JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

   Jharkhand Board Class 7TH Sanskrit Notes | व्याघ्रपथिककथा  

 JAC Board Solution For Class 7TH Sanskrit Chapter 11


                                  उपपदविभक्तिप्रयोगः

पाठ:― एकस्मिन् वने एकः सरोवरः आसीत्। सरोवर परितः उन्नता: वृक्षाः
आसन्। सरोवरतटे एकः वृद्धः व्याघ्रः उपविष्टः आसीत्। सः अतीय
चतुरः आसीत्। तस्य हस्ते एक सुवर्णकङ्कणम् आसीत्।
      अर्थ― एक वन में एक सरोवर था। सरोवर के चारों ओर ऊँचे वृक्ष थे।
सरोवर के किनारे एक बूढ़ा बाघ बैठा हुआ था। वह बहुत चतुर
था। उसके हाथ में एक सोने का कंगन था।

पाठ:― यदा कोऽपि सरोवरम् प्रति गच्छति, सः तं निवेदयति-श्रृणु रे
पथिक! आगच्छ, अहम् एतत् सुवर्णकङ्कणम् दातुम् इच्छामि,
कोऽपि आगच्छ, नय एतत् सुवर्णकङ्कणम् आसीत् ।
   अर्थ― जब कोई भी सरोवर की ओर जाता है वह उससे निवेदन करता
है– सुनो रे पथिक। आओ मैं यह सोने का कंगन देना चाहता हूँ,
कोई भी आएँ यह सोने का कंगन ले जाए।

पाठ:― ततः लोभाकृष्टः एकः पथिकः सरोवरतटं आगच्छति। व्याघ्रः तस्मै
तथैव न्यवेदयत्। पथिक: दूरात एव करौ बद्ध्या तं नमति कथयति
च– अहम् कङ्कणं तु इच्छामि किन्तु व्याघ्रात् विभेमि, कथं
मारात्मके त्वायि विश्वास:? व्याघ्रः विनम्रतापूर्वकं वदति–
स्वयौवनकाले अहम् अति दुर्वृत्तः आसम्। शतशः प्राणिनाम् वधम्
अकरवम्। पापकारणात् मम दारा: शावकाः च मृताः। अधुना अहम्
त्यागशील: दाता अस्मिा अहं दन्तैः हीनः नखैः हीनः पृष्ठेन कुब्जः
च। अतः स्वपापानाम् प्रायश्चित्तं कर्तुम् इच्छामि। अलं चिन्तया।
सरोवरे स्नात्वा गृहाण एतत् कङ्कणम्।
      अर्थ― उसके बाद लोभ से आकर्षित एक पथिक सरोवर के किनारे आता
है। बाघ ने उससे वैसा ही निवेदन किया। पथिक दूर से ही हाथ
जोड़कर उसको नमस्कार करता है और कहता है- मैं सोने का
कंगन तो चाहता हूँ, किन्तु बाघ से डरता हूँ। मारने वाले तुमपर
कैसे विश्वास किया जाए ? बाघ विनम्रतापूर्वक बोलता है– "मैं
अपने युवावस्था में बहुत दुराचारी था। सैकड़ों प्राणियों के वध
किया है। पाप के कारण मेरी पली और बच्चे मर गये हैं। अब
मैं त्यागशील दाता हूँ। मैं दाँतों में से हीन, नाखूनों से हीन और
पीठ से कुबड़ा हूँ। इसलिए अपने पापों का प्रायश्चित करना चाहता
हूँ। चिन्ता मत करो। सरोवर में स्नान कर यह सोने का कंगल लो।

पाठ:― पथिकः अपि मनसि अचिन्तयत् एषः तु वृद्धः किजिचत् कर्तुम्
असमर्थः, मां न हनिष्यति। किन्तु स: अपृच्छत् - कुतः त्वम्
सुवर्णवलयं प्राप्तवान्। व्याघ्रः अवदत् -एकदा मया एकः धनिकः
हतः। तस्य हस्ते एव एतत् सुवर्णवलयम् आसीत्। पथिक: तस्मिन्
विश्वासम् अकरोत्। व्याघ्रः अवदत्-स्नानं कृत्वा कङ्कणं गृहाण।
   अर्थ― पथिक ने भी मन में सोचा- यह तो बूढ़ा है, कुछ करने में असमर्थ
है, मुझको नहीं मारेगा। किन्तु उसने पूछा-तुमने सोने का कंगन
कहाँ से प्राप्त किया। बाप बोला-एक बार मैंने एक धनिक को
मार डाला। उसके हाथ में ही यह सोने का कंगन था। पथिक ने
उसपर विश्वास कर लिया। बाघ बोला– स्नान कर कंगन ले लो।

पाठ:― ततः यावत् पथिकः लोभात् सर: स्नातुं प्रविशति तावत् महापङके
पतति, पलायितुं च अक्षमः। धूर्त: व्याघ्र: उच्चैः अहसत् अवदत् च
–शृणु रे पथिक । अहम् आगच्छामि त्वां पड्कात् निष्कासयामि।
शनैः शनैः गत्वा सः व्याघ्रः पथिक मारयित्वा अखादत्।
   अर्थ― उसके बाद जब पथिक लोभ से सरोवर में स्नान करने के लिए
प्रवेश करता है, तब अधिक कीचड़ में गिरता है और भागने में
असमर्थ हो जाता है। धूर्त बाघ जोर से हँसा और बोला- सुनो रे
पथिक ! मैं आता हूँ तुम्हें कीचड़ से निकालूंगा। धीरे-धीरे जाकर
वह बाघ पथिक को मारकर खा गया।

                                अभ्यासः

प्रश्न संख्या 1 शब्दार्थ है।
2. प्रश्नानाम् उत्तराणि एकपदेन लिखत ―
(क) सरोवरतटे कः उपविष्टः आसीत् ?
(ख) व्याघ्रस्य हस्ते किम् आसीत् ?
(ग) पथिकः कीदृशः आसीत् ?
(घ) पथिकः स्नातुं कुत्र आगच्छत् ?
(ङ) पथिकः कुत्र अपतत् ?
उत्तर―(क) वृद्धव्याघ्रः
(ख) सुवर्णकङ्कणम्
(ग) लोभी
(घ) सरोवर
(ङ) महापके

3. रेखांकितानि पदानि आधृत्य प्रश्ननिर्माणं कुरुत ―
(क) सरोवरतटे एकः व्याघ्रः आसीत् ।
(ख) सरोवरं परितः वृक्षाः आसन् ।
(ग) तस्य हस्ते सुवर्णकङ्कणम् आसीत् ।
(घ) पापकारणात् मम भार्या शावकाः च मृताः ।
(ङ) अहं पृष्ठेन कुब्जः।
उत्तर― (क) कुत्र एक: व्याघ्रः आसीत ?
(ख) का परितः वृक्षाः आसन् ?
(ग) कस्य हस्ते सुवर्णकङ्कणम् आसीत् ?
(घ) कस्मात् मम भार्या शावकाः च मृताः?
(ङ) अहं केन कुब्ज ?

मञ्जूपातः समानार्थकपवानि चित्वा लिखत ―
सुवर्णः         कङ्कणम्      करौ     सरः     अरण्ये     दशनैः  तटे
सरोवरः        ..............       
वने ..........................
वलयम् .....................
दन्तैः .....................
स्वर्णः ....................
हस्तौ .....................
तीरे ......................
उत्तर― सर
अरण्ये
कङ्कणम्
दशनैः
सुवर्णः
करौ
तटे

5. अधोलिखितपदानां लिङ्गं विभक्तिं वचनञ्च लिखत―
          पदानि    लिङ्गम्         विभक्ति       वचनम
यथा― वृद्धः    पुंल्लिडेगेम्      प्रथमा     एकवचनम्
    कडकणम्    .............      ...........      ...........
    प्राणिनाम्     .............      ...........      ...........
      पृष्ठेन        ...........         ...........      ...........
      सरोवरे      ............        ..........       ...........
      व्याघ्रात्     ............        ..........       ..........
उत्तर―               नपु०           द्वितीया     एकवचन
                          पु०            षष्ठी          बहुवचन
                          पु०           तृतीया       एकवचन
                          पु०           सप्तमी       एकवचन
                          पु०           पंचमी         एकवचन

6. रेखाडिकतानि पदानि संशोध्य लिखत―
(क) सरोवरस्य परितः उन्नताः वृक्षाः आसन्।
(ख) अहं व्याघ्र बिभेमि।
(ग) अहं पृष्ठात कुब्जः।
(घ) कथं मारात्मके त्वम् विश्वासः?
(ङ) अहं त्वां पडकस्य निष्कासयामि।
उत्तर― (क) सरोवर परितः उन्नताः वृक्षाः आसन्।
(ख) अहं व्याघ्रात विभेमि।
(ग) अहं पृष्ठेन कुब्जा।
(घ) कथं मारात्मके त्वयि विश्वासः
(ङ) अहं त्वां पङकात निष्कासयामि।

7. कोष्ठकेषु दत्तेषु शब्बेषु समुचितां विभक्तिं योजयित्वा रिक्तस्थानानि
पूरयत―
यथा― (क) विद्यालयम उभयतः वृक्षाः सन्ति। (विद्यालय)
.................. उभयतः गोपालिकाः। (कृष्ण)
(ख) ग्राम परितः गोचारणभूमिः। (ग्राम)
.......…........ परितः भक्ताः। (मन्दिर)
(ग) सूर्याय नमः । (सूर्य)
.................... नमः। (गुरु)
(घ) सः पित्रा साकं गच्छति। (पितृ)
मंगला .............साकं भ्रमति। (अग्रज)
(ङ) अहं विद्यालयं प्रति गच्छामि। (विद्यालय)
सः ................ प्रति गच्छति। (नगर)
उत्तर― (क) कृष्णम्
(ख) मन्दिरम्
(ग) गुरवे
(घ) अग्रजेन
(ङ) नगरं

8. कोष्ठकात् समुचितं पदं चित्वा रिक्तस्थानानि पूरयत ―
(क) .............नमः। (हरि/हरये)
(ख) रमेशः ................ लिखति।                (लेखन्या/लेखन्याः)
(ग) ................. परितः कृषिक्षेत्राणि सन्ति।        (ग्रामस्य/ग्रामम्)
(घ) ............... नमः।                                (अम्बाया:/अम्बाय)
(ङ) .............. उपरि अभिनेता अभिनयं करोति।       (मञ्चस्य/मञ्चम्)
(च) .................उभयतः पुत्रौ स्तः।                     (पितरम्/पितुः)
उत्तर― (क) हरय
(ख) लेखभ्या
(ग) ग्रामम्
(घ) अम्बायै
(ङ) मञ्चस्य
(च) पित्तरम्

                                                       ■■

  FLIPKART

और नया पुराने

themoneytizer

inrdeal