JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

   Jharkhand Board Class 7TH Sanskrit Notes | वृक्षो रक्षति रक्षितः  

   JAC Board Solution For Class 7TH Sanskrit Chapter 9


पाठः― वृक्षाः अस्माक जीवनं सन्ति । एते भूमेः स्वयम् उद्भवन्ति। वयमपि
वृक्षान् आरोपयामः रक्षामः च। अस्यां धरायाम् वृक्षैः एव अस्माकं
जीवनं सुरक्षितमस्ति। वृक्ष विना वयं स्वजीवनस्य कल्पना कर्तुं न
शक्नुमः। अतः वृक्षसंरक्षणम् अवश्यमेव कर्तव्यम्। वृक्षाः सत्पुरुषाः इव
सदैव अस्माकम् उपकारं कुर्वन्ति ।
                 "छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे।
                  फलान्यपि परार्थाय वृक्षाः सत्पुरुषाः इव ।।
अर्थ― पेड़ हमारे जीवन हैं। ये भूमि में स्वयं उत्पन्न होते हैं। हमलोग भी पेड़ों
को रोपते हैं और रक्षा करते हैं। इस धरती पर पेड़ों से ही हमारा
जीवन सुरक्षित हैं। पेड़ के बिना हमलोग जीवन की कल्पना नहीं कर
सकते हैं। इसलिए पेड़ों का संरक्षण अवश्य करना चाहिए। पेड़
सत्पुरुषों की तरह हमेशा उपकार करते हैं।
पेड़ स्वयं धूप में बैठते हैं और दूसरों के लिए छाया करते हैं। फल
भी दूसरों के लिए होता है। पेड़ सत्पुरुषों की तरह होते हैं।

पाठ― वृक्षेभ्यः वयं फलं पत्र छायां काष्ठ शुद्धवायुं च विन्दामः। वृक्षाः अपि
अस्माकम् इव भुक्त्वा पीत्वा च जीवन्ति। वृक्षाणां मूलानि भूमेः रस
गृहीत्वा अन्येभ्यः अवयवेभ्यः यच्छन्ति येन एते वृक्षाः फलन्ति। वृक्षाः
अपि मनुष्याः इव सुखानि दुःखानि च अनुभवन्ति। एतेषु अपि प्राणाः
भवन्ति, अतएव एते प्राणिनः इव जायन्ते वर्धन्ते म्रियन्ते च। परन्तु एते
अचराः सन्ति, अर्थात् एते खगमृगजलचरनराः इव न चरन्ति। वृक्षेषु
विविधाः जीवाः वसन्ति।

       "मूलं भुजङ्गैः शिखर प्लवर्गः शाखा विहङ्गैः कुसुमानि भृङ्गै:।
        नास्त्येव तत् चन्दनपावपस्य यन्नाश्रितं सत्त्वभरैः समन्तात् ॥"
अर्थ― पेड़ों से हमलोग फल, पत्ता, छाया, लकड़ी और शुद्ध वायु प्राप्त करते
हैं। पेड़ भी हमलोगों की तरह खाकर-पीकर जीते हैं। पेड़ों की जड़
भी धरती से रस ग्रहण कर अन्य अवयवों को देती है जिससे ये पेड़
फलते हैं। पेड़ भी मनुष्य की तरह सुख और दुःख अनुभव करते हैं।
इनमें भी प्राण होते हैं इसलिए ये प्राणियों की तरह उत्पन्न होते हैं, बढ़ते
हैं और मरते हैं। परन्तु ये अचर हैं अर्थात् ये पक्षी, हरिण, जलचर और
मनुष्य की तरह चलते नहीं हैं। पेड़ों पर विविध जीव रहते हैं। जड़ सर्पों
से शिखर बंदरों से शाखा चिड़ियों से, फूल भौंरों से चंदन का वृक्ष
का कोई भी भाग ऐसा नहीं है जो चारों तरफ से आश्रित नहीं हैं।

पाठ―वृक्षाणां मूले सर्पाः शिखरे वानराः शाखासु खगाः पत्रेषु कीटाः पुष्पेषु
च भ्रमरा: वसन्ति। वृक्षाः पत्रैः पुष्पैः फलैः छायाभिः वल्कलैः काष्ठः
च सदैव प्राणिनाम् उपकारं कुर्वन्ति। अस्माकं झारखण्ड प्रदेशः वृक्षः
अतिसमृद्धः प्रदेशः अस्ति। अत्र अनेकाना प्रकाराणां वृक्षाः उद्भवन्ति।
यथा–आम्रनिम्बशाल-पनसतालविल्वादयः वृक्षाः सन्ति। अन्ये च
कुन्दकदम्बपाटलमन्दारपारिजा-तादयः पुष्पवृक्षाः सन्ति। वृक्षैः सुसज्जितस्य
अस्य प्रदेशस्य शोभा जनानां हृदयम् आकृष्ट करोति। अत्रत्याः जलवायु:
शुद्धम् अस्ति। अतः जनाः अत्र आगत्य उत्तमस्वास्थ्यं प्राप्नुवन्ति। अत:
वयं सङ्कल्पं कुर्मः यत्–
"रमणीयाः एते उपकारकाः वृक्षाः।"
अर्थ―पेड़ों की जड़ में सर्प, शिखर पर बंदर, शाखाओं पर चिड़ियों, पत्तें
में कीट और फूलों में भौरे रहते हैं। पेड़ पत्ता, फूल, फल, छाया. छाल
और लकड़ी से हमेशा प्राणियों का उपकार करते हैं।
हमारा झारखण्ड प्रदेश पेड़ों से अति समृद्ध प्रदेश है। यहाँ अनेक
प्रकार के वृक्ष उत्पन्न होते हैं। जैसे-आम, नीम, शाल, कटहल, ताल,
बेल आदि पेड़ हैं। और दूसरे कन्द, कदम्ब, गुलाब, मंदार, परिजात
आदि फूल के वृक्ष हैं। पेड़ों से सुसज्जित इस प्रदेश की शोभा लोगों के
हृदय को आकृष्ट करत ह। यहाँ की जलवायु शुद्ध है। इसलिए लोग
यहाँ आकर उत्तम स्वास्थ्य प्राप्त करते हैं। इसलिए हमलोग संकल्प
करते हैं कि "उपकार करने वाले ये वृक्ष रक्षा करने योग्य हैं।"

                            अभ्यासः

प्रश्न संख्या 1 शब्दार्थ है।
2. 'आम्' अथवा 'न' माध्यमेन उत्तरत―
(क) वृक्षाः अस्माकं जीवनं सन्ति ।                .…............
(ख) वृक्षाः परोपकारं कुर्वन्ति ।                     .…............
(ग) वृक्षाः अचराः सन्ति ।                             .…............
(घ) पाटलः फलवृक्षः अस्ति ।                        .…............
(ङ) वृक्षेषु प्राणाः न भवन्ति ।                        .…............
उत्तर― (क) आम्
(ख) आम्
(ग) आम्
(घ) न
(ङ) न

3. एकपदेन उत्तरत―
(क) के सत्पुरुषाः इव आचरन्ति ?
(ख) के अचराः सन्ति ।
(ग) वृक्षाः केषाम् उपकारं कुर्वन्ति ?
(घ) सर्पाः कुत्र वसन्ति ?
(ङ) पुष्पेषु के वसन्ति ?
उत्तर― (क) वृक्षाः
(ख) वृक्षाः
(ग) अस्माकम्
(घ) वृक्षमूले
(ङ) भृगाः / मधुकरा:

4. पूर्णवाक्येन उत्तरत―
(क) वृक्षाः कथं फलन्ति ?
(ख) वृक्षाः कैः प्राणिनाम् उपकारं कुर्वन्ति ?
(ग) पुष्पवृक्षाः के सन्ति ?
(घ) फलवृक्षाः के सन्ति?
(ङ) वृक्षेभ्यः वयं कि विन्दामः?
उत्तर― (क) वृक्षाः परोपकाराय फलन्ति ।
(ख) वृक्षाः पत्रैः फलैः, वल्कलैः छायामिः काष्ठैः च प्राणिनाम्
उपकारं कुर्वन्ति ।
(ग) कुन्द कदम्बपाटलमन्दारे पारिजातदयः पुष्पवृक्षाः सन्ति।
(घ) आम्रबिल्वादायः फलवृक्षाः सन्ति ।
(ङ) वृक्षेभ्यः वयं फलं पत्र छायां काष्ठ शुद्धवायुं च विन्दाम ।

5. रेखाडिकतानि पदानि आघृत्य प्रश्न निर्माणं कुरुत―
(क) वृक्षाः अस्माकं जीवनं सन्ति ।
(ख) वृक्षाणां संरक्षणम् अवश्यमेव कर्त्तव्यम्।
(ग) वृक्षाः फलैः प्राणिनाम् उपकारं कुर्वन्ति ।
(घ) वयं वृक्षान् आरोपयामः ।
(ङ) वृक्षेषु प्राणाः भवन्ति ।
उत्तर― (क) क अस्माकं जीवनं सन्ति ।
(ख) केषाम् संरक्षणम् अवश्यमेव कर्त्तव्यम् ।
(ग) केषु फलै प्राणिनाम् उपकारं कुर्वन्ति ।
(घ) वयं वृक्षान् आरोपयामः ।
(ङ) वृक्षेषु प्राणाः भवन्ति ।

6. विलोमपदैः सह मेलनं कुरुत―
(क) जीवनम्                     म्रियन्ते
(ख) मूले                          आतपम्
(ग) अचरा:                       शिखरे
(घ) छायाम्                       चराः
(ङ) जायन्ते                      मरणम्
उत्तर― (क) मरणम्
(ख) शिखरे
(ग) चरा
(घ) आतपम्
(ङ) म्रियन्ते

7. मजुधातः उचितपदं चित्या रिक्तस्थानपूर्ति करुत ―
पत्रेषु संरक्षणम् अचराः झारखण्डप्रदेश: शुद्धम्
(क) वृक्षाणां ................. अवश्यमेव कर्तव्यम् ।
(ख) वृक्षाणां .................कीटाः वसन्ति ।
(ग) वृक्षाः ................. कथ्यन्ते।
(घ) वृक्षाः वायुं ................... कुर्वन्ति ।
(ङ) अस्माकं ...............…. वृक्षै: अतिसमृद्धप्रदेशः अस्ति ।
उत्तर―(क) संरक्षणम्
(ख) पत्रेषु
(ग) अचराः
(घ) शुद्धम्
(ङ) झारखण्डप्रदेश:

8. अधोलिखितेषु पदेषु प्रयुक्तां विभक्तिं वचनं च लिखत ―
            पदानि            विभक्तिः                वचनम्
यथा― अस्माकम्          षष्ठी                    बहुवचनम्
           धरायाम्   ―   ..............             ..............
           छायाम्    ―   ..............             ..............
           परार्थाय   ―   ..............            ..............
           प्राणिनः   ―    ..............            ..............
          भुजङगैः  ―    ..............            ..............
           शाखासु   ―   ..............            ..............
उत्तर― धरायाम्           सप्तमी              एकवचन
           छायाम् -          द्वितीया             एकवचन
           परार्थाय  ―      चतुर्थी              एकवचन
           प्राणिनः ―       प्रथमा               एकवचन
          भुजङगैः ―      तृतीया              बहुवचन
         शाखासु  ―       सप्तमी              बहुवचन

                                        ■■

  FLIPKART

और नया पुराने

themoneytizer

inrdeal