JAC Board Solutions : Jharkhand Board TextBook Solutions for Class 12th, 11th, 10th, 9th, 8th, 7th, 6th

themoneytizer

   Jharkhand Board Class 10  Sanskrit  Notes |  श्लोकः  

   JAC Board Solution For Class 10TH  Sanskrit  Chapter 2

                           (आ) श्लोकः  
                                                           
1. हरिततरूणां ललितलतानां माला रमणीया।
    कुसमावलिः समीरचालिता स्यान्मे वरणीया ॥
    नवमालिका रसालं मिलिता रुचिरं संगमनम् लिता शुचिः पर्यावरणम्॥
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) समीरचालिता का अस्ति?
(ii) काषां माला रमणीया अस्ति?

II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) का वरणीया स्यात् (भवेत्) ?

III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत ।(दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'रमणीया' इति पदे कः प्रत्ययः?
(क)शत
(ख) अनीयर्
(ग) ल्यप्
(घ) तव्यत् ।

(ii) 'स्यान्मे' इति पदस्य संधि-विच्छदं कुरुत ।
(क) स्यान् + मे
(ख) आसीत् + मे
(ग) अस्ति + मे
(घ) स्यात् + मे।

(iii) 'आम्रम्' इत्यर्थे कः प्रत्ययः प्रयुक्तः?
(क) कुसुमम्
(ख) रसाल
(ग) रूचिरम्
(घ) लतानाम्।

(iv). 'अवलिः' इति पदेस्य शुद्धम् अर्थं चित्वा लिखत ।
(क) पंक्तिः
(ख) शक्तिः
(ग) गतिः
(घ) नीतिः।
उत्तरः I. (i) कुसुमावलिः (ii) तरुलतानां

II. (i) समीरचालिता कुसुमावलिः वरणीया स्यात्

III. (ii)(ख) अनीयर् (iii) (घ) स्यात् + मे
(iii) (ख) रसाल    (iv) (क) पंक्तिः।

2. कज्जलमलिनं धूम मुजति शतशकटीयानम ।
वाष्पयानमाला संधावति वितरन्ति ध्वानम् ॥
यानानां पङ्क्तयोह्मनन्ताः कठिनं संसरणम् शुचि...॥
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)            
(i) शकटीयानानां धूमं कीदृशंभवति ?
(ii) वास्पयानमालाः किं वितरन्ती धावन्ति ?

II. पूर्ण वाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) अनन्ताः यानपङक्तयः किं कुर्वन्ति ?

III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत ।(दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'मुञ्चति' इति क्रियापदस्य कर्तृपदं किम् ?
(क) बसयानम् 
(ख) शतशकटीयानम्
(ग) रेलयानम्
(घ) वायुयानम्।

(ii) 'वाष्पयानमालाः' इति पदस्य विग्रहं कुरुत ।
(क) वाष्पयानां माला: 
(ख) वाष्पयानेषु माला:
(ग) वाष्पयानानां मालाः 
(घ) वाष्पयानाः मालाः

(iii) 'ह्यनन्ताः' इति पदस्य संधि-विग्रहं कुरुत ।
(क) हि + अन्ताः 
(ख) हि + अनन्याः
(ग) हि + अन्याः
(घ) हि + अनन्ताः ।

(iv) 'वितरन्ती' इति पदे का प्रत्ययः?
(क) शतृ
(ख) क्तवतु
(ग) ल्यप्
(घ) शानच् ।
उत्तरः 1. (i) कज्जलमलिनं    (ii) ध्वानम्

II. (i) अनन्ताः यानपङ्कतयः आवागमनं दुष्करं कुर्वन्ति ।

III. (ii)(ख) शतशकटीयानम् (iii) (ग) वाष्पयानानां माला:
(ii) (घ) हि+ अनन्ताः (iv) (क) शतृ

3. वायुमण्डलं भृशं दूषितं न हि निर्मलं जलम् ।
    कुत्सिवस्तु मिश्रितं भक्ष्यं समलं धरातलम् ॥
    करणीयं बहिरन्तर्जगति, तु बहु शुद्धीकरणम् ।
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) जलं कीदृशं नास्ति?
(ii) बहिरन्तर्जगति किं बहुकरणीयम् ?

II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) अधुना संसारे कीदृशं भक्ष्यपदार्थं लभते ?

III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत (दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'जगति' इति पदे का विभक्तिः?
(क) तृतीया
(ख) पंचमी
(ग) सप्तमी
(घ) सम्बोधन।

(ii) 'धरातलम्' इति पदं कस्य विशेषणाम् ।
(क) समलम्
(ख) निर्मलम्
(ग) विमलम्
(घ) अमलम्।

(iii) 'भृशं दूषितम्' अत्र 'भृश' किम् अस्ति ?
(क) संयोजक:
(ख) क्रिया-विशेषणम्
(ग) विशेष्यम् 
(घ) विशेषणम्।

(iv) 'दूषितम्' इति पदे कः प्रत्ययः प्रयुक्तः?
(क) क्त्वा
(ख) तव्यत्
(ग) क्त
(घ) क्तिन् ।
उत्तरःI. (i) निर्मलम्    (ii) युद्धीकरणम्

II. (i) अधुना संसारे प्रायशः कुत्सिवस्तुमिश्रितं भक्ष्यपदार्थ लभते ।

III. (i)(ग) सप्तमी    (iiii) (क) समलम्
(iii) (घ) विशेषणम्   (iv) (ग) क्त।

4. शरीरोपचयः कान्तिर्गात्राणां सुविभक्तता।
    दीप्तग्नित्वमनालस्यं स्थिरत्वं लाघवं मजा ॥
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
          शरीरस्य कान्तिः केन वर्द्धते?

II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) व्यायामेन के-के लाभाः सन्ति

III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत (दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'अग्नित्वम्' इति पदे कः प्रत्ययः अस्ति?
(क) त्व
(ख) तल्
(ग) तरप
(घ) तमप् ।

(ii) 'आलस्यम्' इति पदस्य विलोमपदं लिखत ।
(क) स्थिरत्वम् 
(ख) अनालस्यम्
(ग) मृजा
(घ) लाघवम् ।

(iii) 'शरीरोपचयः' इति पदस्य संधि-विच्छेद कुरुत ।
(क) शरीर + उप + चयः 
(ख) शरीर + अपचयः
(ग) शरीरो + उपचय
(घ) शरीर + उपचयः।

(iv) गात्राणाम् इति पदे का विभक्तिः अस्ति?
(क) प्रथमा
(ख) सप्तमी
(ग) षष्ठी
(घ) चतुर्थी ।
उत्तरः I. (i) व्यायामेन    (ii) व्यायामेन
II. (i) व्यायामेन शरीरस्य उपचयः, कान्तिः, सुविभक्तता, सुपाच्यता आदि
            अनेकाः लाभाः सन्ति।

III. (ii) (क) त्व    (iii) (ख) अनालस्यम्
(ii) (घ) शरीर + उपचयः    (iv) (क) षष्ठी।

5. शरीरायासजननं कर्म व्यायामसंज्ञितम् ।
    तत्कृत्वा तु सुखं देहं विमृद्नीयात् समन्ततः ॥
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) शरीरायासजननं कर्म किम् उक्तम् ?
(ii) व्यायामान्तरं समन्ततः सुखं किम् विमृद्नीयात् ?

II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) किं कर्म व्यायामसंज्ञितम् ?

III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत (दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'विमृद्नीयात्' इति पदे क: लकार:?
(क) लोट्
(ख) लट्
(ग) लृट्
(घ) विधिलिंग।

(ii) 'कृत्वा' इति पदे कः प्रत्ययः प्रयुक्तः?
(क) क्तवतु
(ख) क्त्वा
(ग) क्तिन्
(घ) क्त ।

(iii) 'शरीरायास' पदस्य संधि-विच्छेदं कुरुत ।
(क) शरीरा + यास
(ख) शरीरिक + आयास
(ग) शरीर + आयास 
(घ) शरीरिक + आस ।

(iv) 'समन्ततः' शब्दस्य शुद्धम् अर्थं किम्?
(क) परितः
(ख) उभयत:
(ग) अभितः
(घ) पुरतः।
उत्तर:I. (i) व्यायामः     (ii) देहं

II. (i) शरीराया सजननं कर्म व्यायामसंज्ञितम् ।

III. (ii)(घ) विधिलिंग    (iii) (ख) क्त्वा
(iii) (ग) शरीर+ आयास    (iv) (क) परितः।

6. व्यायाम कुर्वतो नित्यं विरुद्धमपि भोजनम् ।
    विदग्धम् अविदग्धं वा निर्दोषं परिपच्यते ॥
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) किमपि भोजनं परिपच्यते ?
(ii) किं निर्दोषं परिपच्यते?

II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) व्यायाम कुर्वतः कीदृशं भोजनं निर्दोषं परिपच्यते ?

III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत ।(दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'विदग्धम्' इति पदस्य विलोमपदं किम् ?
(क) अविदग्धम् 
(ख) सुपाच्यम्
(ग) असिद्धम् 
(घ) गर्हितम् ।

(ii) 'पच्यते' इति पदे कः लकारः अस्ति?
(क) लङ्
(ख) लृट्
(ग) लट्
(घ) लोट् ।

(iii) 'निर्दोषम्' इति पदस्य संधि-विच्छेदं कुरुत ।
(क) नि + दोषम्
(ख) निः + दोषम्
(ग) निस् + दोषम्
(घ) निष् + दोषम्।

(iv) 'परिपच्यते' इति पदे कः उपसर्गः?
(क) प्र
(ख) परा
(ग) प्रति
(घ) परि।
उत्तर:I. (i) विरुद्धम्    (ii) भोजनं
II. (i) व्यायाम कुर्वत: विशुद्धं विदग्धम् अविदग्धम् वा भोजनं निर्दोष
परिपच्यते ।

III. (ii)(क) अविदग्धम् (iii) (ग) लट्
(iii) (ख) निः + दोषम् (iv) (घ) परि।

7. व्यायामो हि सदा पथ्यः बलिनां स्निग्धभोजिनाम् ।
    स च शीते वसन्ते च तेषां पथ्यतमः स्मृतः ॥
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) स्निग्धभोजिनाम् कः पथ्यः अस्ति ?
(ii) शीते वसन्ते च किं करणीयम् ?

II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) व्यायामः कदा पथ्यतमः भवति?

III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत (दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'स्मृतः' इति क्रियापदस्य कर्तृपदं किम् ?
(क) नित्यम्
(ख) हानिकरः
(ग) स्वास्थ्यप्रदः 
(घ) पथ्यतमः।

(ii) 'तेषाम्' इति पदे का विभक्तिः प्रयुक्तः?
(क) षष्ठी
(ख) द्वितीया
(ग) चतुर्थी
(घ) सप्तमी।

(ii) 'नित्यम्' इति पदस्य किं पर्यायपदं श्लोके अस्ति ?
(क) प्रातः
(ख) सायम्
(ग) सदा
(घ) मध्या।

(iv) 'शीते वसन्ते च' कः समासः अस्ति?
(क) द्विगु:
(ख) अव्ययीभावः
(ग) द्वन्द्वः
(घ) बहुबीहिः
उत्तर: I. (i) व्यायाम:    (ii) व्यायामः

II. (i) शीते वसन्ते च व्यायामः पथ्यतमः भवति।

III. (ii)(घ) पथ्यतमः  (iii) (क) षष्ठी
(iii) (क) प्रातः    (iv) (ग) द्वन्द्वः।

8. सर्वेष्वृतुष्वहरहः पुम्भिरात्महितैषिभिः ।
    बलस्यार्धन कर्त्तव्यो व्यायामो हन्ततोऽन्यथा ॥
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) कति बलेन व्यायामः कर्तव्यः ?
(ii) पुम्भिः कीदृशैः भवितव्यम् ?

II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) कैः सर्वेषु ऋतुषु व्यायामः कर्तव्यः?

III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत । (दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'कर्तव्यः' इति पदे कः प्रत्ययः?
(क) क्तवतु
(ख) शानच्
(ग) तव्यत्
(घ) ल्यप्

(ii) 'पुम्भि' इति पदे किं वचनम् अस्ति?
(क) एकवचनम् 
(ख) द्विवचनम्
(ग) प्रवचनम्
(घ) बहुवचनम्।

(iii) 'दिनस्य' समानार्थकः शब्दः श्लोके किम् अस्ति ?
(क) दिवा
(ख) अहः
(ग) निशा
(घ) प्रातः।

(iv) 'व्यायामः कर्तव्यः' अन्न कर्तृपदं किम् ?
(क) भोजनम्
(ख) प्रातराशम्
(ग) व्यायामः 
(घ) उपवासः।
उत्तर:I. (i) अर्धबलेन    (ii) आत्महितैषिभिः

II. (i) आत्महितैषिभिः पुरुषैः । पुभिः सर्वेषु ऋतुषु व्यायामः कर्तव्यः।

III. (ii)(ग) तव्यत्  (iii) (घ) बहुवचनम्।
(iii) (ख) अह:  (iv) (ग) व्यायामः।

9. विस्थानास्थितो वायुर्यवा वका प्रपद्यते ।
    व्यायाम कुर्वतो जन्तोस्तद्वलार्धस्य लक्षणम् ॥
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) क: वक्त्रं प्रपद्यते।
(ii) कुत्र स्थितस्य वायोः अत्र विचार्यते ?

II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दें।)
(i) अर्द्धबलस्य किं लक्षणं?

III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तर चित्वा लिखत (दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'प्रपद्यते' इति अत्रं कः लकार:?
(क) लट्
(ख) लोट
(ग) लङ्
(घ) विधिलिंग।

(ii) 'मुखस्य' पर्यायपदं चित्वा लिखत ।
(क) उदरम्
(ख) पृष्ठम्
(ग) नेत्रम्
(घ) वक्त्रम्।

(iii) 'जन्तोः' इति पदे का विभक्तिः प्रयुक्ता ?
(क) तृतीया
(ख) चतुर्थी
(ग) षष्ठी
(घ) सप्तमी।

(iv) 'स्थितः' इत्यस्मिन् पदे कः प्रत्ययः अस्ति ?
(क) शानच्
(ख) क्त
(ग) तव्यत्
(घ) अनीयर् ।
उत्तरः I. (i) वायुः  (ii) हृदिस्थानस्थितः

II. (i) व्यायाम कुर्वतः यदा जन्तोः हृदिस्थानस्थितोवायुः वक्त्रं प्रपद्यते तप
          अर्धबलस्य लक्षणं ज्ञेयम् ।

III. (ii)(क) लट्    (iii) (घ) वक्त्रम्
(iii) (ग) षष्ठी    (iv) (ख) क्त ।

10. आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः ।
       नास्त्युद्यमसमो बन्धुः कृत्वा यं नावसीदति ॥
I. एक पदेन उत्तरत। (एक पद में उत्तर दें।)
(i) आलस्यं मनुष्याणां किम् अस्ति?
(ii) केन समः कोऽपि बन्धु नास्ति ?

II. पूर्णवाक्येन उत्तरत। (पूर्ण वाक्य में उत्तर दें।)
(i) किं कृत्वा जनः न अवसीदति ?

III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत (दिएर
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'मनुष्याणाम्' इति पदे का विभक्तिः?
(क) द्वितीया
(ख) चतुर्थी
(ग) षष्ठी
(घ) सम्बोधन ।

(ii) 'शरीरस्थः' इति पदस्य समास विग्रहं कुरुत ।
(क) शरीरे अतिष्ठत् 
(ख) शरीरे स्थितः
(ग) शरीरे विशति 
(घ) शरीरम् स्थितः।

(iii) 'रिपुः' इति पदस्य विशेषणपदं किम् ?
(क) आलस्यम् 
(ख) उधमः
(ग) महान्
(घ) श्रेष्ठः।

(iv) 'नावसीदति' इति पदस्य संधि-विच्छेदं कुरुत ।
(क) न + अवसीदति 
(ख) न + सीदति
(ग) ना + अवसीदति 
(घ) ना + सीदति ।
उत्तरःI. (i) रिपुः  (ii) उद्यमेन

II. (i) उद्यम कृत्वा जनः न अवसीदति ।

III. (i) (ग) षष्ठी  (ii) (ख) शरीरे स्थितः
(iii) (ग) महान्    (iv) (क) न + अवसीदति

11. उदीरितोऽर्थः पशुनापि गृह्मते, हयाश्च नागाश्च वहन्ति बोधिताः ।
      अनुक्तमप्यूहति पण्डितोजनः, परेङ्गिज्ञानफला हि बुद्धयः ॥
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) मात्र उदीरतस्य अर्थान् के जानन्ति ?
(ii) परेङ्गिज्ञानफला: काः सन्ति ?

II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) कैः अनुक्तस्यापि अर्थाः गृहयते ?

III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत ।(दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'गृह्यते' इति पदे क: लकारः अस्ति ?
(क) लट्
(ख) लुट्
(ग) लङ्
(घ) लोट् ।

(ii) 'बुद्धयः' इति पदे का विभक्तिः अस्ति?
(क) सम्बोधन 
(ख) प्रथमा
(ग) तृतीया
(घ) पंचमी।

(ii) 'अश्वाः' इत्यर्थे किं पर्यायपदं प्रयुक्तम् ?
(क) हया:
(ख) गजाः
(ग) खराः
(घ) व्याघ्राः।

(iv) 'पण्डितोजनः' इत्यस्य पदस्य संधि-विच्छेदं कुरूत।
(क) पण्डितो + जनः 
(ख) पण्डिताः + जनाः
(ग) पण्डितः + जनः 
(घ) पंडित + जनाः।
उत्तरः।. (i) पशवः    (ii) बुद्धयः

II. (i) पण्डितजनैः अनुक्तस्यापि अर्थाः गृह्यन्ते ।

III. (i)(क) लट्   (ii) (ख) प्रथमा
(iii) (क) हयाः    (iv) (ग) पण्डितः + जनः ।

12. मृगा मृगैः सङ्गमनुव्रजन्ति, गावश्च गोभिः तुरगास्तुरङ्ग ।
      मूर्खाश्च मूखैः सुधिभिः, समान-शील-व्यसनेषु सख्यम् ॥
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) गाव: काभिः सह विचरन्ति ?
(ii) सुधियः कैः सह गच्छन्ति ?

II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) केषु सख्यम् भवति?

III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत ।(दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'मूखैः' इति पदे का विभक्तिः प्रयुक्तः? .
(क) तृतीया
(ख) पंचमी
(ग) षष्ठी
(घ) सम्बोधन।

(ii) 'व्रजन्ति' इति पदस्य शुद्धम् अर्थ चित्वा लिखत ।
(क) धावन्ति
(ख) गच्छन्ति
(ग) घ्रास्यन्ति 
(घ) पश्यन्ति।

(iii) 'मैत्री' इत्यर्थे कः शब्दः अत्र प्रयुक्तः ?
(क) सुधियः
(ख) तुरगा:
(ग) गोभिः
(घ) सख्यम्।
उत्तरः I. (i) गोभिः   (ii) मूखौ:

II. (i) समान शील व्यसनेषु सख्यम् भवति ।

III. (i)(क) तृतीया (ii) (ग) सम्
(iii) (iv) (घ) सख्यम्

13. सेवितव्य: महावृक्षः फलच्छाया समन्तिः ।
      यदि दैवात् फलं नास्ति छायाकेन निवार्यते ॥
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) कीदृशः महावृक्षः सेवितव्यः?
(ii) दैवात् कस्य लाभे संदेहः?

II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) काभ्याम् युक्तः वृक्षः सेवितव्यः?

III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत (दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)-
(i) 'नास्ति' इति क्रियापदस्य संधि-विच्छेद कुरूत ?
(क) ना + अस्ति
(ख) न+ अस्ति
(ग) न् + अस्ति 
(घ) न + आसीत् ।

(ii) 'केन' इति पदे किं मूलपदम् अस्ति ?
(क) यत्
(ख) तत्
(ग) किम्
(घ) सर्व।

(iii) 'आतप' इति पदस्य विलोमपदं किम् ?
(क) ग्रीष्म
(ख) वर्षा
(ग) हिमम्
(घ) छाया।

(iv) 'निवार्यते' इति क्रियापदे कः लकारः अस्ति?
(क) लट्
(ख) लङ्
(ग) लुट्
(घ) लोट् ।

उत्तर: I. (i) फलच्छायासमन्वितः (ii) फलस्य

II. (i) फलच्छायाभ्याम् युक्तः वृक्षाः सेवितव्यः भवति ।

III. (i)(ख) न + अस्ति  (ii) (ग) किम्
(ii) (घ) छाया   (iv) (क) लट्

14. अमन्त्रमक्षरं नास्ति, नास्ति मूलमनौषधम् ।
       अयोग्यः पुरुषः नास्ति योजकस्तत्र दुर्लभः ॥
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) क: दुर्लभः अस्ति?
(ii) संसारे कीदृशः पुरुषः नास्ति ?

II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) कीदृशम् अक्षरं न भवति ?
(ii) सर्वेषाम् मूलानां कस्य: गुणाः भवन्ति ?

III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत (दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'अयोग्यः' इति पदे कः समासः अस्ति?
(क)द्वन्द्व
(ख) द्विगु
(ग) नञ्
(घ) कर्मधारय।

(ii) 'पुरुषः' इति पदस्य विशेषणम् चिनुत ।
(क) अयोग्यः
(ख) दुर्लभः
(ग) अमन्त्रम् 
(घ) अनषौधम् ।

(iii) 'सुलभः' इति पदस्य विलोमपदं लिखत ।
(क) अक्षरम् 
(ख) दुर्लभः
(ग) योजक:
(घ) मूलम् ।

(iv) 'नास्ति' इति पदस्य संधि-विच्छेदं कुरुत ।
(क)न् + अस्ति 
(ख) न + आसीत्
(ग) न + अस्ति
(घ) ना + अस्ति।
उत्तरः I. (i) योजक:    (ii) आयोग्य:

II. (i) अमन्त्रम् अक्षरं न भवति ।
(ii) सर्वेषाम् मूलानां औषधस्य गुणाः भवन्ति ।

III. (i)(ग) नन्      (ii) (क) अयोग्यः
(iii) (ख) दुर्लभः     (iv) (ग) न + अस्ति ।

15. विचित्रे खलु संसारे नास्ति किञ्चिन्निरर्थकम् ।
       अश्वश्चेद् धावने वीरः भारस्य वहने खरः ॥
I. एक पदेन उत्तरत (एक पद में उत्तर दें।)
       अश्वश्चेद् धावने वीरः भारस्य वहने खरः ॥
(i) संसारमिदं कीदृशम् अस्ति ?
(ii) कुत्र किञ्चित् निरर्थक नास्ति ?

II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) धावनकार्ये कः वीरः भवति?

III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत ।(दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'गर्दभः' इत्यर्थे श्लोके कः शब्दः प्रयुक्ताः?
(क) खरः
(ख) वीरः
(ग) अश्वः
(घ) भारः।

(ii) 'विचित्रे संसारे' अत्र अनयोः पदयोः विचित्रे किम्?
(क) विशेष्यम् 
(ख) प्रविशेषणम्
(ग) विशेषणम् 
(घ) निपातः।

(iii) 'नास्ति' इति क्रियापदस्य कर्तृपदं किम्?
(क) सार्थकम् 
(ख) निरर्थकम्
(ग) वहने
(घ) अश्वः।

(iv) 'निरर्थकम्' इति पदस्य संधि-विच्छेदं कुरुत ।
(क) निर् + आर्थम् 
(ख) अन + अर्थकम्
(ग) निः + अर्थम् 
(घ) निः + अर्थकम् ।
उत्तरः I. (i) विचित्रम्      (ii) संसारे

II. (i) अश्वः धावन् कार्ये वीरः भवति ।

III. (i) (क) खरः    (ii) (ग) विशेषणम्
(iii) (ख) निरर्थकम्   (iv) (घ) निः + अर्थकम्

16. एक एव खगो मानी वने वसति चातकः ।
      पिपासितो वा प्रियते याचते वा पुरन्दरम् ॥
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) चातकः कम् याचते?
(ii) चातकः कुत्र वसति ?

II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) पिपासितः चातकः किं करोति?

III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत ।(दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) अस्मिन् श्लोके 'चातकः' इति पदस्य विशेषणं किम्?
(क) मानी
(ख) खगः
(ग) पुरन्दरम्
(घ) पिपासितः।

(ii) 'म्रियते' इति पदे कः लकारः प्रयुक्तः ?
(क) लङ्
(ख) लट्
(ग) लृट्
(घ) लोट् ।

(iii) 'खगः' इति पदे का विभक्तिः प्रयुक्तः?
(क) द्वितीया
(ख) षष्ठी
(ग) चतुर्थी
(घ) प्रथमा ।

(iv) 'इन्द्रम्' इत्यर्थे श्लोके कः शब्दः प्रयुक्तः ?
(क) पिपासितः
(ख) प्रियते.
(ग) पुरन्दरम्
(घ) याचते।
उत्तरः I. (i) पुरन्दरम्  (ii) वने।

II. (i) पिपासितः चातकः पुरन्दरं याचते ।

III. (i) (क) मानी  (ii) (ख) लट्
(ii) (घ) प्रथमा   (iv) (ग) पुरन्दरम् ।

17. आश्वस्य पर्वतकुलं तपनोष्णतप्त-मुद्दामदावविधुराणि च काननानि ।
       नानानदीनदशातीति च पूरयित्वा, रिक्तोऽसियज्जलद ! तवोत्तमा श्रीः ।
I. एक पदेन उत्तरत । (एक पद में उत्तर दें।)
(i) कः रिक्तः अस्ति?
(ii) काननानि कीदृशानि आसन् ?

II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) जलदस्य शोभा का अस्ति?

III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत (दिए गए
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'सैव' इति पदस्य संधि-विच्छेदं कुरुत ।
(क) स + एव
(ख) सा + एव
(ग) स: + इव
(घ) सा + इव।

(ii) 'वन' इथे अत्र किं पदं प्रयुक्तम् ?
(क) काननानि 
(ख) नदीनद
(ग) पर्वतकुलं 
(घ) जलद् ।

(iii) 'पूरयित्वा' इति पदे कः प्रत्ययः अस्ति ।
(क) शतृ
(ख) क्त
(ग) क्त्वा
(घ) शानच् ।

(iv) 'श्रीः' इति पदस्य किं विशेषणाम् ?
(क) तपनोष्णः 
(ख) रिक्तः
(ग) दावविधुराणि 
(घ) उत्तमा ।
उत्तर:I. (i) जलदः   (ii) उद्दामदावविधुराणि

II. (i) रिक्तता एव जलदस्य शोभा अस्ति ।

III. (i)(ख) सा + एव     (ii) (क) काननानि
(iii) (ग) क्त्वा     (iv) (घ) उत्तमा।

18. संपत्तौ च विपत्तौ च महतामेकरूपता।
       उदये सविता रक्तो रक्तश्चास्तमये तथा ।
I. एक पदेन उत्तरत। (एक पद में उत्तर दें।)
(i) सविता उदयकाले कीदृशः भवति ?
(ii) सम्पत्तौ विपत्तै च केषाम् एकरूपता भवति ?

II. पूर्णवाक्येन उत्तरत । (पूर्ण वाक्य में उत्तर दें।)
(i) महापुरुषाः कदा एकरूपाः भवन्ति ?

III. प्रदत्तेभ्यः विकल्पेभ्यः समुचितम् उत्तरं चित्वा लिखत ।(दिए ।
विकल्पों में से उचित उत्तर चुनकर लिखें।)―
(i) 'सविता' इति पदे मूलशब्दः कः?
(क) दिनकरः 
(ख) सवितृ
(ग) धरित्री
(घ) प्रसवितृ ।

(ii) 'विपत्तौ' इति पदे का विभक्तिः?
(क) सप्तमी
(ख) तृतीया
(ग) प्रथमा
(घ) पंचमी।

(iii) 'विपत्तौ' इतिस्य पदस्य क: विलोमः?
(क) एकरूपता
(ख) सविता
(ग) उदणे
(घ) सम्पत्तौ।

(iv) 'सूर्य' इत्यर्थे कः शब्द श्लोके प्रयुक्तः?
(क) अस्त
(ख) उदये
(ग) सविता
(घ) ताम्।
उत्तर:I. (i) रक्तः    (ii) महताम्

II. (i) महापुरुषाः सम्पत्तौ विपत्तौ च एकरूपाः भवन्ति ।

III. (i)(ख) सवितृ (ii) (क) सप्तमी
(iii) (घ) सम्पत्तौ।  (iv) (ग) सविता

                                                  ◆●
और नया पुराने

themoneytizer

inrdeal