JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

  Jharkhand Board Class 6TH Sanskrit Notes | मम विद्यालयः  

      JAC Board Solution For Class 6TH Sanskrit Chapter 5


                                      पाठ का हिन्दी अनुवाद
                               
 

पाठ:― (निर्मला विजयः च विद्यालयस्य प्राङ्गणे वार्तालापं कुरूतः)
अर्थ― (निर्मला और विजय विद्यालय के आँगन में बातचीत करते हैं।)

पाठः― निर्मला–एषः मम विद्यालयः अस्ति। एषः राजकीयमध्यविद्यालयः ।
आगच्छ चल, अहं त्वां स्वविद्यालयं दर्शयामि ।
अर्थ― निर्मला–यह मेरा विद्यालय है। यह राजकीय मध्य विद्यालय है।
आओ चलो, मैं तुमको अपना विद्यालय दिखलाती हूँ।

पाठः― (उभौ विद्यालयस्य प्राङ्गणे प्रविशतः)
अर्थ― (दोनों विद्यालय के आँगन में प्रवेश करते हैं।)

पाठः― पश्य मम विद्यालयम्। मम विद्यालयः झारखण्डप्रदेशस्य एकः
प्रसिद्धः विद्यालयः अस्ति।
अर्थ― मेरे विद्यालय को देखो । मेरा विद्यालय झारखण्ड प्रदेश का एक
प्रसिद्ध विद्यालय है।

पाठ:― विजय:–आम्। एषः तु सुन्दरः विद्यालयः ।
अर्थ― विजय – हाँ, यह तो सुन्दर विद्यालय है।

पाठः― निर्मला–विजय! पश्य, प्राचार्यमहोदयस्य कक्षम् ।
(प्राचार्यकक्षं प्रति निर्दिशति) अत्र अस्माकं प्राचार्यः उपविशति।
अर्थ― निर्मला–विजय! देखो प्राचार्य महोदय का कमरा ।
(प्राचार्य के कमरे की ओर दिखाती है यहाँ हमारे प्राचार्य
बैठते हैं।)

पाठ:― विजयः-अत्र कस्य चित्रम् अस्ति ?
अर्थ― विजय-यह किसका चित्र है?

पाठ:― निर्मला– एतत् तु अस्माकं राष्ट्रपितुः महात्मागान्धिमहोदयस्य चित्रम्
अस्ति ।
अर्थ― निर्मला– यह तो हमारे राष्ट्रपिता महात्मा गांधी महोदय का
चित्र है।

पाठः― विजयः-एतत् किम् ?
अर्थ― विजय– यह क्या है?

पाठः―निर्मला– एषा तु मम कक्षा। (कक्षा प्रति निर्दिशति )अहम्
पठामि।
अर्थ― निर्मला– यह तो मेरा वर्ग है । (वर्ग की ओर दिखाती है) मैं यहाँ
पढ़ती हूँ।

पाठः― विजयः― तव कक्षायां कति छात्राः पठन्ति ?
अर्थ― विजय– तुम्हारे वर्ग में कितने छात्र पढ़ते है ?

पाठः― निर्मला–मम कक्षायां पञ्चाशत् छात्राः पठन्ति।
अर्थ― निर्मला– मेरे वर्ग में पचास छात्र पढ़ते हैं।

पाठः― विजयः– एतत् किम् ?
अर्थ― विजय– यह क्या है?

पाठः― निर्मला– एषः पुस्तकालयः अस्ति। (पुस्तकालयं प्रति निर्दिशति)
अत्र वयं विभिन्नानि पुस्तकानि समाचारपत्राणि च पठामः ।
अर्थ― निर्मला– यह पुस्तकालय है। (पुस्तकालय की ओर दिखाती
है।) यहाँ हमलोग विभिन्न पुस्तकें और समाचार पत्रों को पढ़ते
हैं।)

पाठः― विजयः– एषा का?
अर्थ― विजय – यह क्या है?

पाठः― निर्मला– एषा अस्माकं विद्यालयस्य प्रयोगशाला अस्ति।
                        (प्रयोगशाला प्रति निर्दिशति)
अर्थ― निर्मला– यह हमारे विद्यालय की प्रयोगशाला है।
                      (प्रयोगशाला की ओर दिखाती है।)

पाठः― विजय:– अत्र किं भवति ?
अर्थ― विजय– यहाँ क्या होता है?

पाठः― निर्मला– छात्राः अत्र विज्ञानस्य प्रयोगं कुर्वन्ति।
अर्थ― निर्मला– छात्र यहाँ विज्ञान का प्रयोग करते हैं।

पाठः― विजयः– एतत् किम् ?
अर्थ― विजय– यह क्या है?

पाठ:― निर्मला– एतत् क्रीडाक्षेत्रम्। (क्रीडाक्षेत्र प्रति निर्दिशति) अत्र वयं
           मध्यावकाशे मित्रैः सह क्रीडामः।
अर्थ― निर्मला– यह खेल का मैदान है। (खेल के मैदान की ओर
दिखाती है।) यहाँ हमलोग बीच की छुट्टी (टिफिन) में मित्रों के
साथ खेलते हैं।

पाठः― विजयः– निर्मले! तव विद्यालयः तु अतीव सुन्दरः अस्ति।
अर्थ― विजय– निर्मला! तुम्हारा विद्यालय तो बहुत सुन्दर है।

पाठः― निर्मला– धन्यवाद।
अर्थ― निर्मला– धन्यवाद ।

पाठः― विजय: – स्वागतम् है।
          (उभौ मिलित्वा गच्छतः)
अर्थ― विजयः– स्वागत है।
          (दोनों मिल जाते हैं।)

                                  अभ्यासः

प्रश्न संख्या 1 शब्दार्थ है।
2. आम् अथवा न लिखत―
यथा― किं मम विद्यालयः सुन्दरः अस्ति ?            आम्
(क) किं विद्यालये पुस्तकालयः अस्ति ?
(ख) किं विद्यालये मन्दिरम् अस्ति?
(ग) किं विद्यालये प्रयोगशाला अस्ति?
(घ) कि विद्यालये क्रीडाक्षेत्र न अस्ति?
उत्तर― (क) आम्
(ख) न
(ग) आम्
(घ) न

3. एकपदेन उत्तरत―
(क) निर्मला के विद्यालयं दर्शयति?
(ख) प्राचार्यकक्षे कस्य चित्रम् अस्ति ?
(ग) कक्षायां कति छात्राः पठन्ति ?
(घ) छात्राः क्रीडाक्षेत्रे कदा क्रीडन्ति ?
उत्तर― (क) विजयं
(ख) महात्मागान्धिमहोदयस्य
(ग) पञ्चाशत्
(घ) मध्यावकाशे

4. पूर्णवाक्येन उत्तरत―
(क) निर्मला विजयश्च कुत्र वार्तालापं कुरूतः ?
(ख) प्राचार्यकक्षे किम् अस्ति?
(ग) छात्रा: पुस्तकालये किं पठन्ति ?
(घ) प्रयोगशालायां छात्राः किं कुर्वन्ति ?
उत्तर― (क) निर्मला विजयश्च विद्यालयस्य प्राङ्गणे वार्तालापे कुरुप्तः।
(ख) प्राचार्यकक्षे महात्मागान्धि महोदयस्य चित्रम अस्ति।
(ग) छात्राः पुस्तकालये, पुस्तकानि समाचारपत्राणि च पठन्ति।
(घ) प्रयोगशालायां छात्राः विज्ञानस्य प्रयोगं कुर्वन्ति।

5. वर्णविन्यासं कुरूत―
(क) अहम्             ...................
(ख) अस्माकम्       ..................
(ग) विजयः           ..................
(घ) मिलित्वा         ..................
(ङ) सुन्दरम्          ..................
उत्तर― (क) अ + ह् + अ + म्
(ख) अ + स् + म् + आ + क् + अ + म्
(ग) व् + इ + ज + अ + य् + अ:
(घ) म् + इ् + ल् + इ +त् + व् + आ
(ङ) स् + उ + न् + द् + अ + र् + अ + म्

6. वर्णसंयोजनं कुरुत―
(क) अ + स् + त् + इ =  .…...................।
(ख) क् + उ + र् + व् + अ् + न् + त् + इ = ................।
(ग) अ + य् + अ + म् = .......................।
(घ) प् + अ + ठ् + आ + म् + इ = ........................।
उत्तर― (क) अस्ति ।
(ख) कुर्वन्ति ।
(ग) अयम्।
(घ) पठामि ।

7. मञ्जूषातः उचितं पदं चित्वा रिक्तस्थानानि पूरयत―
विद्यालये, समाचारपत्राणि, प्रयोगशालायां, क्रीडाक्षेत्रे, जलेन
(क) ......................... छात्राः प्रयोगं कुर्वन्ति ।
(ख) छात्राः ....…................... क्रीडन्ति ।
(ग) मालाकारः पादपान् ........................ सिञ्चति ।
(घ) पुस्तकालये छात्राः ......................... (पठन्ति)।
(ङ) अहं.............................पठामि।
उत्तर― (क) प्रयोगशालायाम् ।
(ख) क्रीड़ाक्षेत्रे ।
(ग) जलेन ।
(घ) समाचारपत्राणि ।
(ङ) विद्यालये।

                                                      ■■

  FLIPKART

और नया पुराने

themoneytizer

inrdeal