति।
(ग) त्रिकूटपर्वतः देवघर- दुमका मार्गे अवस्थितः।
(घ) झारखण्डप्रदेशे-कृष्णाङगारकम् अयः ताम्रकम अभ्रकम
इत्यादयः खनिजपदार्थाः, बाहुल्येन प्राप्यन्ते ।
(ङ) भारतस्य प्रथम लौहयन्त्रालयः टायनगरे स्थापितः।

4. 'आम्' अथवा 'न' माध्यमेन उत्तरत ―
(क) झारखण्डप्रदेशे अनेके पर्वताः सन्ति।
(ख) झारखण्डप्रदेशे यमुना नदी वहति।
(ग) श्रावणीमेलकम् राँचीनगरे भवति।
(घ) रज्जुमार्गः त्रिकूटपर्वतस्य उपरि स्थितः।
(ङ) अभ्रकम् झारखण्डप्रदेशे प्राप्यते।
उत्तर― (क) आम्
(ख) न
(ग) न
(घ) आम्
(ङ) आम्

5. मेलनं कुरुत ―
अ                                           आ
(क) लौहनगरी                       राँचीनगरे
(ख) श्रावणीमेलकम्                त्रिकूटपर्वते
(ग) पार्श्वनाथपर्वतः                  टाटानगरम्
(घ) 'हुंडरू' जलप्रपात:          वैद्यनाथधामनगरे
(ङ) रज्जुमार्गः                      गिरिडीहमण्डले
उत्तर― (क) टाटानागरम्
(ख) वैद्यनाथधामनगरे
(ग) गिरिडीहमण्डले
(घ) राँची नगरे
(ङ) त्रिकूटपर्वते

6. रेखाडिकतानि पदानि आवृत्य प्रश्नवाक्यानि लिखित ―
(क) छात्राः प्रसन्नाः भवन्ति।
(ख) जनाः पर्वतस्य उपरि गत्वा आनन्दिताः भवन्ति।
(ग) अत्र अनेकाः नद्यः प्रवहन्ति।
(घ) जनाः रज्जमार्गण गच्छन्ति।
(ङ) छात्राः करतलध्वनि कुर्वन्ति।
उत्तर― (क) के प्रसन्नाः भवन्ति ?
(ख) जनाः कस्य उपरि गत्वा आनन्दिताः भवन्ति।
(ग) अत्र अनेकाः काः प्रवहन्ति ?
(घ) जनाः कथं गच्छन्ति?
(ङ) छात्राः किं कुर्वन्ति।

7. उदाहरणानुसार पदानां विभक्तिं वचनम्ब लिखत ―
पदानि                    विभक्तिः                वचनम् 
यथा― प्रवेशे                     सप्तमी                 एकवचनम्
(क) नद्यः                       ................             ...............
(ख) मन्दिराणि               .................             ...............
(ग) मार्गे                        .................             ...............
(घ) पदार्थे:                     .................            ................
(ङ) मेलकम्                   ..................           .................
उत्तर― (क) नद्यः              प्रथमा                     बहुवचन
(ख) मन्दिराणि               प्रथमा/द्वितीया           बहुवचन
(ग) मार्गे                        सप्तमी                     एकवचन
(घ) पदार्थ:                     तृतीया                     बहुवचन
(ङ) मेलकम्                   प्रथमा                      एकवचन

                                                   ■■

  FLIPKART

और नया पुराने

themoneytizer

inrdeal