JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

   Jharkhand Board Class 6TH Sanskrit Notes | एकतायाः बलम  

    JAC Board Solution For Class 6TH Sanskrit Chapter 8


                        श्लोक का हिन्दी अनुवाद

पाठः― एकः वृद्धः आसीत् ।
तस्य चत्वारः पुत्राः आसन ।
ते परस्परं कलहं कुर्वन्ति स्म ।
    अर्थ― एक बूढ़ा था । उसके चार पुत्र थे । वे आपस में झगड़ा करते रहते
थे।

पाठः― तेषां कलहेन पिता चिन्तितः आसीत्।
सः कलहस्य निवारणाय
उपायम् अचिन्तयत् ।
सः पुत्रान् वनात् काष्ठखण्डान्
आनेतुम् अकथयत् ।
   अर्थ― उनके झगड़ा से पिता चिन्तित था । उसने झगड़ा को रोकने के लिए
उपाया सोचा । उसने पुत्रों को वन से लकड़ियों के टुकड़ों को लाने
के लिए कहा।

पाठः― सर्वे पुत्राः वनम् अगच्छन् ।
ते काष्ठखण्डान् आनयन् ।।
वृद्धः पुरुषः तान्
काष्ठखण्डान् समबध्नात् ।
        अर्थ― सभी पुत्र जंगल गये । वे लकड़ियों के टुकड़ें लाये । बूढ़े आदमी
उन लकड़ियों के टुकड़ों को बाँध दिया।

पाठः― पुनः सः वृद्धः पुरुषः एकैकं पुत्रं तं
काष्ठगुच्छं त्रोटनाय अकथयत् ।
सर्वे पुत्राः प्रयासम् अकुर्वन ।
किन्तु ते असफलः अभवन् ।
      अर्थ― फिर उस बूढ़े आदमी ने एक-एक बेटे को उस लकड़ी के गट्ठर
को तोड़ने के लए कहा । सभी पुत्रों ने प्रयास किया किन्तु वे
असफल हो गये।

पाठः― अन्ते सः वृद्धः पुरुष तं
काष्ठागुच्छं पृथक् अकरोत् ।
पुनः एकैकं काष्ठखण्ड
त्रोटनाय पुत्रान् अकथयत् ।
सर्वे पुत्राः एतत् कार्य
सरलतया अकुर्वन ।
    अर्थ― अंत में वह बूढ़े आदमी ने उस लकड़ी के गट्ठर को एक-एक
अलग करा दिया। फिर एक-एक लकड़ी को तोड़ने के लिए बेटो
से कहा। सभी पुत्रों ने इस कार्य को आसानी से कर लिया ।

पाठ:― तदा पिता सर्वेभ्यः
पुत्रेभ्यः विस्तरेण प्रबोधयत्–
अर्थ― तब पिता ने सभी बेटों को संबोधित किया।

पाठः― एकतायां बलमस्ति एकतायामस्ति साहसम् ।
इति विज्ञाय प्रज्ञावान् एकतां न परित्यजेत् ।। 1 ।।
अर्थ― एकता में बल और साहस है, ऐसा जानकर ज्ञानी को एकता नहीं
छोड़नी चाहिए।

पाठः― ऐक्याद् भवति साबल्याद् धैर्यमेति च ।
धैर्याद् भवति सुज्ञानं सर्वम् ऐक्ये प्रतिष्ठितम् ।। 2 ।।
अर्थ― एकता से बल होता है और बल से धैर्य होता है धैर्य से सुन्दर ज्ञान
होता है। इसलिए एकता में ही सब कुछ प्रतिष्ठित होता है।

                              अभ्यासः

प्रश्न संख्या 1 और 2 शब्दार्थ एवं उच्चारण है।
3. अधोलिखितानां प्रश्नानाम् उत्तरं लिखत―
(क) वृद्धस्य कति पुत्राः आसन् ?
(ख) वृद्ध केन चिन्तितः आसीत् ?
(ग) सर्वे पुत्राः कुत्र अगच्छन् ?
(घ) पुत्राः कुतः काष्ठखण्डान् आनयन् ?
(ङ) कः उपदेशम् अयच्छत् ?
उत्तर― (क) वृद्धस्य चत्वारः पुत्रा आसन् ।
(ख) वृद्धः कलहेन चिन्तितः आसीत् ।
(ग) सर्वे पुत्राः वनम् अगच्छन् ।
(घ) पुत्राः वनात् काष्ठखण्डान् आनयन् ।
(ङ) वृद्धः उपदेशम् अयच्छेत् ।

4. निम्नलिखितेभ्यः पदेभ्यः भिन्नजातीयं पदं चिनुत―
(क) वनात् पश्चात् ग्रामात् वृक्षात् ।
(ख) वनस्य नगरस्य रहस्य जलस्य ।
(ग) रामात् छात्रात् ग्रामात् साक्षात् ।
(घ) अनन्या लतायाः रमाया: बालिकायाः ।
उत्तर― (क) पश्चात् ।
(ख) रहस्य ।
(ग) साक्षात् ।
(घ) अनन्या।

5. कोष्ठकात् उचितं पदं चित्वा रिक्तस्थानानि पूरयत―
(क) रामः ................. आगच्छति ।     (ग्रामात्/ग्रामेण)
(ख) ..............पत्रं पतति।             (वृक्षात्/वृक्षण)
(ग) गङ्गा ................. प्रभवति।     (हिमालयात्/हिमालयम्)
(घ) पुत्रः ...................काष्ठम् आनयति।     (वनस्य/वनात्)
(ङ) पुस्तकं ..…........... अस्ति।                (रामस्य/रामात्)
(च) एषा .................गृहम् अस्ति।             (रमाया:/रमायाम्)
उत्तर― (क) ग्रामात्
(ख) वृक्षात्
(ग) हिमालयात्
(घ) वनात्
(ङ) रामस्थ
(च) रमाया:

6. अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण द्वितीयकोष्ठकेषु
दत्तेषु शब्देषु विभक्तिं प्रयुज्य उचित-वाक्यानि रचयत।

यथा― (क) बालक: (स्यूतः) स्यूतात् पुस्तकं निष्कासयति।
(ख) ......................................।
(ग) ......................................।
(घ) ......................................।
(ङ) ......................................।
(च) ......................................।
(छ) ......................................।
(ज) ......................................।
उत्तर― (क) बालक: (स्यूतः) स्यूतात् पुस्तकं निष्कासयति।
(ख) बालकः शिक्षकात् पाठं पठति ।
(ग) बालक: वनात् काष्ठम् आनयति ।
(घ) बालक: तडगात् जलं नयति ।
(ङ) बालकः गृहात् विद्यालयम् आगच्छति।
(च) बालक: वृक्षात् फल त्रोटयति।
(छ) बालकः कोशात् धनम् आनयति।
(ज) बालक: आपणात् मोदकम् क्रीणाति।

7. चित्राणि दृष्ट्वा कोष्ठकगतशब्देषु उचितं विभक्तिं प्रयुज्य
वाक्यानि पूरयत―
.............पत्राणि पतन्ति । (वृक्ष)

  मूषकः ..............निर्गच्छति । (बिल)

 ................... वृष्टिः भवति । (आकाश)

    नदी ................. प्रभवति । (पर्वत)

............ फल पतति। (वृक्ष)

छात्राः ................ गृहं गच्छन्ति (विद्यालय)
उत्तर― वृक्षात् पत्राणि पतन्ति ।
मूषकः बिलात् निर्गच्छति ।।
आकाशात् वृष्टिः भवति ।
नदी पर्वतात् प्रभवति ।
वृक्षात् फल पतति ।
छात्राः विद्यालयात् गृहं गच्छन्ति ।

                                                        ■■

  FLIPKART

और नया पुराने

themoneytizer

inrdeal